पृष्ठम्:चरकसंहिता (आयुर्वेददीपिकाव्याख्यासमेता).pdf/२७८

एतत् पृष्ठम् अपरिष्कृतम् अस्ति

२४४ चरकसंहिता । [ विमानस्थानम् - स्मृतिशास्त्र ज्ञानं गणितज्ञानं च । एतय ज्ञानद्वयं साक्षाद- यथा रत्नानां विशेपं पश्यन्नपि नावधारयति विशेषमिति दर्शकं दुरवबोधेन मिथ्याज्ञानलसंभवादप्रमाणभपीति नो- भावः । ज्ञानवतामियाप्तोपदेशवताम् । विविधा वेलनेन, पादेयम् । अथ सम्यग्ज्ञानवन्तोऽपि रागादिवशादन्यथा व्याधिपरीक्षासमये . ह्याप्तोपदेशोऽपि व्याप्रियते तथा दुरधि- व्याहरन्तीत्साह-निष्प्रीत्युपतापदर्शिन इति, निष्प्रीला निरु- | गभस्थानसंश्रयादिप्रतिपत्तौ कोष्टमृदुदारुणखादिपरीक्षायां चा- पतापेन च द्रष्टुं शीलं येषां ते तथा । एतेन यथार्थदी तुरवचनरूपाप्तोपदेशोऽपि व्याप्रियत इति दर्शयति ॥ ७ ॥ निपिचाप्तो भवतीति उक्तं भवति । एवंभूतं चाप्तत्वं करा- तत्रेदमुपदिशन्ति बुद्धिमन्तः रोगमेकैकमेवप्र- चिठ्ठलादेः सर्वत्रैव भवति । लौकिकस्य तु यस्मिन्नेव तु विपये कोपणमेवयोनिमेवमुत्थानमेवमात्मानमेवमधिष्टा- वितर्कादि न भवति तत्रैवोपदेशः प्रमाणमिति ज्ञेयम् । अन-नमेवंवेदनमेवंसंस्थानमेवंशब्दस्पर्शरूपरसगन्धमे- माणं नावश्यं प्रमाणतयाऽवधार्यते रागादिदुष्टखादित्यर्थः । वमुपद्रवमेवंबृद्धिस्थानक्षयसमन्वितमेवमुदर्कमेव- दुष्टश्चायमदुष्टश्चेति दुष्टादुष्टः । तेन, पिता हि पुत्रस्य दुष्टोऽप्य- नामानमेवंयोग विद्यात् । तसिन्नियं प्रतीकारार्थ- दुष्टलादाप्त एव भवति । किंवा दुष्टो वञ्चकः ॥ ४ ॥ प्रत्यक्षतु खलु तत्, यत् स्वयमिन्द्रियैर्मनसा चो- प्रवृत्तिरथवा निवृत्तिरित्युपदेशाज्ञायते ॥८॥ तनेत्यादिनाऽऽप्तोपदेशमाह-प्रकोपणं वायो रुक्षलादि- पलभ्यते ॥५॥ हेतुः । योनिर्वातादयः । आत्मा खभावः । यथा-रोहिण्या अनुमानं खल्वपि तो युक्त्यपेक्षः ॥ ६॥ दारुणत्वम् , संन्यासस्य शीघ्रोपक्रमणीयत्वादि । अधिष्ठान खंयमिन्द्रियैर्मनसा चेत्यनेन यदात्मनेन्द्रियैश्चक्षुरादिभिर- शरीरमवयवा मनश्च । इयं प्रतीकारार्थी प्रवृत्तिः । यथा- व्यवधानेन गृह्यते रूपादि तत् प्रत्यक्षमिति वासप्रत्यक्ष ज्वरे लानपावनाद्या प्रवृत्तिः । निवृत्तिः प्रतीकारार्था । गृह्णाति । मनसा चेत्यनेन मनसाऽव्यवधानेन यदुपलभ्यते यथा-नवज्वरे दिवास्वप्नस्नानादौ निवृत्तिरियादि मन्तव्यम् ८ सुखादि, तन्त्र मानसं प्रत्यक्षं गृह्णाति । तर्कोऽप्रलक्षज्ञानम् । युक्तिः सम्बन्धोऽविनाभाव इत्यर्थः । तेनाऽपिनाभावजं परो- यैः सर्वानिन्द्रियार्थानातुरशरीरगतान परीक्षेतान्यत्र प्रत्यक्षतस्तु खल्लु रोगतत्त्वं बुभुत्तुः सर्वैरिन्द्रि- क्षज्ञानभनुमानमित्यर्थः ॥