पृष्ठम्:चरकसंहिता (आयुर्वेददीपिकाव्याख्यासमेता).pdf/२८२

एतत् पृष्ठम् अपरिष्कृतम् अस्ति

२४८ चरकसंहिता । [ विमानस्थानम् त्येका संज्ञा, तत्राग्रे संवृतानि मूले संवृतानि । 'स्थानानि' पर्या यथाक्रमस्रोतसां दुष्टिकारणमाह-क्षयादित्यादि-दारुणे- यान केचिद्धमनीमूलस्य पर्यायानाचक्षते । अन्ये त्वेतानपि | रिपत्र कर्ममिरिति शेपः । गुरूणि च भजतामिति पूर्वक्तिन धमनीपर्यायानाहुः, धमन्योऽपि हि रसादिस्थानं भवन्त्येवेति संवन्धः । मेध्यानां मेदुराणाम् अकालयोनिगमनादिति अह- रुखा । स्थानस्था इत्याशयस्थाः । मार्गगाश्चैवेति धमनीभि-कालगमनात् तथाऽनुचितयोनौ गमनात् । निग्रहादिति र्गच्छन्तः । इतरेपांचेत्यादिना विवृणोति' । स्रोतांसि धातवश्च शुक्रगनिमहात् । मूत्रितेत्यादौ मूत्रवेगयुक्तरय उदकादि- दुष्टाः प्रत्यासन्नानि स्रोतांसि धावन्तराणि च खदोपसंक्रान्या सेवनादिति शेयम् ॥ १८-३० ॥ . धूपयन्तीत्यर्थः । दोपखभावादिति दोषाणामेवायं स्वभावो यहूपकत्यं न धावन्तराणाम् । तेन, धातुना दुष्टि_तुष्टि तु. आहारश्च विहारश्च यः स्याहोपगुणैः समः । गतदोपकृतैव ज्ञेया ॥१७॥ धातुभिर्विगुणश्चापि स्रोतसां स प्रदूपकः ॥ ३ ॥ भवन्ति चात्र। आहारश्चेत्यादिना सामान्येन सर्वस्रोतोदुष्टिमाह । दोप- क्षयात्सन्धारणाद्रौक्ष्यायायामात् क्षुधितस्य च । गुणैः सम इत्यनेन दोपातिवर्द्धकं दर्शयति । क्षीणाश्च दोपा प्राणवाहीनि दुप्यन्ति स्रोसांस्यन्यैश्च दारुणैः ॥ १८॥ नान्यदुष्टिं कुर्वन्ति, किं तु खयमेव क्षीणलिङ्गा भवन्तीत्यादि वेदितव्यमेव । धातुभिर्विगुण इति धातुविगुणखभाव इत्यर्धः, औषण्यादामाद्भयात् पानादतिशुषकान्नसेवनात् । नतु विपरीतगुणो धातुविगुणः । दिवाखानमेध्यादयो हि मे- अम्बुवाहीनि दुप्यन्ति तृष्णायाश्चातिपीडनात्॥२९॥ दसा सामान्यगुणा एव मेदोदपका एवोक्ताः ॥ ३१ ॥ अतिमात्रस्य चाकाले चाहितस्य च भोजनात् । अतिप्रवृत्तिः सो वा शिराणां नन्थयोऽपि वा। अन्नवाहीनि टुप्यन्ति वैगुण्यात्पावकस्य च ॥ २०॥ बिमार्गगमनं वापि स्रोतसां दुष्टिलक्षणम् ॥ ३२ ॥ गुरुशीतमतिस्निग्धमतिमानं समश्नताम् । रसवाहीनि दुष्यन्ति चिन्त्यानांचातिचिन्तनात् २१ तिप्रवृत्तिारह स्रोतोवायस्य रसादेवोद्धव्या । एवं सज्ञोऽपि अतिप्रवृत्तिरित्यादिना सामान्यज्ञोतोदुष्टिलक्षणमाह-अ- विदाहीन्यन्नपानानि स्निग्धोष्णानि द्रवाणि च । रसादेर्विमार्गगमनं च, यथा मूत्रवहानां स्रोतसां वस्तिर्मूल- रक्तवाहीनि दुप्यन्ति भजतां चातपानलौ ॥ २२ ॥ मित्यादौ ॥ ३२॥ अभिष्यन्दीनि भोज्यानि स्थूलानि च गुरूणि च। स्वधातुसमवर्णानि वृत्तस्थूलान्यणूनि च । मांसवाहीनि दुप्यन्ति भुक्त्वा च स्वपतां दिवा २३ स्त्रोतांसि दीर्घाण्याकृत्या प्रतानसदृशानि च ॥३३॥ अव्यायामादिवास्वप्नान्मध्यानांचातिभक्षणात् । प्राणोदकान्नवाहानां दुष्टानां श्वासिकी क्रिया । मेदोवाहीनि दुष्यन्ति चारुण्याश्चातिसेवनात् ॥२४॥ कार्या तृष्णोपशमनी तथैवामप्रदोपिकी ॥ ३४ ॥ व्यायामादतिसंक्षोभादस्वामतिविघट्टनात् । अस्थिवाहीनि दुण्यन्ति वातलानांच सेवनात् ॥२५॥ विविधाशितपीतीये रसादीनां यदीपधम् । उत्पादत्यभिप्यन्दादभिघातात्पीडनात् । रसादिस्रोतसां कुर्यात्तद्यथाखमुपक्रमम् ॥ ३५ ॥ मजवाहीनि दुप्यन्ति विरुद्धानांच सेवनात् ॥२६॥ मूत्रविद्रस्वेद्वाहानां तु चिकित्सा मौत्रकृच्छिकी । अकालयोनिगमनान्निग्रहादतिमैथुनात् । तथातिसारिकी कार्या यथा स्वरचिकित्सिकी ३६ शुक्रवाहीनि दुष्यन्ति शस्त्रक्षाराग्निभिस्तथा ॥२७॥ खधातुसमवर्णानीति वाह्यधातुतुल्यवर्णानि । प्रतानो लता- सूनितोदकभक्षस्त्रीसेवनान्मूत्रनिग्रहात् । । प्राणोदकेत्यादिना चिकित्सामाह-प्राणवहानां मूत्रवाहीनि दुष्यन्ति क्षीणस्याभिक्षतस्य च २८॥ श्वासिकी, उदकवहानां तृष्णोपशमनी, अन्नवहानामामप्रदो- विधारणादत्यशनादजीर्णाध्यशनात्तथा। षिकीति बोद्धव्यम् । मूत्रादिवहानामपि त्रयाणां, मूत्रकृच्छादयो वक़वाहीनि दुष्यन्ति दुर्वलाग्नेः कृशस्य च ॥ २९॥ यथासंख्यं तिखश्चिकित्सा ज्ञेयाः ॥ ३३-३६ ॥ व्यायामादतिसन्तापात् शीतोष्णाक्रमसेवनात् । तत्र श्लोकाः। स्वेदवाहीनि दुप्यन्ति क्रोधशोकभयैस्तथा ॥ ३०॥ त्रयोदशानां मूलानि स्रोतसां दुष्टिलक्षणम् । १ विवरणंतु तत्समानार्थपदान्तरेण तदर्थकथनम्, अन्न तेपामि- सामान्यनामपर्यायाः कोपनानि परस्परम् ॥ त्यादिना "प्रकोपमापद्यन्ते” इत्यन्तेन कथितार्थ :इतरेपाम्' इत्या- दोषहेतुः पृथक्त्वेन भेषजोद्देश एव च । दिना दोपस्वभावादित्यन्तेन समानार्थपदान्तरेण कथयति। स्रोतोविमाने निर्दिष्टस्तथा चादौ विनिश्चयः ॥३७॥ प्रपश्चः