पृष्ठम्:चरकसंहिता (आयुर्वेददीपिकाव्याख्यासमेता).pdf/२७५

एतत् पृष्ठम् अपरिष्कृतम् अस्ति

अध्यायः ३] चक्रदत्तव्याख्यासंवलिता। २४१ किंचित्त्यकालबिपाकनियतमिति वत्तव्यं स्यात् । किंचित्त्वका- | भयनिवारकाणामकालसरणभयमागच्छेत् प्राणि- लनियतवचनात्त्वकालनियत्तमिति ॥ ३७॥ नाम्, व्यर्थाश्चारम्भकथाप्रयोगवुद्धयः स्युर्महीणां तस्मादुमयदृष्टत्वादेकान्तग्रहणमसाधु । निदर्श- | रसायनाधिकारे, नापीन्द्रो नियतायुपं शत्रु चक्रे- नमपि चात्रोदाहरिप्यामः-यदि हि नियतकालम- णाभिहन्यात, नाश्विनावात भेफ्जेनोपपादयेता, माणमायुः सर्व स्यात्, तदाऽऽयुष्कामानां न मन्त्रौ- न महर्पयो यथेष्टं आयुस्तपसा प्रामुयुः । न च पधिमणिमङ्गलयल्युपहारहोमनियमप्रायश्चित्तोपया विदितवेदितव्या महर्पयः ससुरेशाः सम्यक् पश्ये- सस्वस्त्ययनप्रणिपातगमनाद्याः क्रिया इष्टयश्च प्रयो- युरुपदिशेयुराचरेयुर्वा । अपि च सर्वचक्षुषामेतत् ज्येरन् । नोझान्तचण्डचपलगोगजोष्ट्रखरतुरगमहि- परं–यदन्द्रं चक्षुः । इदं चास्माकं प्रत्यक्षं यथा- पादयः पवनादयश्च दुष्टाः परिहार्याः स्युः, न प्रपा-पुरुषसहस्राणामुत्थायोत्थायाहवं कुर्वतामकुर्वता तगिरिविपमटुर्गान्बुवेगाः, तथा न प्रमत्तोन्मत्तोड़ा- चातुल्यायुष्टं तथा जातमात्राणामप्रतीकारात् प्रती- तिचण्डचपलमोहलोभाकुलमतयः, नारयः, न प्रवृ. काराचाविपचिपप्राशिनां चाप्यतुल्यायुष्यम् । न च द्धोनिन च विविधविपाश्रयाः सरीसृपोरगादयः, न तुल्यो योगः क्षेम उद्पानघटानां चित्रघटानां चो- साहसम्, नादेशकालचर्या, न नरेन्द्रप्रकोप इत्येव- सीदताम् । तस्माद्धितोपचारमूलं जीवितम् । अतो मादयो हि भावा नाभावकराः स्युरायुपः सर्वस्य विपर्यासान्मृत्युः । अपि च देशकालात्मगुणविप- नियतकालप्रमाणत्वात् । न चानभ्यस्ताकालमरण-रीतानां कर्मणामाहारविहाराणां च क्रियोपयोगं सम्यक् सर्वातियोगसन्धारणमसन्धारणमुदीर्णा- १ वलवतोत्तु दैयपुरुपकारयोपिरोधिनोर्युगपदुपस्थापनं नास्त्येव, नां च मतिमतां साहसानां च वर्जनमारोग्यानुवृत्तौ विरोधिनां मुखदुःखादीनां योगपधेनानुपलंभादेव । बलवत्ता तु | हेतुमुपलभामहे उपदिशामः सम्यक् पश्याम- देवाख्यकर्मणी धर्माधर्मरूपस्य कालविपायनियमावति । विपर्यये श्चेति ॥ ३८॥ तु अवलवत्त्वं पुरुषकारवापनीयत्वं च भवति । यदाइ चरकः-- धर्म किंचित कचित् काले विषाके नियतं महत् । किंचित्वकाल- लादिति देवस्य पुरुपकारेण तथा पुरुपकारस्य देवेन वाध- अतःपरमुत्तरमुपसंहरति,--तस्मादित्यादि । उभयदृष्ट- नियतं प्रत्यथैः प्रतिबुध्यते" इति; अत्र विवियो नियमः एकविध- दर्शनात् । एकान्तग्रहणमिति नियतमेवायुःसर्वमिति चेत्यर्थः । श्वानियमः, एवं पञ्चचतुष्टयमपि भवति, यथा--"इदं कर्भ यदि निदृश्यतेऽमिमतः पक्षः