पृष्ठम्:चरकसंहिता (आयुर्वेददीपिकाव्याख्यासमेता).pdf/२७६

एतत् पृष्ठम् अपरिष्कृतम् अस्ति

२४२ चरकसंहिता। [विमानस्थानम् इष्टयो यज्ञाः उरसा अत्यर्थसर्पणशीला उरगाः । आचरेयु:- दानात् । मिथ्योपचारितानियसम्यचिकित्सितान्' अका- पजमिति शेषः । चक्षुपां परमिति अत्यर्थाऽधान्तत्वेन ! लमृत्यूनिति अकालमृत्युकरान् ॥ ४० ॥ अतुल्यायुष्ट्वमिति, ये आचं फुर्वते, ते शरेण म्रियन्ते । अथाग्निवेशः पप्रच्छ-किन्नु खलु भगवन् ज्व- ये तु न कुर्वते, ते शस्त्रेण प्रायो न म्रियन्ते । प्रतीकाराद- रितेभ्यः पानीयमुष्णं भूयिष्टं प्रयच्छन्ति भिपजो प्रतीकाराचातुल्यायुष्वमिति थोजना । न च तुल्यमित्यादौ न तथा शीतम् । अस्ति च शीतसाध्यो धातुचर- चित्रपटोऽयं चित्रित एव स्थाप्यते, स हि पानीयवहनादिन- कर इति ॥४१॥ त्यवायहेखभावात् चिरं तिष्ठति । उदपानघटस्तु जलसम्ब- संप्रति मिथ्योपचारश्रुत्या उष्णतोयं ज्वरेऽप्यानेये मिध्यो- न्धात् तथा चहनसमये पतनादिना च शीघ्रमुत्सीदति । पचारः स्यादित्यारा झयाह-किंन्वित्यादि ।---शीतसाध्योऽपि हितोपचारमूलमपि क्रियोपयोग सम्यगिति योजना 1 सर्वा- धातुः पित्तमुष्णरूपमित्यर्थः । पानीयं यस्मात् सर्वज्वरेभ्यो तियोगसन्धारणं सर्वातियोगानां वर्जनम् ॥ ३८ ॥ दीयते । तस्मात् पानीयमेवान पृच्छति । उत्सन्नपित्ते अतः परमग्निवेश उवाच-एवं सत्यनियतकाल-प्रवृद्धपिते ॥ ४१ ॥ प्रमाणायुपां भगवन् कथं कालमृत्युरकालमृत्युर्वी तमुवाच भगवानानेयः-ज्वरितस्य कायसमु. भवतीति ॥ ३९॥ स्थानदेशकालानभिसमीक्ष्य पाचनार्थ पानीयमुष्णं एवं सतीत्यादि ।-यत्तावत् कालनियतम् , तस्याऽकाले प्रयच्छन्ति भिपजा ज्वरो यामाशयसमुत्थः । मरणाभावादेव नाकालमृत्युरस्ति । यत्त्वकालनियतम् , तस्या- प्रायो भेषजानि चामाशयसमुत्थानां विकाराणां नियतत्वात् कथं कालमृत्युरकालमृत्युर्वा भवति ? अनियते पाचनचमनापतर्पणसमर्थानि भवन्ति । पाचनार्थ च ह्यायुपि कालनियमो नास्ति, नियमाचार्वाक् अकालमृत्युरिति | पानीयमुणं तस्मादेतज्वरितेभ्यः प्रयच्छन्ति भिप- तु पृच्छार्थः ॥ ३९ ॥ जो भूयिष्ठम् । तञ्चैपां पीतं चातमनुलोमयति, अग्नि- तमुवाच भगवानात्रेयः श्रूयतामनिवेश! यथा मुदर्यमुदीरयति, क्षिपंजरां गच्छति, श्लेष्माणं च थानसमायुक्तोऽक्षः प्रकृत्यैवाक्षगुणैरुपेतः सर्वगुणो- परिशोपयति, स्वल्पमपि च पीतं तृष्णाप्रशमना- पपनो वाह्यमानो यथाकालं स्वप्रमाणक्षयादेवाव- । योपपद्यते, तथा युक्तमपि चैतन्नात्योत्सन्नपित्ते सानं गच्छेत्,तथाऽऽयुःशरीरोपगतं बलवत्प्रकृत्या ज्वरे सदाभ्रमप्रलापातिसारे वा प्रदेयम्, उप्णेन यथावटुपचर्यमाणं स्वप्रमाणक्षयादेवावसानं गच्छ- हि दाहभ्रमप्रलापातिसारा भूयोऽभिवर्धन्ते, शीते- ति । स मृत्युः काले। यथा च स एवाक्षोऽतिभा- | नोपश्याम्यन्तीति ॥ ४२ ॥ राधिष्ठितत्वाद्विपमपथादपथादक्षचक्रभङ्गाद्वाह्यचा- भवति चान। हकदोपाणिमोक्षात् पर्यसनादनुपाङ्गाश्चान्तरा व्य- शीतेनोपणकृतान् रोगान् शमयन्ति भिपग्विदः । सनमापद्यते। तथाऽऽयुरप्ययथावलमारभादयथा- ये तु शीतकृता रोगास्तेषां चोष्णं भिपग्जितम् ४३ श्यभ्यवहरणाद्विपमाभ्यवहरणाद्विपमशरीरन्यासा न केवलं ज्वर एव शीतोष्णसमुत्थवभेदेन उप्णशीतोप- दतिमैथुनादसत्संश्रयादुदीर्णवेगविनिग्रहात् विधा- चारः, किंतु सर्वत्रैव व्याधायेवमित्याह-शीतेनेत्यादि ।- र्यवेगाविधारणाद्भूतविपवाय्वन्युपतापादभिधाता | भिपजश्च ते ज्ञानवन्तश्चेति भिपग्विदः ॥ ४२-~-४३ ।। दाहारप्रतीकारविवर्जनाच यावदन्तरा व्यसनमा एवमितरेपामपि व्याधीनां निदानविपरीतमौ- पद्यते । तथानियतायुष अन्तरा अपराधान्निरुध्य- पधं भवति कार्यम्, यथापतर्पणनिमित्तानां व्या- ध्यन्ते । स मृत्युरकाले । तथा ज्वरादीनप्यातङ्का- धीनां नान्तरेण पूरणमस्ति शान्तिस्तथा पूरणनि- मिथ्योपचरितानकालमृत्यून् पश्याम इति ॥४०॥ मित्तानां नान्तरेणापतर्पणम् ॥ ४४ ॥ यथाकालमिति यावता कालेन प्रत्यवायशून्यस्याक्षस्य क्षयो अपतर्पणमपि च त्रिविधं लानं लवनपाचनं तस्मिन्नेवेत्यर्थः । खप्रमाणक्षयादेवेति युगानुरूपवर्पशतक्षया- दोषावसेचनं चेति ॥ ४५ ॥ दित्यर्थः । अपचादिति सर्वथा अमार्गगमनात् । अणिमोक्षा- दिति कीलमोक्षात् । पर्यसनं परिक्षेपः, अनुपाशादिति स्नेहा- तत्र लङ्घनमल्पदोषाणाम् , लड्नेन ह्यग्निमारुत- वृद्ध्या वातातपपरीतमिवाल्पमुदकमल्पदोषः प्रशो- कल्प्यते, दृष्टपराभवेन तु सर्वनादृष्टकल्पनं प्रामाणिकमेव । यतः षमापद्यते ॥४६॥ यदेवाऽदृष्टं कारणत्वेनाभिमतम् , तदृष्टयागादिजन्यम् तद्वदेव लङ्घनपाचनाभ्यां मध्यवलो दोषः सूर्यसन्ताप- भेपर्ज दृष्टरूपं तावत्मचिदस्ति एवं स्वीकर्तव्यमिति । मारुताभ्यां पांशुभसावकिरणैरिव चानतिवहूदकं सु. टी, भा, चनाः। प्रशोषमापद्यते ॥१७॥