पृष्ठम्:चरकसंहिता (आयुर्वेददीपिकाव्याख्यासमेता).pdf/२७०

एतत् पृष्ठम् अपरिष्कृतम् अस्ति

२३६ चरकसंहिता। [ विमानस्थानम् परीतमेवावचारयेत् यथास्वम् । सर्वविकाराणामपि क्षयकरो भेषजरूपो मार्ग इहामप्रदोषे हित इति संवन्धः ॥ च निग्रहे हेतुव्याधिविपरीतमौषधमिच्छन्ति कु.॥२१-२६ ॥ शलाः, तदर्थकारि वा ॥ १९ ॥ इति महामहोपाध्यायपरकचतुराननश्रीमचक्रपाणिद- विमुक्तामप्रदोपस्य पुनः परिपक्कदोषस्य दीप्ते त्तविरचितायां चरकतात्पर्यटीकायामायुर्वेददी- चामावभ्यङ्गास्थापनानुवासनं विधिवत् स्नेहपानं पिकायां विमानस्थाने निविधकुक्षीयविमानम् । च युक्त्या प्रयोज्यं प्रसमीक्ष्य दोषभेषजदेशकालव- लशरीराहारसाम्यसत्त्वप्रकृतिवयसामवंस्थान्त- राणि विकारांश्च सम्यगिति ॥२०॥ तृतीयोऽध्यायः। कृतापतर्पणानामित्यनेन दोषाणामामताक्षयं सूचयति । अथातो जनपदोद्धंसनीयं विमानं व्याख्यास्यामः॥१॥ सम्यकृते झुपतर्पणेनामानुवन्धोऽस्ति । ततश्च निरामदोषारब्धे | इति ह माह भगवानात्रेयः ॥२॥ विसूचिकालसकव्यवस्थितशूलज्वरादौ आतविपरीतं निराम- द्विविधो हेतुळधिजनकः प्राणिनां भवति साधारणोऽ- शूलज्वरहरमेव युज्यते । यथास्वमिति यद्यस्य शूलादेरातक- साधारणश्च । तत्र साधारण प्रतिपुरुषनियतं वातादिजनन- विपरीत तत्तन्न कार्यमित्यर्थः । आतङ्कविपरीतशब्देन च तद- माहाराद्यभिधाय बहुजनसाधारणवातजलदेशकालरूपमसा- र्थकारि' गृहीतं मन्तव्यम् । अतएवोत्तरन्न “तदर्थकारि वा" धारणरोगकारणमभिधातुं जनपदोद्धंसनीयोऽभिधीयते १-२ इति सर्वविकारभेषजकथने उपपन्नं भवति । अन्यथा कथामि- हानभिहितं तदर्थकारि' तत्राप्रस्तुतमुच्यते। विमुक्कामदोष- जनपभण्डले पञ्चालक्षेत्रे द्विजातिभिरध्युषिते स्येत्यादिनाभ्यनादिविधानं व्याधिजन्याविदौर्यल्यादिदोपप्रश- काम्पिल्यराजधान्यां भगवान् पुनर्वसुरांत्रेयोऽन्ते- मनार्थम् ॥ १९-२०॥ वासिगणपरिवृतः पश्चिमे धर्ममासे गङ्गातीरे वन- विचारमनुविचरन् शिष्यमग्निवेशमब्रवीत् ॥ ३ ॥ भवन्ति चात्र। जनपदोपलक्षितं मण्डलं, जनपदमण्डलं, पंचालक्षेत्र इति अशितं खादितं पीतं लीढं च क विपच्यते । तस्य विशेषणम् । द्विजातिभिरध्युपित इतिवचनेन महाजनसे- एतत्त्वां धीर पृच्छामस्तन आचव बुद्धिमान् ॥२१॥ वितेऽपि देशे अधर्मवशाजनपदोचसो वक्ष्यमाणो भवतीति इत्यग्निवेशप्रमुखैः शिष्यैः पृष्टः पुनर्वसुः। दर्शयति । पश्चिमे धर्ममास इति ज्यछे । वनविचारमनुविचर- आचचक्षे ततस्तेभ्यो यत्राहारो विपच्यते ॥ २२ ॥ निति वनं विचर्य विचर्यानुविचरनित्यर्थः ॥३॥ नाभिस्तनान्तरं जन्तोरामाशय इति स्मृतः। अशितं खादितं पीतं लीढं चात्र विपच्यते ॥ २३ ॥ निलानलानां दिशा दृश्यन्ते हि खलु सौम्य ! नक्षत्रग्रहचन्द्रसूर्या- चाप्रकृतिभूतानामृतुवैका- आमाशयगतः पाकमाहारः प्राप्य केवलम् । रिका भावाः, अचिरादितो भूरपि च न यथावद्- पक्का सर्वाश्रयं पश्चाद्धमनीभिः प्रपद्यते ॥ २४ ॥ सवीर्यविपाकप्रभावमोषधीनां प्रतिविधास्यति, त- तत्र श्लोको। द्वियोगाचातङ्कप्रायता नियता, तस्मात् प्रागुवं तस्य मात्रावतो लिङ्गं फलं चोक्तं यथायथम् । सात् प्राकू च भूमेविरसीभावादुद्धरध्वं सौम्य ! अमात्रस्य तथा लिङ्गं फलं चोक्तं विभागशः ॥२५॥ भैषज्यानि यावन्नोपहतरसवीर्यविपाकप्रभावाणि । आहारविध्यायतनानि चाष्टौ वयं चैपां रसवीर्यविपाकप्रभावानुपयोज्यामहे, ये सम्यक् परीक्ष्यात्महितं विदध्यात् । चामाननुकाङ्क्षन्ति, यांश्च वयमनुकासामः । न अन्यश्च यः कश्चिदिहास्ति मागों हि सम्यगुडतेषु सौम्य भैषज्येषु सम्यग्विहितेषु हितोपयोगेषु भजेत तं.च ॥ २६ ॥ | सम्यग्विचारितेषु जनपदोवंसकराणां किंचित् । प्रतीकारगौरवं भवति ॥४॥ इत्यग्निवेशकृते तन्ने चरकप्रतिसंस्कृते विमानस्थाने विविधकुक्षीयविमानं नाम द्वितीयोऽध्यायः। ऋतुविकाराय भूता ऋतुवैकारिकाः । ऋतुविकारश्चो- पलक्षणम् । तेन, जनपददेशवातविकाराय भूता इति मन्त- आमाशयप्रमाणोपदर्शनार्थश्च पृच्छोत्तरग्रन्थमाह अशित- | व्यम् । यतो भूम्यादीनामपि विकृति वक्ष्यति । किंवा, ऋत्व- मित्यादि ।.सर्वाधयामिति सर्वशरीरम् अनुक्तविध्युपग्रहार्थमाह ननुरूपा ऋतुवैकारिकाः । तेन, ऋत्वननुरूपलक्षणमेव नक्ष- अन्यश्चेत्यादि । अन्यश्चेति, ग्रहण्यतिसारादिवक्ष्यमाणामदोष- १ सम्यगवचारितेविति पाठान्तरन् । १ अनुद्रिक्तामप्रदोपस्येति पाठोऽन्यः, २ विद्यादपरिहार्यत्वाद् गरीयः परमर्थविदिति पाठान्तरम् ।