पृष्ठम्:चरकसंहिता (आयुर्वेददीपिकाव्याख्यासमेता).pdf/२६९

एतत् पृष्ठम् अपरिष्कृतम् अस्ति

२३५ अध्यायः २ चक्रदत्तव्याख्यासंवलिता। सारविधमनमिति रोगभिपग्जितीये वक्ष्यमाणलक्सारादि- यंग्गच्छन्तः कदाचित् केवलमेवास्य शरीरं दण्डवत् विधमनम् । आहारविकाराणामिति करणे सौहित्ययोगात् । स्तम्भयन्ति, ततस्तं दण्डालसकमसाध्यं युवते । पष्ठी । द्रवस्तृप्तिं 'भूयः' पदविशेषणात् अतितृप्तिमित्यर्थः 1 विरुद्धाध्यशनाजीर्णाशनशीलिनः पुनरामदोपमाः आमाशयगता इत्यनेन अग्निसहायसमानस्यैव वायोः कोपो मविपमित्याचक्षते भिपजो, विपलदृशलिङ्गत्वात् । भवति, न पक्वाशयगतस्येति दर्शयति । कुक्ष्यैकदेशमन्नाश्रिताः | तत् परमसाध्यमाशुकारित्वाद् विरुद्धोपक्रमत्वा- सह दूपितैनाहारेणेत्यर्थः ॥ ७९ ॥ चेति ॥१५॥ न खलु केवलमतिमात्रमेवाहारराशिमामप्रदो तत्र साध्यमाम प्रदुष्टमलसीभूतमुल्लेखयेत् पा- पकरमिच्छन्ति, अपि तु खलु गुरुरुक्षशीतशुष्क- ययित्वा सवलणमुष्णं च वारि । ततः स्वेदनवर्ति- द्विष्टविष्टम्भिविदाह्यशुचिविरुद्धानामकाले चान- प्रणिधानाभ्यामुपाचरेदुपवासयेचैनम् ॥ १६ ॥ पानानामुपसेवनम् । कामक्रोधलोभमोहेाहीशो- प्रदुष्टामवद्धमार्गा इत्यत्रापकाहारोऽनरसो वा अपक्काम कमानोद्वेगमयोपतप्तेन मनसा घा यदन्नपानमुपयु- | उच्यते । केवलं कृत्स्नम् । विरुद्धाध्यशनाजीर्णाशनमिति विरु- ज्यते, तदप्याममेव प्रदूपयति ॥१०॥ द्धाशनम् , अध्यशनम् , अजीर्णाशनं च, अजीर्णस्यापकस्याश- भवति चात्र। नमजीर्णाशनम् , अजीर्णे भोजनस्याध्यशनशब्देन लब्धखात् । मात्रयाप्यभ्यवहतं पथ्यं चान्नं न जीर्यति । आमदोपमामविषमाचक्षत इत्पन्न विपसशलिङ्ग एवामदोपो- चिन्ताशोकभयनोधदुःखशय्याप्रजागरैः ॥ ११॥ ऽभिप्रेतः । अतएव 'विपसदृशलिङ्गत्वाद्' इत्युक्तम् । विरुद्धो- तं द्विविधमामप्रदोषमाचक्षते भिपजो विसूचि- पक्रमत्यादिति आमापेक्षया यदुष्णं क्रियते, तद्विपविरुद्धम् , कामलसकं च ॥ १२॥ यच्च विपापेक्षया शीतं क्रियते, तदामविरुद्धम् । विपसदृशता तत्र विसूचिकामू चाधश्च प्रवृत्तामदोपायथो- | चामस्यामजननहेतुप्रभावाद्भवति मधुवृतयोग इव विपत्वम् , क्तरूपां विद्यात् ॥१३॥ वर्तिरिति फलपतिः ॥१५-१६ ॥ अतिमात्राशनजन्यत्वेनामप्रदोपे वक्तव्ये अन्यतश्च यत विसूचिकायां तु लड्डनमेवाने चिरिक्तवञ्चानु- आमप्रदोपो भवति तमाह न खल्वित्यादि । कामादिभिर्मनस | पूर्वी ॥ १७ ॥ उपघातः प्रभावादेवान्नं दूपयति । एवमशुच्चयनमशुचित्वेन आमप्रदोपेपु त्वन्नकाले जीर्णाहारं पुनर्दीपाव- ज्ञातं मनस उपघातकत्वादामदूपकं भवति । आमस्यापक्क- लिप्तामाशयं स्तिमितगुरुकोष्ठमननाभिलाषिणम- स्याहारस्य प्रदोपः आमप्रदोषः, आममेव अर्दूपयतीति भन्न | भिसमीक्ष्य पाययेद्दोपशेषपाचनार्थमौषधमग्निस- कर्मकर्तृत्वे 'अच् , तेन, दुष्टं भवतीत्यर्थः । किंवा, आमम-न्धूक्षणार्थ च । नत्वजीर्णाशनम् । आमप्रदोषदु- पक्कं सदृष्टं दोपसंपर्कात् शरीरं दूपयतीति ज्ञेयम् । द्विविधमिलो ह्यग्निर्युगपद्दोषमौषधमाहारजातश्चाशक्तः प- त्यादौ अलसकएव दण्डालसकामविषयोरवरोधः । तयोरपि | तुम् । अपि चामप्रदोपाहारौषधविनमोऽति- हि दोषो विवद्धमार्गलादलसीभूतो भवति ॥ १०–१३ ॥ वलवत्त्वादुपरतकायाग्निं सहसैवातुरमवलमति- अलसकमुपदेश्यामः-दुर्वलस्याल्पाग्नेहुन्ले पातयेत् ॥ १८॥ प्मणो वातमूत्रपुरीपवेगविधारिणः स्थिरगुरुवहु आनुपूर्वाति पेयादिक्रम इत्यर्थः । जीर्णाहारमिति विसूचि- सूक्षशीतशुष्कानसेविनस्तनपानमनिलप्रपीडितं काऽलसकयोरिवाहारस्याजीर्णतां दर्शयति । दोपावलिप्तामा- श्लेष्मणा च विवद्धमार्गमतिमात्रप्रलीनमलस- शयस्य स्तिमितकोष्ठत्वादि पुरुपविशेषणमपि लक्षणं ज्ञेयम् । न त्वान्न बहिर्मुखीभवति, ततश्छर्यतीसारवर्जा- वजीर्णाशनमिति पुनर्निषेधकरणेनाजीर्णाशनेन प्रमादादजीर्णप्र- न्यामप्रदोपलिङ्गानि यथोक्तान्यभिदर्शयत्यतिमा- | शमनाभिप्रायेण क्रियमाणभेषजस्य महात्मयतां "दुर्वलो ह्यग्नि" इत्यादिना वक्ष्यमाणां दर्शयति ॥ १७-१८॥ "अलसकमुपदेक्ष्यामः" इत्यादिना पुनर्विशेपहेतुःप्रायोs आमप्रदोषजानां पुनर्विकाराणामपतर्पणेनैवोप- भिनिर्वर्तक उच्यते, सामान्येन खतिमानाहाररूप उक्त एवेति | रमो भवति, सति त्वनुबन्धे कृतापतर्पणानां व्या- ज्ञेयम् । अनिलप्रपीडितं श्लेष्मणा च विवद्धमार्गमिति दोपद्वय-धीनां निग्रहे निमित्तविपरीतमपास्यौषधमातङ्कवि- व्यापारवचनाद्वात लेष्मणोरलसके प्राधान्यमुच्यते, पित्तन्तु सामान्यवचनसिद्धमप्रधानमस्त्येव तृष्णामदभ्रमादिलिशामिति १ पुनरेवंदोषमामविपमाचक्षत इति पाठान्तरम् । २ छेदनेति ज्ञेयम् ॥ १४ ॥ पाठान्तरम् । ३ तीवातिरपि नाजीणी पिवेच्छूलरमौषधम् । अतिमात्रप्रदुष्टाश्च दोपाः, प्रदुष्टामवद्धमार्गास्ति-! दोपाच्छन्नोऽनलो नालं पक्तुं दोपौपधाशनमिति चक्रः सः । नाणि ॥१४॥