पृष्ठम्:चरकसंहिता (आयुर्वेददीपिकाव्याख्यासमेता).pdf/२८३

एतत् पृष्ठम् अपरिष्कृतम् अस्ति

अध्यायः ६] चक्रदत्तव्याख्यासंवलिता। २४९ केवलं विदितं यस्य शरीरं सर्वभावतः। त्तजाः सर्वे गदा गृह्यन्ते । पक्वाशयसमुत्थग्रहणेन सर्वे शारीराः सर्वरोगाश्च स कर्मसु न मुह्यति ॥ ३८॥ वातजाः । एवं सर्वविकारावरोधः । द्वैध सदिति द्वैविध्यं इत्यग्निवेशकृते तने चरकप्रतिसंस्कृते विमानस्थाने सत् । भेदप्रकृत्यन्तरेणेति भेदकारणान्तरेण । तथापि सन्धी- स्रोतोविमानं नाम पञ्चमोऽध्यायः॥ यमाने सति एकीक्रियमाणे एकवुद्धिकारकानुगतधर्मान्तरेणेति संग्रहे दुष्टिलक्षणं सामान्यं यातायविशेपितं दुष्टिलक्षण- | बोद्धव्यम् । दुःखसामान्यादिति दुःखकर्तृत्त्वेन सर्वरोगानुगतेन मित्यर्थः । स्रोतोदुष्टिलक्षणानीह वातादिदोपभेदेन नोक्तानी- साधारणेन रूपेण सर्वरोगा एकरूपा भवन्ति । वहुलमपी- त्यर्थः । वातादिविशेषेण चेह विस्तरभयाइष्टि!क्ता । तेन, त्युक्तं प्रभावभेदादिकृतलादपि बहुलमित्यर्थः। संख्येयखमष्टो- वातादिविशेपलिज्ञाधिक्याइष्टिनिर्णेतव्या । आदौ विनिधय दीये "अष्टचलारिंशद्रोगाधिकरणान्यस्मिन् संग्रहे" इत्यादि- इत्यध्यानादौ पुरुपस्य धमनीमयखादिवादनिश्चय इत्यर्थः । नोक्तम् । असंख्येयत्वं महारोगाध्याये तु "तत्रतत्र वाऽपरि- केबलमिलादिना अनोक्तधमन्यादिभेदेन शरीरज्ञानस्योपादेय- संख्येया भवन्ति रुजावर्णस्थानसंस्थाननामभिः" इत्यनेनोक्तम् १-३॥ तामाह ॥३७॥ ३८॥ इति महामहोपाध्यायचरकचतुराननश्रीमचक्रपाणिदत्तविरचि न च संख्येयानेषु भेदप्रकृत्यन्तरीयेषु विगीति- तायां चरकतात्पर्यटीकायामायुर्वेददीपिकायां विमा रित्यतो दोषवती स्यादन काचित्प्रतिज्ञा, न चाहि- नस्थाने स्रोतोविमानम् । गीतिरित्यतः स्याददोपवती। भत्ता हि भेद्यमन्यथा भिनत्ति, अन्यथा तु पुरुपस्तावद्भिन्नं भेदप्रकृत्य- पठोऽध्यायः । न्तरेण भिन्दन् भेदलंख्याविशेपमापादयत्यनेकधा, न च पूर्व भेदामुपहन्ति । समानायामपि खलु अथातो रोगानीकं विमानं व्याख्यास्यामः ॥१॥ भेदप्रकृती प्रकृतानुप्रयोगान्तरमपक्ष्यम् । सन्ति इतिह माह भगवानानेयः॥२॥ ह्यर्थान्तराणि समानशब्दाभिहितानि । सन्ति द्वे रोगानीके भवतः प्रभावभेदेन साध्यं चानान्तराणि पर्यायशब्दाभिहितानि । समानो चासाध्यं च द्वे रोगानीके वलभेदेन मृदु च दारुणं हि रोगशब्दो दोषेषु च व्याधिषु च, च, हे रोगानीके अधिष्ठानभेदेन मनोऽधिष्टानं दोघा ह्यपि रोगशब्दमातकशब्दं यक्ष्मशब्द दोप- शरीसधिष्ठानं च, द्वे रोगानीके निमित्तभेदेन प्रकृतिशब्दं चिकारशब्दं च लभन्ते । व्याधयश्च खधातुवैपम्यानिमित्तं चागन्तुनिमित्तं च, हे रोगा- रोगशब्दमातङ्कशब्दं यक्ष्मशवं दोपप्रकृतिशब्द नीके आशयभेदेन आमाशयसमुत्थं च पक्वाशय- | विकारशब्दंच लभन्ते । तत्र दोपेषु चैव न्याधिषु समुत्थं च । एवमेतत्प्रभावबलाधिष्ठाननिमित्ता-च रोगशब्दः समानः, शेपेषु तु विशेषवान् ॥ ४ ॥ शयद्वैधं सफ़ेदप्रकृत्यन्तरेण भिद्यमानमर्थवा सन्धी- ननु संख्येयलमसंख्येयत्वंच विरुद्धावेतौ धौ । तथैकत्य- यमानं स्यादेकत्वं चा बहुत्वं वा । एकत्वं तावदेक- मनेकत्वंचेति विरुद्धौ । तत्कथं विरुद्धत्वेन ख्याती धर्मावेक- मेव रोगानीकं दुःखसामान्यात् वहुत्वं तु दश सिन् रोगे घटेतामिलाह-न चेलादि ।-संख्येयाग्रेविति रोगानीज्ञानि प्रभावभेदादिना भवन्ति, बहुत्वमपि संख्येयरोगपरिमाणेषु अनशब्दः परिमाणे वर्तते । तथैकैकस्य संख्येयं स्यादसंख्येयं वा स्यात् .तत्र संख्येयं भेदाग्रमपरिसंख्येयं भवति, भेदसंख्यारूपं परिमाणमित्यर्थः । तावद्यथोक्तमष्टोदरीये, अपरिसंख्येयं पुनर्यथा-- | भेदप्रकृयन्तरीयेविति भेदकारणान्तरभवेषु । विरुद्धा गीतिः महारोगाध्याये रुग्वर्णसमुत्थानादीनामसंख्येय- विगीति यथा-एकंत्रानेकच तदित्यादिका विरुद्धा गीतिः । त्वात् ॥३॥ अत इति यथोक्तविगीतियोगात्, न दोषवती काचित्प्रतिज्ञा, पूर्वाध्याये स्रोतोरूपाधिष्ठानभेदेन रोगानभिधाय प्रभावा- यथा-'अनेकरूपा घल्परूपा' । अत्रोक्ता स्यादिति योजना। दिभेदेन रोगानभिधातुं रोगानीकं विमानमुच्यते । रोगानी-| विगीतौ दोपाभावं दर्शवित्वा भेदकारणान्तरकृतायांमविगी- कमिति रोगसमूहः । वलभेदेनेखत्र' भृगुल्पवलम् , दारुणं तु तावपि दोपो भवतीति दर्शयन्नाहन चाविगीतिरित्यादि ।- महाबलं ज्ञेयम् । दारुणं किंचित्कालानुपातादेव वलवत्त्वा- यदि ऐक रोगानीकं रुजासामान्यादित्यभिधाय पुनरेक रोगा- न्मारयति । यदुक्तम्--"सन्ति ह्येवंविधा रोगाः साध्या | नीकं प्रभावभेदादित्यविरुद्धा एकताख्यायिकाऽविगीतिः क्रिय- दारुणसम्मताः । ये हन्युरनुपक्रान्ता मिथ्याचारेण वा ते, तथापि सा विरुद्धव स्यात् । यतो न प्रभावभेदेन रोगा- इति । आमाशयसमुत्थत्वेन आमाशयाश्रविकफपि- | णामेकसमुपपन्नम् , किं तु द्वैधमेवेति भावः । विगीतो दोपा- १ यज्ञामान्यादिति पानान्तरम् । १ विगीतिविरुद्धभापणमित्यर्थः। पुनः"