५-६॥ रसज्ञानात् । तद्यथा-~९॥ त्रिविधेन खल्वनेन ज्ञानसमुदायेन पूर्व परीक्ष्य अन्नकूजन सन्धिस्फोटनमङ्गुलीपर्वणां च स्वर- रोग सर्वथा सर्वमथोत्तरकालमध्यवसानमदोपं विशेपाच ये चान्येऽपि केचिच्छरीरोपगताः भवति । न हि ज्ञानावयवेन कृत्स्ने ज्ञेये शानमुपप- शब्दाः स्युस्तान श्रोत्रेण परीक्षेत ॥ १० ॥ द्यते । त्रिविधे त्वस्मिन् ज्ञानसमुदाये पूर्वमाप्तोपदे- वर्णसंस्थानप्रमाणच्छाया शरीरप्रकृतिविकारौ शाज्ञानम् । ततः प्रत्यक्षानुमानाभ्यां परीक्षा चक्षुवैषयिकानि यानि चान्यानि, तानि चक्षुपा पपद्यते । किं ह्यनुपदिष्टे पूर्व प्रत्यक्षानुमानाभ्यां परीक्षेत् ॥ ११ ॥ परीक्षमाणो विद्यात् । तस्माद्विविधा परीक्षा ज्ञानवतां प्रत्यक्षमनुमानं चेति । त्रिविधा वा रसं तु खल्वातुरशरीरगतमिन्द्रियवैपयिकमप्य- सहोपदेशेन ॥ ७॥ नुमानादवगच्छेत् । न ह्यस्य प्रत्यक्षेण ग्रहणमुपप- द्यते । तस्मादातुरपरिमननैवातुरमुखरसं विद्यात् । ज्ञानसमुदायेनेति-ज्ञानसमुदायः प्रमाणसङ्घातस्तेन समु- दायेन 'अयमेव रोगः' एवंभूतनिश्चयोऽध्यवसानम् । त्रिविधे यूकापसर्पणेन त्वस्य शरीरवैरस्यम् । मक्षिकोपस त्वित्यादि ।-ज्ञायतेऽनेनेति ज्ञानं प्रमाणम् । प्रथममाप्तोप- पणेन शरीरमाधुर्यम् । लोहितपित्तसन्देहे तु कि देशो व्याधिं वोधयति, ततश्चाप्तोपदिष्टं व्याधि प्रत्यक्षानुमा- | धारिलोहितं लोहितपित्तं वेति, श्वकाकभक्षणा- नाभ्यां यथोक्तलिङ्गादिपरीक्षा निश्चिनोति, आगमानुपदिष्टे च | द्धारिलोहितमभक्षणाल्लोहितपित्तमित्यनुमातव्यम् । ध्याधौ अवैद्य इव न प्रत्यक्षेणानुमानेन च व्याधिमुपलभत एवमन्यानप्यातुरशरीरगतान् रसाननुमिभीत॥१२॥ इलाह-किं ह्यनुपदिष्ट इत्यादि । –एवं मन्यते--व्याधि गन्धास्तु खलु सर्वशरीरगतानातुरस्य प्रकृति- विशेपास्तावदुरधिगमनीया नोपदेशमन्तरेण शक्या विज्ञातुम्। वैकारिकान वाणेन परीक्षेत ॥१३॥ थेन, अधिगतवैद्यकशास्त्रा प्रतिपादयन्त्येव व्याधिविशेषान् । स्पर्श च पाणिना प्रकृतिविकृतियुक्तमिति प्रत्य- तस्मादागमेन ये व्याधीनां हेखादिविशेपाः प्रतिपादितास्तान् । क्षतोऽनुमानादुपदेशतश्च परीक्षणमुक्तम् ॥ १४ ॥ प्रत्यक्षानुमानाभ्यामुपलभमानो व्याधि निश्चिनोति, अनुपदे- अङ्गुलीपर्वणां च स्फोटनमिति संबन्धः । अन्येऽपि शवांस्तानुपलभमानोऽपि हेलादिविशेषानशिक्षितवत्कुपरीक्षको | चेति कासहिकाशब्दादयः । 'यानि चान्यानि' इत्यनेन १ भवेद्यइवेति पाठान्तरम् । १ लहनादाविति पाठान्तरम् ।