पृष्ठम्:चरकसंहिता (आयुर्वेददीपिकाव्याख्यासमेता).pdf/२८१

एतत् पृष्ठम् अपरिष्कृतम् अस्ति

अध्यायः ५] चक्रदत्तव्याल्यासंवलिता। २४७ तद्वदतीन्द्रियाणां पुनः सत्वादीनां केवलं चेत पुरीपवहानां स्रोतसां पक्वाशयो मूलं स्थूलगु- नायच्छरीरमयनभूतमधिष्ठानभूतं च ॥ ७॥ दश्च । प्रदुष्टानां खल्वेपामिदं विज्ञानम्-कृच्छ्रेणा- तदेतत्स्रोतसां प्रकृतभूतत्वान्न विकारैरुपसृज्य- | ल्पाल्पं सशूलमतिद्वमतिमथितमतिबहु चोपवि. 'ते शरीरम् ॥ ८॥ शन्तं दृष्ट्वा पुरीपबहान्यस्य स्त्रोतांति प्रदुष्टानीति

तत्र प्राणवहानां स्रोतसां हृदयं मूलं महास्रोतश्च विद्यात् ॥ १५ ॥

प्रदुष्टानां खल्वेपामिदं विशेषविज्ञानं भवति । अ- तिसृष्टमतिवद्धं कुपितमल्पाल्पमभीक्ष्णं वा सशब्दः निग्धवर्तिकायामाहुर्जनाः "तैलवर्तिका” इति । सुश्रुते तु फ्लोम हृदयस्थपिपासास्थानम् । चपावहनं, वपा उदरस्था शूलमुच्छसन्तं दृष्ट्वा प्राणवहान्यस्य स्रोतांसि प्रदुः “मदोवहानां मूलं चुकी फटी च" इत्युक्तम् । तदनातीन्द्रि- टानीति विद्यात् ॥ ९ ॥ यार्थदर्शिगम्ये नास्मद्विधानां धुयः प्रभवन्ति । अस्थ्यपि तद्वदित्यादि ।-चेतनावच्छरीरमित्खननाचेतनकेशनखा- द्रवरूपमस्त्येव स्रोतोवाहमिति कृला "अस्थिवहानाम्' दिप्रदेश सत्वादिगमने 1, दोपास्तु तत्रापि यान्तीति अयनभूतमिति मार्गभूतम् । अधिष्ठानभूतमिति स्थानरूपम् । इत्युक्तम् । यद्यपि विविधाशितपीतीये रसादीनां दुष्टिलक्ष- ग्राणवहानामिति प्राणसंज्ञकवातवहानाम् । एतय प्राणास्यवि णमुक्तं न रसादिस्रोतसाम्, तथापि रसादिदुष्टया रसादिवह- शिष्टस्य वायोः विशिष्टस्रोतः । सामान्येन तु वायोः सर्वा एव धमनीनामपि दुष्टेः साधारणत्वेनोक्तं- रसादिस्रोतसां विज्ञा- धमन्य इति न विरोधः । मूलमिति प्रभवस्थानम् । आति- | नान्युक्तानि" इति । ये तु ब्रुवते-रसादिदृष्टिरभिन्नैव तद- हधमनीदुष्टेरिति । तेषां मते, पृथग्धमनीदुष्टया चातुष्टिं रं वा अतिवद्धं वा” इति विकल्पेन बोद्धव्यम् , अतिसृष्टा- वक्ष्यति "तेषां प्रकोपात्स्थानस्थाश्चैव” इत्यादिना तदनुपपन्नम् तिवद्धयोरेकन्नासंभवात् । अल्पाल्पं वा तथाऽभीक्ष्णं वेति धमनीदुष्टया तु तद्वाह्यदुष्टिरवश्यं भवतीति कृत्वा धातुदृष्टिलक्ष- विकल्पः ॥७-९॥ गैरेव इह धमनीदुष्टिरुक्ता, धातुदुष्टयनतिरिक्तं तु धमनीदुष्टि- उदकवहानां स्रोतसां तालुमूलं क्लोम च । प्रद्ध- लक्षणं "अतिप्रवृत्तिः" इत्यादिनाऽत्रैव वक्ष्यति ॥१०-१५॥ प्टानां खल्वेपामिदं विज्ञानं भवति । जिहाताल्बो- स्वेदवहानां स्रोतसां मेदोमूलं रोमकूपाश्च । टकण्टक्लोमशोपं पिपासां चातिप्रवृद्धां दृष्ट्वा भिप- गुटकवहान्यस्य स्रोतांसि प्रदुष्टानीति विद्यात्॥१०॥ प्रदुष्टानां खल्वेपामिदं विज्ञानम्-अस्वेदनमति- अन्नवहानां स्रोतसामामाशयमूलं वामंच पार्थ स्वेदनं पारुप्यमतिम्लक्ष्णतामङ्गस्य परिदाह लो. म् । प्रदुष्टानां खल्वेपां इदं विज्ञान भवति । अन- महर्पञ्च दृष्ट्वा खेदवहान्यस्य स्रोतांसि प्रदुष्टानीति । नाभिलपणमरोचकविपाको छदि च दृष्ट्वाऽन्नवहानि विद्यात् ॥ १६॥ स्रोतांसि प्रदुष्टानीति विद्यात् ॥ ११ ॥ अस्वेदनादिकं स्वेदवहदुष्टिलक्षणं कुष्टपूर्वरूपेऽप्यस्ति । तेन, रलबहानां स्रोतसां हृदयं मूलं दश च धमन्यः। यत्रान्यकुष्ठपूर्वरूपदर्शनं भवति, तन्न कुष्ठपूर्वरूपता निश्चेतव्या, शोणितवहानां स्रोतसां यकृन्मूलं प्लीहा च, मांस- | एतापन्मात्रलक्षणोदये तु स्वेदवहधमनीनाम् । इह मूलज्ञानं वहानां च स्रोतसां स्नायुमूलं त्वक् च । मेदोव- यद्यपि साक्षात्प्रयोजन नोक्तं, तथापि मूलोपघातादृक्षाणा- हानां स्रोतसां बुक्को मूलं वपावहनं च । अस्थिव- मिव धमनीनां महानुपधातो भवतीति ज्ञेयम्, अतएव सुश्रुते हानां स्रोतसां मेदोमूलं जयनं च । मजावहानां स्रोतोमूलविद्धलक्षणान्युक्तानि ॥ १६ ॥ स्रोतसामस्थीनि मूलं सन्धयश्च । शुक्रबहानां स्त्री स्रोतांसि सिरा धमन्यो रसवाहिन्यो नाड्यः तसां पणौ मूलं शेफश्च । प्रदुष्टानां तु खल्वेषां पन्थानो मार्गाः शरीरच्छिद्राणि संवृतासंवृतानि रसादिस्रोतसां विज्ञानान्युक्तानि विविधाशितपी- स्थानानि आशयाः क्षया निकेताश्चेति शरीरधात्व- तीयेऽध्याये ॥१२॥ वकाशानां लक्ष्यालक्ष्याणां नामानि भवन्ति । तेपां थान्येव हि धातूनां प्रदोषविज्ञानानि, तान्येव यथावं धातुस्रोतसाम् ॥ १३ ॥ | प्रकोपात् स्थानस्थाश्चैव मार्गगाश्चैव शरीरधातवः मूत्रवहानां स्रोतसां वस्तिर्मूलं धक्षणौ च । प्रदु- तसिसोतास्येव धातवञ्च धातूनेव प्रदूषयन्ति । प्रकोपमापद्यन्ते इतरेषां च प्रकोपादितराणि स्रो- टानां खल्वेपामिदं विशेपविज्ञानम्-अतिसृष्टमति- वद्धं कुपितमल्पाल्पमभीक्ष्णं वा यहलं सशूलं मूत्र | प्रदुष्टास्त्वेषां सर्वैपामेव वातपित्तश्लेष्माणो प्रदुष्टा यन्तं दृष्ट्वा मूत्रवहान्यस्य स्रोतांसि प्रदुष्टानीति | दूपयितारो भवन्ति दोषस्वभावादिति ॥ १७ ।। विद्यात् ॥१४॥ स्रोतसां पर्यायानाह-स्रोतांसीत्यादि।-संवृतासंवृतानी-