पृष्ठम्:चरकसंहिता (आयुर्वेददीपिकाव्याख्यासमेता).pdf/२७२

एतत् पृष्ठम् अपरिष्कृतम् अस्ति

२३८ चरकसंहिता! [विमानस्थानम् वाय्वादिषु यथोक्तानां दोपाणां तु विशेपवित् । इति श्रुत्वा जनपदोसने कारणान्यात्रेयस्य प्रतीकारस्य सौकर्य विद्याल्लाघवलक्षणम् ॥ १५ ॥ भगवतः पुनरपि भगवन्तमात्रेयमग्निवेश उवाच- चतुर्वपि तु दुष्टेषु कालान्तेषु यदा नराः। अथ खलु भगवन् कुतो सूलमेपां वारवादीनां वैगु- भैपजेनोपपाद्यन्ते न भवन्त्यातुरास्तदा ॥१६॥ ण्यमुत्पद्यते? येनोपपन्ना जनपदमुझसयन्तीति॥२०॥ वैगुण्यमित्यादिना, दुष्टानां वातादीनां यस्य यदुत्कों येन तमुवाच भगबानानेयः-सर्वपामप्यन्निवेश! हेतुना तदाह । खभावतो विद्याद्दुप्परिहार्यखादिति, खभावा- वाय्वादीनां यद्वैगुण्यमुत्पद्यते, तस्य मूलमधर्मः, देव चातापेक्षया जलं दुष्परिहरं भवति, जलाच देशः, तन्मूलं वासत्कर्म पूर्वकृतम् । तयोर्यानिः प्रज्ञापराध देशाच कालः; वातो हि निवातदेशसेवया दुष्टः परिहियते, एव । तद्यथा-यदा देशनगरनिगमजनपदप्रधाना न तथा जलम् , तद्धि देहवृत्त्यर्थमवश्यं सेव्यम् । जलमपि धर्ममुत्क्रम्याधर्मण प्रजां वर्तयन्ति, तदाश्रितोपा- च यदि महता प्रयत्नेन परिहर्तु युज्यते, देशस्तु जलापेक्षया श्रिताः पौरजनपदा व्यवहारोपजीविनश्च तमधर्म- दुष्परिहरो भवति, तव्यतिरेकेणावस्थातुमशक्यत्वात् । देशो-मभिवर्धयन्ति । ततः सोऽधर्मः प्रसभं धर्ममन्तर्ध- ऽपि यदि देशान्तरगमनेन परिहर्तु युज्यते, कालस्तु सर्वथा त्ते।ततस्तेऽन्तर्हितधर्माणो देवताभिरपि त्यज्यन्ते । त्यक्तुमशक्य इति सर्वेष्वेव गरीयान् । गरीयः परमिति तेपां तथान्तर्हितधर्मणामधर्मप्रधानानामपक्रान्तदे- पाठे, यद्यतः परम् , तत्ततो गरीयो विद्यादिति योजना। बतानामृतवो व्यापद्यन्ते। तेन, नापोयथाकालं देवो एतद्विपर्यये लाघवमाह-वाय्यादिष्वित्यादि । प्रतीकारस्य वपति, न वा चर्पति, विकृता वा वर्पति वाता न सौर्य इति यथोक्तविधया वातादिपरित्यागस्य सुकरत्वेने- सम्यगभिवान्ति । क्षितिळपद्यते । सलिलान्युप- त्यर्थः ॥ १३-१६॥ शुप्यन्ति, ओषधयः स्वभावं परिहायापद्यन्ते विक- येषां न मृत्युसामान्यं सामान्यं न च कर्मणाम् । तिम् । तत उच्चसन्ते जनपदाः स्पृश्याभ्यवहार्य- कर्म पंचविधं तेषां भेषजं परमुच्यते ॥ १७ ॥ दोपात् ।। २१ ॥ रसायनानां विधिवञ्चोपयोगः प्रशस्यते । कुतो मूलं किंमूलमित्यर्थः । तस्य मूलमधर्म इति ऐहिका- शस्यते देहवृत्तिश्च भेषजैः पूर्वमुद्धृतैः ॥ १८ ॥ धर्म दर्शयति । तन्मूलं चेति, तस्य वातादिवैगुणस्य मूलं सत्यं भूते दया दानं बलयो देवतार्चनम् । पूर्वकृतं वा कर्म । तेन हि, कोप्यधर्मी जन्मान्तरकृतो वाता- सवृत्तस्यानुवृत्तिश्च प्रशमो गुप्तिरात्मनः ॥ दिवैगुण्यस्य कारणमिति युवते । तद्-'यदा देश' इत्यादिना हितं जनपदानां च शिवानामुपसेवनम् । त्वैहिकमेवाधर्म यद्वक्ष्यति । एतत्तया प्रत्यक्षत्वेन स्फुटसिद्धा- सेवन ब्रह्मचर्यस्य तथैव ब्रह्मचारिणाम् ।। न्तार्थम् , नतु जन्मान्तरकृताधर्मस्याकारणत्वेनेति ज्ञेयम् । सङ्कथा धर्मशास्त्राणां महीणां जितात्मनाम् । तयोरित्यैहिकजन्मान्तरीययोः । योनिरिति कारणम् । स्पृश्या- धार्मिकैः सात्त्विकैर्नित्यं सहास्या वृद्धसंमतैः ॥ भ्यवहार्यदोपादिति स्पृश्यस्य व्यजनादेरभ्यवहार्यस्य व कृ- इत्येतद्धेपज प्रोक्तमायुपः परिपालनम् । त्वस्य दुष्टखात् । एतच्च प्राधान्येन ज्ञेयम् । तेन, दुष्टपवन- येपामनियतो मृत्युस्तस्मिन् काले सुदारुणे ॥ १९॥ गन्धदोऽपि ज्ञेयम् , असात्म्यगन्धोपि दुष्टयात उक्तः२०-२१ - येपां न मृत्युसामान्यमिति, न मृत्युजनकदैवसाम्यं येपा- तथा शस्त्रप्रभवस्याप्यधर्म एव हेतुर्भवति । तेड- मस्त्रीत्यर्थः । सामान्यं न च कर्मणामिति, नच मारककर्म- सामान्यं येषामस्तीत्यर्थः । केचिद्धि संभूयैव जन्मान्तरे जनपरोपघाताय शस्त्रेण परस्परममिकामन्ति, तिप्रवृद्धलोभरोपमोहमाना दुर्बलानवमत्यात्मस्व- ग्रामदाहादि कुर्वते स, तत्कर्मवलात् संहतमृत्सव एव परान् वातिकामन्ति, परैर्वाभिकास्यन्ते ॥ २२ ॥ भवन्ति । किंवा, पृथगपि मारकं कर्म कृतं केपाश्चिदेककालं रक्षोगणादिभिर्वा विविधैर्भूतसबै स्तमधर्ममन्य- विपच्यमानं भवति । तेऽपि समकालमृत्यवो भवन्ति । तत्र 'न मृत्युसामान्यम्', इत्यनेन नोत्पन्नरिष्टखादेव केचित सरप्यपचारान्तरमुपलभ्याभिहन्यन्ते ॥ २३ ॥ साध्या इति दर्शयति, 'न कर्मसामान्यम्' इत्यनेन केचिचा- शस्त्रप्रभवस्यापीति बहुजनमारकशनप्रभवस्येत्यर्थः । आ- जातरिष्टा अपि नियतमारककर्मवशादसाध्या भवन्तीति त्मखजनपरोपघातायेति, आत्मनः स्वजनस्य परस्य चोप- दर्शयति । किंवा, 'न मृत्युसामान्यम्' इलनेन मारकव्याधिः घातो भवति प्राय इत्यर्थः । राक्षसाद्युत्सादोपि जनानामध- साधारण उच्यते । 'न कर्मसामान्यम्' इत्यनेन च मारक- कृत एव भवतीत्याह-रक्षोगणेत्यादि ।-अन्यद्वेत्यधर्मका- व्याधिजनकं कर्मोच्यते । पूर्वमुद्धतैरिति व्यापत्तेः पूर्व गृहीतः। रणमशौचादीत्यर्थः ॥ २२-२३ ॥ गुप्तिमन्नादिना रक्षा । अनियत इति वचनेन दुर्वलकारब्धो १ नगरनिगमजनपदप्रधाना नगरादीनामध्यक्षाः । २ तन्मूलं ऽपि मृत्युः पार्यंत एवैवं प्रतिकर्तुमिति दर्शयति ॥१७-~-१९॥ । चेति पाठान्तरंतु न चक्रसम्मतम् ।