पृष्ठम्:चरकसंहिता (आयुर्वेददीपिकाव्याख्यासमेता).pdf/२७७

एतत् पृष्ठम् अपरिष्कृतम् अस्ति

अध्यायः ४] चक्रदत्तव्याख्यासंवलिता। २४३ बहुदोषाणां पुनर्दोपाचसेचनमेव कार्यम्, न तदग्निवेशायात्रेयो निखिलं सर्वमुक्तवान् । हाभिन्ने केदारसेतो पल्बलमसेकोऽस्ति, तद्वद्दोपाच- देशोसनिमित्तीये विमाने मुनिसत्तमः ॥ ५३॥ सेचनम् ॥४८॥ इत्यग्निवेशकते तन्ने चरकप्रतिसंस्कृते विमानस्थाने न केवलं शीतोष्णसमुत्थयोरेव परं हेतुविपर्ययेश चिविसा जनपदोशंसनीयोनाम तृतीयोऽध्यायः । किन्त्रपतर्पणादिजेऽपि हेतुविपरीतेनेलाह-एवमित्यादि। केचिदल्पोदकमो यस्त्वित्यादिग्रन्थमन पठन्ति । अनु- अपतर्पणसन्तर्पणाभ्यां च सर्वचिकित्सितं गृहीतम्। न पतर्प- बन्धे वेत्युत्तरकालम् । संग्रहे पूर्वरूपाणीति नक्षत्रादिविकारः, णसंतपणाभ्यां विना अन्यद्विधानान्तरमस्ति चिकित्सायाः, येन सस्खलक्षणाः सत्य विकृतिलक्षणाः, तच लक्षणम् "तन वात- सर्वएवोपक्रमाः सन्तर्पणापतर्पणभेदा एव । अतएव विशेप-1 मेवंविधम्" इत्यादिना प्रोक्तम् । 'यथायुक्तं च भेपजं सिद्धि ज्ञानार्थमपतर्पणभेदानाह-अपतर्पणमित्यादि । लखनपाच- याति' इत्यनेनोष्णपानीयदानोपपत्त्या सर्व संगृहीतम् ५०-५३ नमितिवचनेन, यत्र पाचन क्रियते तनावश्यं स्तोकमानया इति महामहोपाध्यायश्रीमशरकचतुराननश्रीमचक्रपाणि- सानं कियत इति दर्शयति, पाचनकाले हि यदि बृहणं दत्तविरचितायां चरकतात्पर्यटीकायामायुर्वेददीपिका- क्रियते तदा बृंहणेनामेः प्रतिकूलेन पाचनं न स्यादित्यर्थः । या विमानस्थाने जनपदोद्धंसनीयविमानम् ॥ अचकिरणरिवेत्यत्र 'इथ' शब्दोऽनतियहूदकमिवेत्येवंरूपो शेयः। अन्यद्वेति लहनादि वृंहणादि च ॥ ४४-४८ ॥ चतुर्थोऽध्यायः। दोपायसेचनं तु खलु अन्यद्वा भेपज प्राप्तकालम- प्यातुरस्य नैवंविधस्य कुर्यात् । तद्यथा-अनपवाद अथातस्त्रिविधरोगविशेपविज्ञानीयविमानं व्या- प्रतीकारस्याधनस्यापरिचारकस्य वैद्यमानिनश्चण्ड- ख्यास्यामः ॥ १॥ स्थासूयकस्य तीबंधारुचेरतिक्षीणवलसांसशोणि- इति हस्साह भगवानानेयः॥२॥ तस्य असाध्यरोगोपहतस्य मुमूर्षुलिझान्वितस्य जनपदोद्धंसनीयेऽविशेषेण सर्वेऽपि रोगा उक्ताः, तेषां चेति । एवंविधं हातुरमुपचरन् भिषक् पापीय- विशेयो यथा ज्ञातव्यस्तदुपदेष्टुं त्रिमिधरोगविशेषविज्ञानीयो- साऽयशसा योगं गच्छत्तीति ॥१९॥ ऽभिधीयते ॥ १-२॥ अनपवादग्रतीकारी चाच्यप्रतीकारः, अधनस्यानुपकरण त्रिविधं खलु रोगविशेपविज्ञानं भवति, तद्यथा- त्वेन न चिकित्सा पार्यते कर्तुमित्यर्थः, वैद्यमानीलभिमाना- आप्तोपदेशः प्रत्यक्षमनुमानं चेति ॥३॥ द्वैद्योपदेशं न करोति । तीवधर्मारुचेः प्रतिक्रियायामधर्मा रोगाणां विशेषो यथा वक्ष्यमाणो ज्ञायते येन, तद्रोगवि- भवति, न च चिकित्सा सिध्यत्यधर्मप्रतिबन्धात्, मुमूर्षुलि- शेषविज्ञानमुपदेशप्रत्यक्षानुमानरूपं प्रमाणत्रयम् । अन तु यु- मान्वितस्येति रिष्टयुक्तस्य, पापीयसेति पापहेतुना पापजन- केरनुमानान्तर्गतलादेव न पृथकरणम् । एतच प्रमाणत्रयं केनायशसा ॥ ४९ ॥ कचिद्रोगे मिलितम् , चिद्रयम् , कचिदेकं परीक्षायां वर्तते। भवन्ति चात्र। येन, नान्तरे वहिमान्यादी प्रत्यक्षमवश्यं व्याप्रियते ॥३॥ अल्पोदकद्रुमो यस्तु प्रवातः प्रचुरातपः । तत्राप्तोपदेशो नामाप्तवचनम्, आता ह्यवितर्क- ज्ञेयः स जाङ्गलो देशः स्वल्परोगतमोऽपि च ॥५०॥ स्मृतिविभागविदो निष्प्रीत्युपतापदर्शिनश्च । तेपा- प्रचुरोदकवृक्षो यो निवातो दुर्लभातपः। . मेवंगुणयोगाद्यद्वचनम्, तत्प्रमाणम् । अप्रमाणं अनूपो बहुदोपश्च समः साधारणो मतः ॥ ५१॥ . | पुनर्मत्तोन्मत्तमूर्खरक्तदुष्टादृष्टवचनमिति ॥ ४ ॥ तेदात्वे चानुवन्धे वा यस्य स्यादशुभं फलम् ।। तिषणीये प्रथममनुमानादिलक्षणान्युतानि, पुनरिह कर्मणस्तन्न कर्तव्यमेतहुद्धिमतां मतम् ॥ ५२ ।। "तत्रोपदेशो नाम" इत्यादिनाऽऽसोपदेशादिलक्षणाभिधानं पूर्वरूपाणि सामान्या हेतवः स्वस्वलक्षणाः । प्रकरणागतसात् क्रियते । प्राकरणिको ह्योनुच्यमानो न्यूनो देशोद्धंसस्य भैषज्यं हेतूनां मूलमेव च ।। भवति । अवितर्केत्यादि ।-वितर्कः कथंताऽनिश्चितज्ञानमिति प्राग्विकारसमुत्पत्तिरायुपश्च क्षयक्रमः। यावत् , स्मृतिः स्मरणज्ञानम् । विभाग एकदेशः । एतद्वि- मरणं प्रतिभूतानां कालाकालविनिश्चयः॥ पर्ययान्निश्चयेनानुभवेन च कात्स्न्येन च ये भावान् जानते, यथा चाकालमरणं यथा युक्तं च भेषजम् । तेऽवितर्कस्मृतिविभागविदः । वितर्कवेदी तु नाप्तः प्रतिपाद्य- सिद्धिं यात्यौपधं येषां न कुर्यायेन हेतुना ॥ वस्त्वशेषविशेषाविज्ञानात् । स्मृतिज्ञानं च यद्यपि प्रमाणमूल- मेय, तथापि वर्तमानलक्षणे स्मृतिज्ञानविपयार्थस्य. नावश्य- १ अल्पवदिति पागन्तरम् । २ योगमृच्छतीति पाठान्तरन् । विद्यमानतेति न तत्प्रमाणमिति भावः । किंवा, स्मृतिज्ञानं