पृष्ठम्:चरकसंहिता (आयुर्वेददीपिकाव्याख्यासमेता).pdf/२७४

एतत् पृष्ठम् अपरिष्कृतम् अस्ति

२४० चरकसंहिता। [ विमानस्थानम् अदृष्टजननसाध्याप्रियते, तथा भेपनादि रसरुधिरादिद्वारी युपो मध्यमयोः कर्मणोयुक्तिरित्यर्थः । कारणमिति दैयपुरुष- ॥३०-३४॥ कारयोः परस्परयाधने उपपत्तिमित्यर्थः ॥ ३५॥ तयोरुदारयोर्युक्तिीर्धस्य च सुखस्य च । देवं पुरुषकारेण दुर्चलं ह्युपहन्यते । नियतस्यायुपो हेतुर्विपरीतस्य चेतरा ॥ देवेन चेतरत्कर्म विशिष्टनोपहन्यते ॥ मध्यमा मध्यमस्येप्टा, कारणं शृणु चापरम् ॥ ३५॥ दृष्ट्वा यदेके मन्यन्ते नियतं मानमायुपः ॥ ३६॥ उदारयोरिति प्रशस्तत्वेनोत्तमयोः । दीर्घस्येति रसायना- दिना शतादपि दीर्घस्य । सुखस्येति नीरोगत्वेन । नियतस्येति देवमित्यादि । -दुर्यलमायुर्जननं देवं बलवता. मारकेण युगनियतस्य, कली वर्षशतप्रमाणस्येत्यर्थः । शतादर्वाङ्गि- विशिष्टन वलवता, इतरत् कर्म दृष्टं पुरुषकाराख्यम., उपह- दृष्टाऽपथ्यभोजनादिना विपरीतमरणकार्यजननादुपहन्यते । यतमपीह नियतशब्देनोच्यते, तेन, न तत्र तस्य देवपुरुप- कारजन्यत्वं घटते, तथापि, तस्याऽप्रशस्तदैवपुरुपकारजन्य- न्यते पराभूयते । एतदैवककदृष्टपराभवदर्शनाद्देवनियतमेव खाद्देवपुरुषकारजन्यत्वं भवतीति युताम् । किंचानियतायुप सर्वमायुरिति केचिन्मन्यन्त इलाह-दृष्ट्यादि । यदि दृष्टमायुःकारणं स्यात्, न तदा भेपर्जः सम्बगुपपादितानां एव पुरुपा रसायनाधिकारिणो भवन्ति, नियतायुपं प्रति मृत्युः स्यात् , यतश्च सत्यपि चिकित्सिते फर्मवशात्तु मृत्यु- रसायनस्याकिंचित्करलात् । रसायनादिकृतं चायुरनियतं प्र. भवति । तेन, यत्रापि चिकित्सा जीवयतीति मन्यन्ते, शस्तत्वेन प्रशस्तदेवपुरुषकारजन्यं भवतीति युक्तम् । किंवा, तत्रापि कर्मवास्ति जीवनकारणमिति दृष्टशक्तिवादवधारयाम दीर्घत्वे सति नियतस्यायुपो हेतुरिति योजना । तेन, युग- इति भावः ॥ ३६॥ नियतं च शतवर्षम् , तथा तदपिकं चानियतं महता कर्मणेय क्रियते । पुरुपकारेण तु महतास्य सुखित्वं रोगोपघातात् कर्म किंचित्कचित्काले विपाके नियतं महत् । क्रियते । रसायनेन च जरादिव्याधिप्रतिघातः क्रियते। किंचित्त्वकालनियतं प्रत्ययैः प्रतिबोध्यते । इति ३७ रसायनलभ्यमप्यायुर्वलवत्कर्मनियतमेवेति भावः । विपरी- तस्य दीर्घत्वेनानियतस्य तथा रोगयुक्तत्वेनासुखस्य । इतरेति देवपुरुपकारयोरभयोरपि याध्यत्वं दर्शयन्नेकान्तेन निय- हीनयोर्दैवपुरुपकारयोर्युक्तिरित्यर्थः । मध्यमा मध्यमस्य तायुःपक्षं व्युदस्सति कर्मेत्यादि । कचित् कर्म न भवति। दीर्वत्येनादीर्घत्वेनानिवतस्य, तथा सुखासुखत्वेनानियतस्या- | यदुच्यते--"नामुक्त क्षीयते कर्म कल्पकोटिशतैरपि । अव- श्यमेव भोक्तव्य कृतं कर्म