पृष्ठम्:चरकसंहिता (आयुर्वेददीपिकाव्याख्यासमेता).pdf/२८०

एतत् पृष्ठम् अपरिष्कृतम् अस्ति

२४६ चरकसंहिता। [विमानस्थानम् ये यथा चानुमानेन ज्ञेयास्तांश्चाप्युदारधीः । कारणिको धातूनां प्रायो रतस्योत्तरधानुपोपकभागपरिणामो भावांत्रिरोगविज्ञाने विमाने मुनिरुक्तवान् ॥ २० ॥ भवति । तचाप्युत्तरधातुपोपर्ण नान्तरेण स्रोतो भवति । यश्च रको न्यायः, स सर्वत्र शारीरे भावे। न चान्यन्नोतसा चान्य- इत्यग्निवेशकृते तन्त्रे चरकप्रतिसंस्कृते त्रिविधरोग- धातुपुष्टिः सम्भवति, सर्वपोप्याणां भिन्न देशलात् । न हामिने- विशेषविज्ञानीयचिमानं नाम तृतीयोऽध्यायः । नस्रोतसा भिन्न देशवृक्षयोः सेचनमस्ति । मनस्तु यद्यपि नित्य- यथासंभवमित्यनेन सर्वत्र परीक्षणीये सर्वप्रमाणासम्भव त्वेन न पोप्यं, तथापि तस्येन्द्रियप्रदेशगमनार्थ स्रोतोऽस्त्येव। . इति दर्शयति-अथेत्यादि ।-अथ प्रत्येकशब्दादिविषयप-तथ मनःप्रभृतीनामतीन्द्रियाणां गृत्समेव शरीरं स्रोतोरूप रीक्षानन्तरम् । तत्त्वे व्याधितत्त्वे, तथा कार्य च तत्र साध्ये वक्ष्यति । दोपाणां तु सर्वशरीरचरत्वेन यथास्थूलस्रोतोऽभिधा- व्याधी कर्तव्यलक्षणे । तदनन्तरं अध्यवस्येत् , यदुक्तम्- नेऽपि सर्वस्रोतांस्येव गमनार्थ वक्ष्यन्ते । सूक्ष्मजिज्ञासायांतु "तत्त्वं भवति यच कार्ये युक्तम् ,” तत्तावदयं निश्चयं कुर्या- वातादीनामपि प्रधानभूता धमन्यः सन्त्येव । यदुक्तं सुश्रुते- दित्यर्थः, अनन्तरमिति अविद्यमानान्तरयोग्यमित्यर्थः । का- "तासां चातवाहिन्यो दश सिरा भवन्ति" इत्यादि । नच बरके र्थतत्त्वविशेपाध्यवसायफलमाह-कार्येत्यादि ।-प्रतिपत्तिः सुश्रुत इव धमनीसिरास्रोतसां भेदो विवक्षितः ॥३॥ कर्मणां यथार्हतयाऽनुष्ठानम् । अमूढ इति प्रतिपत्तावमूढ अपि चैके स्रोतसामेव समुदयं पुरुपमिच्छन्ति इत्यर्थः । ज्ञानं शास्त्र, तत्कृता बुद्धिर्ज्ञानवुद्धिः । आविशति सर्वगतत्वात्सर्वसरत्वाञ्च दोपप्रकोपणप्रशमनाना- बुद्ध्यावगाहत इत्यर्थः । अन्तरात्मानमिति वैद्यपक्षे अन्तः- शरीरम् ॥ १७-२०॥ म् । न त्वेतदेवम् । यस्य च हि स्रोतांसि यच्च चह- इति महामहोपाध्यायन्चरकचतुराननश्रीमचक्रपाणिदत्त- न्ति यञ्चावहन्ति यत्र चावस्थितानि, सर्व तदन्य- विरचितायां चरकतात्पर्यटीकायामायुर्वेदीपि- त्तेभ्यः॥४॥ कायां त्रिविधरोगविशेषविज्ञानीयं सर्वगतत्वादिति स्रोतसां सर्वशरीरावयवगतलादित्यर्थः । विमानम् । सर्वसरत्वादित्युत्तरेण संवध्यते । दोपप्रकोपणसपथ्यं दोपप्रश- मनं वा पथ्यं सर्वस्मिन् शरीरप्रदेशे दोषरूपं सत् तथा भेष- पञ्चमोऽध्यायः। जरूपं सद्गच्छति । तेन सर्वत्र स्रोतो विद्यते । तेन, स्रोतो- मयः पुरुष इति पूर्वपक्षं निषेधयति- वित्यादि।- अथातः स्त्रोतोविमानं व्याख्यास्यामः॥१॥ यस्य हि. स्रोतांसि यद्धटितानीत्यर्थः, यच्च वहन्तीति यच्च इति हस्साह भगवानात्रेयः॥२॥ पुष्यन्तीत्यर्थः, यत्र चावस्थितानीति यन मांसादौ संवद्धानी- पूर्वस्मिन्नध्याये परीक्षामभिधाय तत्परीक्षणीयं शरीरं दुष्टा-त्यर्थः, तत्सर्व धमनीभ्योऽन्यत्; तस्मान्न स्रोतोरूप एव पुरुष दुष्टस्रोतोविभागेन वक्तुं स्रोतसां विमानमुच्यते ॥ १॥२॥ इत्यर्थः ॥ ४ ॥ यावन्तः पुरुपे मूर्तिमन्तो भावविशेषाः, तावन्त अतिचहुत्वात् खलु केचिदपरिसङ्गयेयानि आर एवास्मिन् स्रोतसा प्रकारविशेषाः । सर्वभावा हि चक्षते स्रोतांसि, परिसक्येयानि पुनरन्ये । तेपां. पुरुपे नान्तरेण स्रोतांस्यभिनिर्वर्तन्ते क्षयं वा न स्रोतसां यथास्थूलं कतिचित्प्रकारान्मूलतश्च प्र. गच्छन्ति । स्रोतांसि खलु परिणाममापद्यमानानां कोपविज्ञानतश्चानुव्याख्यास्यामः, ये भविष्यन्त्यल- धातूनामभिवाहीनि भवन्त्ययनार्थेन ॥३॥ मनुक्तार्थज्ञानाय ज्ञानवता विज्ञानायं चाज्ञान- मूर्तिमन्त इत्यसर्वगतद्रव्यपरिमाणवन्तः, असर्वगतपरि- | वताम् ॥५॥ माणं हि मूर्तिरुच्यते । भावविशेषा इत्युत्पत्तिमन्तो विशेषाः तद्यथा-प्राणोदकान्नरसरुधिरमांसमेदोऽस्थि- अत्र हेतुमाह-स्रोतांसील्यादि । खलुशब्दो हेतौ । परिणा- मजशुक्रमूत्रपुरीषस्वेद्यहानीति, वातपित्तन्लेप्मणां ममापद्यमानानामिति पूर्वपूर्वरसादिरूपतापरित्यागेनोत्तरोत्तरं रक्तादिरूपतामापद्यमानानाम् । 'अयनार्थेन' इतिवचनान्न पुनः सर्वशरीरचराणां सर्वस्रोतांस्ययनभूतानि ॥६॥ स्थिराणां धातूनामभिवाहीनि भवन्ति स्रोतांसि, किंतु देशा प्रकोपविज्ञानतश्चेति यथा स्रोतसां प्रकोपो विज्ञायते तथा न्तरप्रापणेनाभिवाहीनि भवन्ति । एवं मन्यते--रक्तस्य व्याख्यास्याम इति योजना । अनुक्तार्थज्ञानायेत्यनुक्तस्रोतो- धृद्धिः शोणितरूपतया परिणामता रसेन मिलितेन कर्तव्या । ज्ञानाय । ज्ञानवतामित्यनुक्तार्थज्ञानसमर्थानाम् । ज्ञानवन्तो स च स्थानान्तरस्थस्य रसस्य रुधिरेण समं मेलको न गमन- नुक्तमपि स्रोतोऽनुमीयते । विज्ञानाय चाज्ञानवतामिति मार्ग लोतःसंज्ञकमन्तरा भवति । एवं तावदभिनिर्धत्तिः स्रोतः- यथोकमानज्ञानाय च मन्दबुद्धीनामित्यर्थः ॥ ५-६ ॥