पृष्ठम्:चरकसंहिता (आयुर्वेददीपिकाव्याख्यासमेता).pdf/२८४

एतत् पृष्ठम् अपरिष्कृतम् अस्ति

चरकसंहिता। [ विमानस्थानम् २५० भावे हेतुमाहमेत्ता हीत्यादि । भेत्ता पुरुपः, भेद्यं च परिसंख्येयाऽपरिसंख्येयरूपा विगीतिरस्त्यथवादोप इत्य- रोगम् । अन्यथा त्वेकत्वादिना भिनत्ति, अन्यथा एकत्वेन भिप्रायेणाह-तत्रेत्यादि । एकैकस्मिन् दोपे बहवो विकारा पुरुपस्तावत् भेद्यं च अन्यथा भिनत्तीति । अस्मार्थ व्याकरोति भवन्तीत्यभिप्रायेण विकारापेक्षया दोपाणामनतिबहुत्वं ज्ञेयम्। भेदप्रकृत्यन्तरेणेत्यादिना; अनेकति द्वे रोगानीके तथा दश यथाचित्रमिति यथाविन्यासम्, तेन, थानेव पूर्वाचार्या रोगानीकानीत्यादि । न च पूर्व भेदामं भेदप्रमाणमुपहन्ति । विकारानधिकतमत्वेनोक्तवन्तत्तानेच व्याख्यास्यामः । नतु एवं मन्यते-यर्मयोगविवक्षया एकत्वमुक्तं, तद्धर्मयोगवि-सर्वानशक्यत्वात् । किंवा, यथोचितमिति पाठः । अनवशे- वक्षयैव यदि बहुत्वमप्युच्यते रोगाणाम् , ततो विरोधो पेण च दोपा इत्यनेन दोपा अनतिवहुत्वेनानयशेपेणाप्य- भवति । न हि तदेवैकंचानेकंचेत्युपपन्नम् । यदा धी- भिधातुं शक्यन्त इति प्रकाशयति । तत्र मानसंदोपविकार- न्तरयोगविवक्षया बहुत्यमुच्यते, न तदा विरोधः, बहुत्वा- | योरनल्पवक्तव्यतयाऽग्रेऽभिधानम् ॥५-६॥. भिधानकाले वहूनामेव रोगधर्माणां विवक्षितत्वात् । रोगाणा प्रकुपितास्तु खलु प्रकोपणविशेषाहूप्यविपेशाञ्च मेकत्वमेकधर्मविपयम् , बहुत्वंच बहुधर्मविषयमिति न विरो-विकारविशेपानभिनिर्वर्तयन्त्यपरिसंख्येयान् ॥ ७॥ धः । ननु यत्रासमानभेदकारणं तत्र कारणान्तरकृतत्वादुक्त- न्यायेन विगीतिः साध्वी भवतु, यत्र तु दश रोगानीकानि ननु परिमिताहोपरूपात्कारणात् कथमपरिमिता विकारा प्रभावादिद्वैविध्यादुच्यन्ते, तत्र कथं द्वे रोगानीके इति द्वित्वं भवन्तीत्याह-प्रकुपितास्त्वियादि ।-हेतुविशेषदुष्टो हि कृतम्, द्वैविध्यमभिधाय पुनर्द्वित्वाद्भदेव दशत्वमुच्यते । सएव दीपो दूष्यान्तरगतश्च विभिन्नशक्तियोगाद्वहून् विकारान् सामान्यो ययं द्विधाशब्दो द्वित्यै दशत्वे च रोगाणां हेतुरि- | करोतीति युक्तमेव । उक्तं च- "सएव कुपितो दोपः समु- -त्साह-समानायामपीति, समानशब्दाभिधेयत्वेनापाततः स्थानविशेषतः । स्थानान्तरगतश्चैव विकारान् कुरुते वहन्" समानायमित्यर्थः । प्रकृतानुप्रयोगान्तरमपेक्ष्यामिति, प्रकृतस्य इति ॥ ७॥ समानशब्देनाभिहितस्य यतेंदख्यापकं पश्चात् प्रयोगान्तरम् , ते विकाराः परस्परमनुवर्तमानाः कदाचिदनु- तदपेक्षणीयं विगीतिसमानार्थमित्यर्थः । एतेनैतद्दर्शयति- वनन्ति कामादयो ज्यरादयश्च ॥