पृष्ठम्:चरकसंहिता (आयुर्वेददीपिकाव्याख्यासमेता).pdf/२७९

एतत् पृष्ठम् अपरिष्कृतम् अस्ति

अध्यायः ४] चक्रदत्तव्याख्यासंवलिता। २४५ लक्षणप्रभादीनि गृह्यन्ते । यूकापसर्पणेन शरीरवरस्य- | अविभ्रगेणेबनान्या । श्रद्धामिच्छाम् । असिनायेणेति अ- मिति, विरसाद्धि शरीराथूका अपसर्पन्ति । एवं भ्यर्थनेन । ग्रहणेनेति ग्रन्थादिधारणेन स्मृतिमिति स्मृतिजनके यूकाद्यनपसर्पणेन प्राकृतरसयुक्तशरीरमनुमातव्यम् । धारिलो- संस्कारम् । स्मरणेनेति तत्कारणं संस्कारोऽनुमीयते हियमिति हितमिति जीवनलोहितमित्यर्थः । श्वकाकभक्षणादियं यत्, लज्जाम् । अपत्रपेणेति लजिताकारेण । शीलमिति सहज तत् पित्तादुष्टत्वेनापिरसात् वादयो भक्षयन्ति, नतु पित्तदु- वस्तुपु रागम् । अनुशीलनेनेति अनुशीलनं सततशीलनम् । तेन, टरतामिति भावः । अत्र शब्दस्पर्शरूपरसगन्धा इत्युपदेशं सततं यमर्थ सेवते तच्छीलोऽयमित्यनुमीयते । प्रतिषेधेनेति कृता शब्दानन्तरं चक्षुध रूपं दर्शयन् शब्दादिपरीक्षायाश्च | व्यायत्त्या । उपेल धीयते इति उपधिश्छद्म इत्यर्थः। अनुबन्धे- ममनियमाभावं सूचयति ॥ ९-१४ ॥ नेत्युत्तरकालं हि भ्रात्रादिवधेन फलेन ज्ञायते,-यदयमुन्मत्त- इमे तु खल्वन्येऽन्येवमेव भूयोऽनुमानज्ञेया | छातचारी चन्द्रगुप्त इति । विधेयतयेति विधेयप्रचारेण । वयः- भवन्ति भावाः । तद्यथा--अग्नि जरणशक्तया, प्रभृतीनि व्याधिसमुत्थानान्तानि चत्वारि यथासंख्य कालादि- चलं व्यायामशक्त्या, श्रोत्रादीन शब्दादिग्रहणेन, विशेषेण चायन्ते । तत्र फालविशेषेण पोडशवर्षादिना वयो मनोऽर्थाव्यभिचरणेन, विज्ञानं व्यवसायेन, रजः- वाल्यादि ज्ञायते । देशेन तु भक्तिरिच्छा झायते, यथा स्वयं सहेन, मोहमविज्ञानेन, क्रोधमभिद्रोहेण, शोक | मध्यदेशीयस्तेनास्य गोधूमनापादिषु इच्छाऽनुमीयते । यस्मा- दैन्येन, हर्षमामोदेन, प्रीति तोपेण, भयं विपादेन, शेदमस्योपशेते, तेनेदमस्य सात्म्यमिति ज्ञायते, वेदनामिशे- धैर्यमविपादेन, वीर्यमुत्थानेन, अवस्थानमविभ्रमेण, पेण व्याधिसमुत्थानं ज्ञायते, यथा-यस्मादयं सन्तापवे. ज्वरव्याधिसमुत्थान भूतमि- श्रद्धामभिप्रायेण, मेधां ग्रहणेन, संशां नामग्रहणेन, दनावान्, तत्मादस्य स्मृति स्मरणेन, ह्रियमपत्रपेण, शीलमनुशीलनेन, त्यादि ज्ञेयम् । गूढलिङ्गमिति विशेषेण गूढलिङ्गव्याधी लिखैरेवानबधारिते तु उपशयानुपशयाभ्यां परीक्षा करणीयेति द्वेष प्रतिपेधेन, उपधिमनुबन्धेन, धृतिमलौल्येन, वश्यतां विधेयतया, वयोभक्तिसात्म्यव्याधिसमु- दर्शयति । अपचारविशेपेणेति महतापचारेण भूरिदोषा त्थानानि कालदेशोपशयवेदनाविशेषेण, गूढलिई करमा