पृष्ठम्:चरकसंहिता (आयुर्वेददीपिकाव्याख्यासमेता).pdf/२७३

एतत् पृष्ठम् अपरिष्कृतम् अस्ति

अध्यायः ३] चक्रदत्तव्याख्यासंवलिता। २३९ . भवतश्चात्र। तथाभिशापप्रभवस्याप्यधर्म एव हेतुर्भवति । त्रेतायां धर्मपादोऽन्तर्धानमगमत् । तस्यान्त - ते लुप्तधर्माणो धर्मादपेता गुरुवृद्धसिद्धर्पिपूज्यान- नात् पृथिव्यादीनां गुणपादप्रणाशोऽभूत् । तत्प्र- वमत्याहितान्याचरन्ति । ततस्ताः प्रजा गुर्वादिभिः णाशकृतश्च शस्यानां स्नेहवैमल्यरसवीर्यविपाक- रभिशप्ता भस्मतामुपयान्ति प्रागेवानकेपुरुष- प्रभावगुणपादभ्रंशः ततस्तानि प्रजाशरीराणि ही. कुलविनाशाय, नियतप्रत्ययोपलम्भादनियताश्चा- | यमानगुणपादश्चाहारविहारैरयथापूर्वमुपष्टभ्यमा- परे ।। २४॥ नान्यग्निमारुतपरीतानि प्राग्व्याधिभिर्वरादिभिरा- ग्रागेवेति झटिति, अनेकपुरुपकुलविनाशायाभिशप्ता भस्मतां कान्तान्यतः प्राणिनो हासमवापुरायुपः क्रमश यान्तीत्यर्थः । नियतप्रत्ययोपलम्भादनियताश्चापरे भस्मतां इति ।। २७ ॥ यान्तीति योजना । अनियता अनिमित्ता इत्यर्थः । प्रतिनि- हीयमानगुणश्चेति, यथा यथा त्रेतायाः क्षयो भवति, तथा यतपुरुषाभिशापात् प्रतिनियता एव भस्मतां यान्ति सर्वे तथा आहारविहारगुणपादहासो भवनात इति दर्शयति । जना इत्यर्थः ॥ २४ ॥ विहारो हि धर्मवद्धीनगुणो भवति, तेन न यथावत् शरीरो- प्रागपि चाधर्मादृते नाशुभोत्पत्तिरन्यतोऽभूत् । परम्भनं करोति । उपष्टभ्यमानानीति धातुसाम्येन पाल्य- आदिकाले अदितिसुतसमौजसोऽतियलधिपुलप- मानानि ॥ २७ ।। भावाःप्रत्यक्षदेवदेवर्पिधर्मयज्ञविधिविधानाः शैले- न्द्रसारसंहतस्थिरशरीराः प्रसन्नवर्णन्द्रियाः पवन- समजवपराक्रमाश्चारुस्फिचोऽभिरूपप्रमाणाकृतिप्र- युगे युगे धर्मपादः क्रमेणानेन हीयते । सादोपचयवन्तः सत्यार्जवानृशंस्यदानमनियमत- गुणपादश्च भूतानामेवं लोकः प्रलीयते ॥ २८ ॥ पउपवासब्रह्मचर्यवतपरा व्यपगतभयरागद्वेपमोह- संवत्सरशते पूणे याति संवत्सरः क्षयम् । लोभनोधशोकमानरोगनिदातन्द्राश्रमलमालस्यप- | देहिनामायुपः काले यत्र यन्मानमिप्यते ॥ २९ ॥ रिग्रहाश्च पुरुपा बभूवुरमितायुपस्तेपामुदारसत्वगु संवत्सरशते पूर्ण इति संवत्सरेण शततमंऽशे पूर्णे । यत्र णकर्मणामचिन्त्यरसवीर्यविपाकप्रभावगुणसमुदि- यन्मानमिष्यत इति यत्र युगे यन्मानमिष्यते, तत्र शतत- तानि प्रादुर्वभूवुः शस्यानि सर्वगुणसमुदितत्वात् मेंऽशे पूर्ण वर्ष एकः क्षयं याति । तेन, कलौ शतवर्षायु- पृथिव्यादीनां कृतयुगस्यादौ ॥ २५ ॥ रिति । यदा शततमोऽशो याति क्षयम् , तदा नवनवति- भ्रश्यति तु कृतयुगे केपाश्चिदत्यादानात् सा- | परमायुर्भवतीत्याद्यनुसरणीयम् ॥ २८-२९ ।। म्पनिकानां शरीरगौरवमासीत् । सत्वानों गौरवात् । इति विकाराणां प्रागुत्पत्तिहेतुरुक्तो भवत्येवंवा- श्रमः, श्रमादालस्यम्, आलस्यात् सञ्चयः, सञ्च- दिन भगवन्तमग्निवेश उवाच-किन्नु खलु भगवन् । यात् परिग्रहः, परिग्रहाल्लोभः प्रादुर्भूतः कृते ॥२६॥ | नियतकालप्रमाणमायुः सर्व न वेति ॥ ३० ।। आद्याविर्भाचे रोगाणामधर्म एव कारणमित्याह-प्रागपि चेत्यादि । यज्ञो यज्ञदेवता । विधिर्यज्ञविधायको वेदः । भगवानुवाच- विधानं यज्ञकर्म । जवो वेगः । परिग्रहो ममता। अमितमि इहाग्निवेश! भूतानामायुर्युक्तिमपेक्षते । चातिबहुत्वेनायुर्थेषां ते अमितायुपः । सत्ये हि चतुर्वपश- देवे पुरुपकारे च स्थितं ह्यस्य बलावलम् ॥ ३१ ॥ तायुः । यदुक्तं भगवता व्यासेन—“पुरुषाः सर्वसिद्धाश्च देवमात्मकृतं विद्यात् कर्म यत् पौर्वदैहिकम् । चतुर्वर्षशतायुपः"। कृते" इति । सांपनिकानामीश्वराणाम् । कृत इति कृतयुगस्य शेपे ॥ २५–२६ ॥ स्मृतः पुरुपकारस्तु क्रियते यदिहापरम् ॥ ३२ ॥ चलावलविशेषोऽस्ति तयोरपि च कर्मणोः॥३३॥ ततस्त्रेतायां लोभादभिद्रोहः, अभिद्रोहादनृतव- दृष्टं हि त्रिविधं कर्म हीनं मध्यममुत्तमम् ॥ ३४ ॥ चनम् अनृतवचनात् कामक्रोधमानद्वेपपारुप्या- भिघातभयतापशोकचित्तोद्वेगाद्यः प्रवृत्ताः । तत- युक्तिमपेक्षत इति देवपुरुषकारयोर्युक्तिमपेक्षते नियतत्वे- ऽनियतत्वे वेत्यर्थः । बलं चावलं च वलावलम्, तत्रायुपो १ नियतप्रलयोपलम्भादनियताश्चापरे इत्यत्र नियतप्रत्ययोपल- | नियतत्वेन वलमनियतत्वेनाऽवलं ज्ञेयम् । यद्यपि पावैदैहिक म्भानियत्ताश्चापरे, अनियतप्रत्ययोपलम्भादनियताश्चापरे इति पाठा- कर्मास्थिरत्वेन गतम् , तथापि तजनितादृष्टस्य विद्यमानलात, न्तरन्तु न चक्रसम्मतम् । २ उदारसत्वगुणकर्मणां धर्माणाम- तद्वारा तत्कम कारणं भवत्येवेहजन्मन्यपि । पुरुषकारस्त्विह चिन्त्यत्वादिति पाठान्तरम् । ३ शरीराणामिति पाठान्तरम् । जन्मन्यपि कृतं कर्म सामान्येनोच्यते । तत्र वलिमालादि