८॥ यद्यपि द्विशब्दो रोगप्रभाव तथा रोगवलादौ च समानस्त विकाराणां शारीरमानसानां परस्परं संसर्गमाह-ते वि- थाप्येकन प्रभावभेदानुप्रयोगान्तरमपेक्ष्य प्रभाववैविध्ये वर्तते, कारा इत्यादि ।-अनुवर्तमाना इत्यनेन यदैव ज्वरादयः तथा वलभेदानुप्रयोगान्तरमपेक्ष्य च द्विशब्दो चलद्वैविध्ये | कामादयो वाऽवलत्वेन च चिरकालमनुवर्तन्ते, तदैवानु- वर्तत इत्यादि । तदेवोपपादयति-सन्तीत्यादिना । अर्थान्त- | वनन्ति प्रायः । यदा तु स्तोककालावस्थायिनो भवन्ति, राणि पर्यायशब्दानभिहिता अर्थाः । तत्रोदाहरणमाह-न तदा प्रायोऽनुवचन्तीत्यर्थः । किं वा, अनुवर्तमानाः परस्परं समानोहीत्यादि ।-दोपेपु व्याधिषु च समान उभयवाचक- वलमभिवर्धयन्तः । अत्र च परस्परशब्देन शारीराणां शारी- त्वेन तुल्यो रोगशब्दः, तेन, रोगदोपसमानत्वेनाभिधेयस- रेण मानसानां मानसेन, शारीराणां मानसेन, मानसानां मानानां रोगातयक्ष्मादिशब्दानां सर्वेषामेव वक्ष्यमाणानां शारीरेण चानुवन्धो ज्ञेयः ॥ ८॥ ग्रहणम् । शेपेप्विति हेत्वादिषु, विशेपवानिलभिधानरूपवि. नियतस्त्वनुवन्धो रजस्तमसोः परस्परम्, न शेपचानित्यर्थः ॥ ४॥ हरजस्कं तमः-प्रवर्तते ॥९॥ तत्र व्याधयोऽपरिसंख्येया भवन्त्यतिवहुत्वात्, दोपास्तु खलु परिसंख्येया भवन्त्यनतिवहुत्वात् । संसर्गों वा समानगुणत्वात् । दोपा हि दूपणैः शारीरदोपाणामेकाधिष्ठानीयानां सन्निपातः तस्माद्यथाचित्रं विकारा उदाहरणार्थमनवशेपेण च दोषा व्याख्यास्यन्ते । रजस्तमश्च मानसो| समानाः ॥ १० ॥ दोपौ । तयोर्विकाराः कामक्रोधलोभमोहेामान- विकारानुवन्धं दर्शयिला दोषानुवन्धमाह-नियतस्त्वि- मदशोकचित्तोद्वेगभयहादयः । वातपित्तलेप्मा- त्यादि । -शारीरदोषानुवन्धमाह-शारीरेत्यादि । -एका- णस्तु खलु शारीरा दोषाः तेपामपि च विकारा धिष्ठानीयानामित्यनेनैकशरीरोधिष्ठानप्रत्यासत्त्या संसर्ग दो- ज्वरातीसारशोफशोपश्वासमेहकुष्ठादय 'इति. दो- षाणां भवन्तीति दर्शयति । समानगुणवादिति । हेतुं विवृणोति पाश्च केवला व्याख्याताः विकारैकदेशश्च ॥५॥ दोषा हीत्यादि।-दूषणैरिति हेतुभिः । प्रायो -हि शारीराणां तत्र तु खल्वेपा द्वयानामपि दोपाणां त्रिविध वातादीनां समानो हेतुर्भवति । तथा ह्यलं लवणं कटु-च प्रकोपणम्, पित्तं कर्फ वातं च करोति, तत्राम्ल सकर्फ पित्तं करोति, तद्यथा-असात्म्येन्द्रियार्थसंयोगः प्रज्ञापराधः परिणामश्चेति ॥६॥ लवणं च सपित्तं कर्फ करोति, कटु तु सवात पित्तं करोति ।। तत्रापि रोगशब्दाभिधेयतासमानेऽपि दोपे तथा विकारे १न घरजकस्तमः प्राय ति पाठान्तरम् । ।