नष्टानेन । एतदाचरतो निःश्रेयस एव भवति । भवन्ति, खल्पेन स्वल्प इति । कल्याणाभिनिवेशेनेति श्रेय- व्याधिमुपशयानुपशयाभ्याम्, दोपप्रमाणविशेपमप- चारविशेषेण, आयुपःक्षयमरिष्टैः, उपस्थितश्रेयस्त्वं सत्त्वमिति सत्त्वगुणोद्रेकमविकारेण । परिप्रश्नन वेतिवचनेन, कल्याणाभिनिवेशेन, अमलं सत्त्वमविकारेणेति १५ यद्यपि महणीमार्दवाद्यनुमानादपि पार्यते ज्ञातुम् , तथाप्यनु- मानस्य बुद्धिप्रयासबहुत्वेनातुरपृच्छयैव सुखोपचाररूपतया ग्रहण्यास्तु मृदुदारुणत्वं स्वप्नदर्शनमभिप्राय विद्याद् ग्रहणीमार्दवादीनीति दर्शयति । मृद्विलादि।-अभिः द्विष्टेटसुखदुःखानि चातुरपरिमन्नेनैव विद्यादिति१६ प्रायो भोजनादीच्छा । द्विष्टशब्देन तु द्विष्टेप्सितप्रेप्यादि- भूयोऽनुमानज्ञेया इत्यनेनानुमानगम्यतया वक्ष्यमाणा ग्रहणम् ॥ १५-१६ ॥ केचिदग्निवलादय आतुरोपदेशगम्या भवन्तीति सूचयति । मनोऽर्थीऽव्यभिचरणेनेति सतीन्द्रियाणामनिवन्धे यदिदं । भवन्ति चात्र। कदाचिच्छन्दं प्रलेति, कदाचिद्रसमित्याद्ययोगपद्येन सर्वार्थान् | आप्ततश्चोपदेशेन प्रत्यक्षकरणेन च । प्रत्येति । तेन तु इन्द्रियार्थसंयोगानन्तरमिन्द्रियाग्राहक अनुमानेन च व्याधीन सम्यग्विद्याद्विचक्षणः ॥१७॥ मन इत्खनुमीयते । ज्ञानं व्यवसायेनेति व्यवसायः प्रवृत्तिः । सर्वथा सर्वमालोच्य यथासंभवमर्थवित् । यथा-पेयजले पानार्थी प्रवृत्तिः । तेनानुमीयते जलज्ञानमस्य अथाध्यवस्येत्तत्वे च कार्य च तदनन्तरम् । जातम्, कथमन्यथा ज्ञान कार्यार्थक्रियायां प्रवर्तत इति । कार्यतत्वविशेषज्ञः प्रतिपत्तौ न मुह्यति । रजःसङ्गेनेति नार्यादिसझेन, तत्कारणरजोऽनुमीयते । अभि- | अमूढः फलमाप्नोति यदमोहनिमित्तजम् ॥ १८ ॥ द्रोहः परपीडार्थप्रवृत्तिः । दैन्यं रोदनादि। आमोदो गीतवादिः । ज्ञानवुद्धिप्रदीपेन यो नाऽऽविशति तत्त्ववित् । त्राद्युत्सवकरणम् । तोपो मुखनयनप्रसादादिः। तेन, प्रीतिस्तो- आतुरस्यान्तरात्मानं न स रोगांश्चिकित्सति ॥१९॥ पमानम्, हर्पस्तु प्रीतिविशेपो मन उद्रेककारक इत्युक्तं भवति। धैर्य विपद्यपि मनसोऽदैन्यम् । वीर्यभारब्धदुष्करकार्येष्वव्याव- तत्र श्लोको। त्तिर्मनसः। उत्थानेनेति क्रियारम्भेण । अवस्थानं स्थिरमतिलम्। सर्वरोगविशेषाणां निविय ज्ञानसंग्रहम् । यथा चोपदिशन्त्यांप्ताः प्रत्यक्षं गृह्यते यथा ॥ १ नतु पित्तदुष्टं रक्तं विरसत्वाद्भक्षयन्ति खादय इत्यभिप्राय इत्यर्थः । २ सत्त्वमधिकारेणेति पाठान्तरम् । ३ सम्बन्धे पति १ यतव्यभिचरता, निःश्रेयो नैव भवतीति पाठान्तरम् । माठान्तरम् । ४ इदं मन इत्यर्थः । २ मोगविदिति पाठान्तरन् ।