शुभाशुभम्" इति । किंचित्त्वका- १ आहाराचारप्रायश्चित्तादिपुरुपकारस्त्वैहिकफलं दृष्टम् , अदृष्ट लनियतमिति, यथा-इदं मारकं कर्म न तु चित्काले च प्रायो जन्मान्तरकृतं शुभाशुभं शरीरादिनिर्वतकार, तदेतहितय- पत्र विंशवादी नियतम् ; तेन, यस्मिन् काले पुरुपकाराख्यं मपि कारणं वृसामर्थ्यात् । तत्र यदा दृष्टमाहारादि शुभमुपचि- दृष्टकर्मानुगुणं प्राप्नोति, तस्मिन् काले सहकारिसान्निध्योप- तम् , अदृष्टं च धर्मरूपं शुभमुपचितं भवति, तदा युगनियतवर्ष- हितवलं मारयति, यदा तु दृष्टमपथ्यसेवादि न प्राप्नोति, शतरूपस्यायुपः सुखयुक्तस्य च निष्पत्तिः। यदा तु देवपुरुपकारयोः । न तदा मारयति । प्रत्ययैः प्रतियोध्यत इति कारणरुद्रित शुभयोर्मध्यमयोरन्योन्यस्यानुगुणयोयोगः, तदा मध्यं मध्यमसुखं | क्रियते । ये तु ब्रुवते---किंचित् कर्म कालनियतम् , यदा युगनियतादल्पं भवति। यदा तु हीनयोयोगः, तदा हि सहीनमसुखायु-पच्यते, तस्मिन् काले पच्यत एवेति कालनियमः । विपाक- र्भवति, एवं यदा दैवमशुभम् , पुरुषकारवाशुभः, तदात्यल्प दुःख- नियतं तु-इदं कर्म विपच्यत एव, न तु विपच्यत इति न । पालं वाऽयुर्भवति । एवमशुगदेवपुरुषकारयोर्मध्यमतायां हीनतायां कालविपाकनियतं तु यथा-इदं कर्म अस्मिन्नेव काले विप- चा उदाहरणमूल्यम्, एवं यदा दैवं शुभमुत्तमम्, पुरुपकारस्तु मध्यो च्यत एवेति । एतच कालविपाकनियतलालवदुच्यते । हीनो वा, तदापि फलविशेष ऊपः । अवार्थे चरकः-शामि- एतदेव दृष्टावाधनीयमिति । तेपां मते, अभुक्तमपि क्षीयते. वेश ! भूतानामाथुर्युक्तिमपेक्षते । देथे पुरुपकारे च स्थितं सत्य | दुर्थलकर्म प्रायश्चित्तादिनेति बोद्धव्यम्, परं विपर्ययेऽपि तदा बलाबलम् । देवमात्मकृतं विद्यात् कर्म यत् पार्वदेहिकम् । स्मृतः पुरुपकारस्तु क्रियते यदिहापरम् । वलावलविशेपोऽस्ति तयोरपि १ यदा तु दैवपुरुपकारयोविरोधः, तवा दुर्वलं देवं पुरुषका- च कर्मणोः । दृष्टं हि त्रिविध कर्म हीन मध्यममुत्तमम् । तयोरुदा- रेण वलयता एन्यते, बलवता देवेन दुर्वलं पुरुपकार हन्यते । रयोयुक्तिदीपस्य च सुखस्य च । नियतस्यायुपो हेतुर्विपरीतस्य अतएव च दैवेन पुरुषकार पराभूतं दृष्ट्वा केचित् कर्मवादिनी देव- चेतरा । मध्यमा मध्यमस्योक्ता विशेष शृणु चापरम्" इति । अब नियतमेवायुरादिकं वदन्ति, व्यर्थ च पुरुषकारं दैवयुक्तिव्यपाश्रया- पौर्वदेहिकमिति प्रायेण जन्मान्तरकृतस्यैव रह जन्मनि पाकादुक्त- हाराचाररूपं वदन्ति । सु.टी. भा. धकः । मेतत, जन्मान्तरकृतं तु बावधादि प्रायो जन्मान्तर एक फलति । २ महदिति वलवदित्यर्थः । ३ किंचिन कालनियतमिति पाठान्तरम् । नियत्तस्येति युगनियतस्येति. सु. टी.भा. चक्रः। ४ प्रतिवुध्यते इति पाठान्तरम् ।