साध्यतेऽनेनेति निदर्शनं युक्तिरि- पच्यते तदा अस्मिन्नेव काले पच्येत, नान्यनेति कालनियमः । त्यर्थः । वनेत्यनकान्तिपक्षे । यदीत्यादिना प्रकरणेनायुर्जन- यथा----इदं कर्म यत्र क्वचित काले पत्येतेच, न पच्यत इति न, कस्य दृष्टस्य हेतोः सेवा, तथा आयुर्विरोधकस्य हेतोरसेना मति विपाकनियसः, एतौ पक्षी पुरुपकारवाध्यतया शासविषयौ सर्वप्रामाणिकजनानामविवादसिद्धलाद्दश्यते, सा च, यदि पाक्षिकस्य नियमस्यासत्वात् 1 यथा-इदं कार्मास्मिन्नेव काले पच्ये- नियतमायुः स्वात्, तदा अकिंचित्करी स्यात्, अनियते तैय इति कालविपाकनियमः, अयमविषयः शास्त्रम्य पुरुपकारानपे- बायुपि किंचित्करी च स्यात् । तस्मादनियतमप्यायुर्भवतीति क्षत्वात् । यथा-दं कर्म कुत्रचित् काले प्रत्ययं दृष्टमासाथ भावः । न च सर्वनवाष्टमेव कारणम् , दृष्टस्यापि तृवृतादे- पध्येत, यदि वा न पच्येत, तदपि च प्रायश्चित्तादिपराभूतत्वादेव विरेकादिकर्तृत्वं व्यक्तमेव । अदृष्टस्थैव कारणत्वं दृष्टकार्यानु- इति कालयिपाकानियमः सर्वथा शासविषयः । अत्र पक्षचतुष्टये | पत्तेः कल्पनीयम् । तेनादृष्टस्य कारणत्यं दृष्टकारणमूलमि- केचिदन्ति-"किंचिन कालनियतमिति वदता चरकोण कालानि- त्यर्थः । तेन, न च दृष्टकारणोच्छेदः कल्पयितुमपि पार्यते यमरूपो दर्शितः । विपाकानियमस्तु कालमानानियमरूपो दर्शितः। एवं कर्मणां विपाको नियमो नास्ति । यदुच्यते---"नाभुक्तं क्षीयते १ सर्वचक्षुपां सर्वप्रमाणानामित्यर्थः, एतत्परमभ्रान्तत्वेन अपम् फर्म कस्पकोटिशतैरपि । अवश्येमव भोक्तव्यं कृतं कर्म शुभाशुभम्" | यदैन्द्रं चक्षुः प्रत्यक्षप्रमाणमित्यर्थः । यदैन्द्रमित्यत्र यदिव्यमिति पाठा- इति किंतु प्रायश्चित्तेनापि अदत्तफलकर्मक्षयोपदेशात, तथा, तरन् । २ विकाराणां चेति पाठान्तरम् । ३ क्रमोपयोगमिति "शानाशिः सर्वकर्माणि भलसाकुरुतेर्जुन" इति, शानामिना च पाठान्तरम् । ४ दृष्टेन कार्यस्यानुपपत्तरसगतेरसिद्धेरिति यावत् । कर्मक्षयोपदेशाद्विपाकानियमपक्षोऽपि संभवत्येव । तथाच--"न हि ५ भेषजं तावदाहाराचाररूमं यस्य दोपस्य विकारस्य वा कार्म मवेत् किंचित् फलं यस्य न भुज्यते" इति वदतां चरकेणापि विपरीतम् , तदसति विरोधके तं शमयतीति दृष्टम् , यथा-कटु- महतः वार्मणः प्रायश्चित्तायाधनीयस्य विपाकनियमोऽपि दर्शितो| केनश्लेष्मक्षयः, अभिना शीतप्रशमनम् , आहारेण क्षुदुपशमः, भवति । अलमतिसूक्ष्मगतिकविचारेण शास्त्रस्यारोन्यसाधनाहा- पानीयपानेन पिपासापगमः, एवमादि सामान्येन वृद्धिः विपरीतेन राचाररूपपुरुषकारोपदेशकत्वेने प्रयोजनमत्त्वमिति । च हास इति दृश्यते । न चात्रापि दृष्टेनैवोपपद्यमाने अदृष्टमेव सु.टी. भा, चक्र, कारणमिति कल्पना युक्ता । यतो दृष्टेनानुपघमाने कार्य कारणमदृष्ट