पृष्ठम्:चरकसंहिता (आयुर्वेददीपिकाव्याख्यासमेता).pdf/२७१

एतत् पृष्ठम् अपरिष्कृतम् अस्ति

अध्यायः ३] चक्रदत्तव्याख्यासंवलिता । त्रादीनां विकृतिरित्युक्तं भवति । प्रीष्मेहि नक्षत्राणि निर्मलानि तिप्रतिहतपरस्परगतिमतिकुण्डलिनमसात्म्यगन्ध- भवन्ति, तानि यदि तु तुपारच्छनानि ग्रीष्मे भवन्ति, तदा वाप्पसिकतापांशुधूंमोपहतमिति ॥ ७ ॥ यिकृतानि भवन्तीति मन्तव्यम् । भूरपि चेति 'अपि' वचनात् उदकं तु खल्वत्यर्थविकृतगन्धवर्णरसस्पर्शवत् जलानिलो च ग्राहयन्ति। तेन,भूस्तावदोषधीनां प्रधानकारणम् क्लेदवहुलमपक्रान्तजलचरविहङ्गमुपक्षीणजलाशय- सा रसादीन प्रतिविधास्यति, जलवातावपि चौपधीनांरसादीन मप्रीतिकरमपगतगुणं विद्यात् ॥ ८॥ प्रतिविधास्यतइति वचनं भवति। प्रतिविधास्यतिती जनयिष्यति देश पुनर्विकृतवर्णगन्धरसस्पर्श क्लेदबहुलमुप- उद्धरध्वमिति बहुवचनं वहन्तेवासियुक्तानियेशाभिप्रायेण सृष्टं सरीसृपव्यालमशकशलभमक्षिकामूपकोलूक- अग्निवेशस्तु प्रधानत्वेनैक एव हि, 'अमिवेश' इतिपदेन तथा श्माशानिकशकुनिजम्घुकादिभिस्तृणोल्पोपवनव- 'साम्य' इतिपदेन सम्बोध्यते । भेपजोद्धरणन्तु बहुभिरेव न्तं लतापतानादिवहुलमपूर्ववद्वपतितं शुष्कन- कर्तव्यमित्यभिप्रायेण वहुवचनम् । भवति हि प्रधानं संयोध्य प्रशस्यं धूम्रपवनं प्रध्मातपतत्रिगणमुत्क्रुष्टश्वगणमु- गणसंपाद्यक्रियायां बहुवचनम् । यथा-पत्ते थुध्यध्वमिति ! शान्तव्यथितविविधमृगपक्षिसमुत्स्टनष्टधर्मस अन्ये तु 'सौम्य पदं भेषजयिशेपणं कुर्वन्ति । ये चासाननुको- त्यलजागुणजनपदं शश्वत्क्षुभितोदीर्णसलिलाशय- क्षन्ति ये चास्मान् भिपजोऽनुकांक्षन्तीत्यर्थः । यांचवयमनु- प्रततोल्कापातनिर्घातभूमिकम्प अतिभयारावरूपं कांक्षामश्चिकित्स्यत्वेन । एतेन, ये वैद्यमियत्वेन साध्याः । असाध्या हि वैद्यद्विष उक्ताः । ध यानिच्छन्ति, ते सा- भाषण ससम्भ्रमोद्वेगमिव सत्रासरुदितमिव सत- रूक्षताम्रारुणसिताभ्रजालसंवृतार्कचन्द्रतारकम- ध्यरोगा एव । असाध्यान् हि वैद्या नेच्छन्ति । एतेन, येऽन्ये- अपि भपजसाध्या रोगास्ते आसामोपधीनां रसादीनुपयुअन्ती- चाहितं विद्यात् ॥ ९ ॥ मस्कमिव गुह्यकाचरितसिवानन्दितशब्दवहुलमिव त्यर्थः । यदि, ये अस्मद्गत्ताः,यांश्व चयं प्रयोजनवशादनुगताः, ते उपयोक्ष्यन्तीति व्याख्यायते, तदा आत्रेयस्य पक्षरागित्वे- कालं तु खलु यथर्तुलिङ्गाद्विपरीतलिङ्गमति- लिङ्गं हीनलिनचाहितं व्यवस्येत् ॥ १०॥ नाप्तत्वं न संभवतीति “सर्व ग्रजायां पितृवत् शरण्यः" इति वचनान्चास्य नीरागत्वमुक्तम् ॥४॥" इमानेवंदोपयुक्तांश्चत्तुरो भावान जनपदोईसक- एवंवादिन भगवन्तमात्रेयमग्निवेश उवाच उच- नाचक्षते ॥ ११ ॥ रान् वदन्ति कुशलाः । अतोऽन्यथाभूतांस्तु. हिता तानि खलु भगवन् भैपज्यानि सम्यग्विहितानि च सम्यन्विचारचारितानि, अपि तु खलु जनपदोई- वेषु भैपजेनोपपाद्यमानानामभयं भवति. रोगेभ्य विगुणेष्वपि खल्वेतेपु जनपदोच्चसनकरेपु. भा- सनमेकेन व्याधिना युगपदसमानप्रकृत्याहारदेह- इति ॥ १२॥ वलसात्म्यसत्यवयसां मनुष्याणां कस्माद्भव- तीति ॥५॥ समानलिझा इति तुल्यलिशाः । यधर्तुविपसमिति अलन- नुरूपम् । अपगतगुणमिति “जीवन पिपासाहरम्" इत्याधुत्ता- उद्धृतानीति वचनमभूते भूतवञ्चेति प्रयोगाद्बोद्धव्यम् , यथा, अचिरकर्तव्ये 'कृतम्' इति वदन्ति । नविनकाल | गुणरहितम् । विकृता वर्णादयो यस्य देशस्य तं विकृतवर्णग- न्धरसस्पर्शम् ; इमाशानिकशकुनिर्गध्रा अपूर्ववदिति परिचितम- एव ओपधीनामुद्धरणं सम्भवतीति । एकेनेत्वेकजातीयेन । अ. समानप्रकृत्यादीनां समानकारणवाभावान्न तुल्यरूपो व्याभि- | प्युपहतत्वेनापूर्वमिव दृश्यते, उत्सृष्टाश्च नष्टाश्च धर्मसत्वलजा- गुणा जनैर्यत्र स तथा, यत्र ये धर्मादियुक्तास्ते उत्सृजति- वितुमर्हतीति प्रश्नार्थः ॥ ५॥ धर्मादीनि, सर्वथा अज्ञा न धर्मादीन्याचरन्ति, तान् प्रति तमुवाच भगवानात्रेयः एवमसामान्यानामेभि-नधान्येव धर्मादीनि । गुह्यकाक्रान्तो हि देशो यथा कन्दनश- रंग्यनिवेश! प्रकृत्यादिभिर्भावैर्मनुष्याणां येऽन्ये | ब्दबहुलो भवति, तादृशम् ॥६-१२ ॥ भावा सामान्यास्तद्वैगुण्यात् समानकालाः समा- भवन्ति चात्र । नलिङ्गाश्च व्याधयोऽभिनिर्वर्तमाना जनपदमुद्धंस. यन्ति । ते तु खल्विमे भावाः सामान्या जनप- वैगुण्यमुपपन्नानां देशकालानिलाम्भसाम् । देषु भवन्ति । तद्यथा-वायुरुदकं देशः काल गरीयस्त्वं विशेपेण हेतुमत् संप्रवक्ष्यते ॥ १३ ॥ इति ॥६॥ वाताजलं जलाद्देश देशात् कालं स्वभावतः। तत्र वातमेवंविधमनारोग्यकर विद्यात् । तद्यथा विद्यादुप्परिहार्यत्वाद्रीयस्तरमुर्थवित् ॥ १४ ॥ यथर्तुविषममतिस्तिमितमतिचलमतिपरुपमतिशी १ सखनक्षुभितोदीर्णसलिलाशयमिति पाठान्तरम् । तमत्युष्णमतिरूक्षमत्यभिप्यन्दिनमतिभैरवारावम २ विद्यादपरिहार्यत्वाद् गरीय परमर्थविदिति पाठान्तरम् ।