पृष्ठम्:चरकसंहिता (आयुर्वेददीपिकाव्याख्यासमेता).pdf/२८५

एतत् पृष्ठम् अपरिष्कृतम् अस्ति

अध्यायः ६] चक्रदत्तव्याख्यासंवलिता । तथा वसन्तः श्लेष्मकारकोऽप्यादानत्वेन वातपित्ते च करोति, समलक्षणचिपरीतलक्षणस्तु विषम इत्येते चतुर्वि- तथा चर्पास्वपि पित्तं चीयमानं शरदि.प्रकुप्य कफानुगतमेव | धा भवन्त्यग्नयश्च चतुर्विधानामेव पुरुषाणाम् १२ कुप्यति । तथा नीप्मो वातचयं रूक्षत्वेन कुर्वन् उष्णत्वेन तत्र समवातपित्तश्लेष्मणां प्रकृत्तिस्थानां समा मनाक् पित्तवयमपि करोतीलनुसरणीयम् ॥ ९-१०॥ तत्रानुवन्ध्यानुबन्धविशेषः-स्वतन्त्रो व्यक्तलिङ्गो विषमा भवन्त्यग्नयः । पित्तलानां तु पित्ताभिभूते भवन्त्यग्नयः। वातलानां तु वाताभिभूतेऽग्न्यधिष्टाने यथोक्तसमुत्थानप्रशमो भवत्यनुवन्ध्यः, तद्विपरीत- हत्यधिष्ठाने तीक्ष्णा भवन्त्यग्नयः । श्लेष्माभिभूते लक्षणस्त्वनुबन्धः । अनुवन्ध्यलक्षणसमन्वितास्तत्र ह्यन्यधिष्ठाने मन्दा भवन्त्यग्नयः ॥ १३ ॥ यदि दोपा भवन्ति, तन्त्रिक सन्निपातमाचक्षते, द्वयं वा संसर्गम् । अनुबन्ध्यानुवन्धविशेपकृतस्तु दोपभेदविकारभेदमभिधाय शरीरस्थितेः प्रधानकारणस्या- चहुविधो भेदः.1 एवं एप संज्ञाप्रकृतो भिपजा मेर्भेदमाह-अग्निवित्यादि 1-शारीरेविति सामान्यवचनेन दोषेषु चैव व्याधिषु च · नानाप्रकृतिविशे- सर्वशरीरगताननीन् ग्राहयति, विचरणे तु जठराग्निरेव पव्यूहः ॥११॥ "तीक्ष्णः सर्वापचारसहः" इत्यादिना यच्चातुर्विध्यमुक्तम् , एवमेव दोषानुवन्धमनुबन्ध्यानुयन्धेन दर्शयितुमनुबन्ध्या- | तज्जठराग्मितीक्ष्णतादिमूललगन्यादितीक्ष्णलादिरेवेति ज्ञेयम् । नुबन्धलक्षणमेवाह--अत्रेत्यादि।-अनुवन्ध्यस्य अनुवन्धस्य वचनं हि-"तन्मूलास्ते हि तद्धिक्षयवृद्धिक्षयात्मकाः" व विशेषोऽनुवन्ध्यानुवन्धविशेपः । स्वतन्त्र इति यथोक्तो इति । यद्यपि समोऽग्निः शस्तत्वेनाऽभिधातुं युज्यते, तथापि दोपो लक्षणीयः, खतन्त्र इत्यस्यैव विवरणम्-~व्यक्तलिश समतश्च तीक्ष्णस्यैव प्राधान्योपदर्शनार्थमिहाग्रेऽभिधानम् । इलादि । यथोक्तसमुत्थानप्रशम इति खहेतुसमुत्थितः समस्य हि प्राधान्य निर्विकारत्वेनैव सुस्थितम् , तीक्ष्णः सर्वा- खचिकित्सयैव प्रशमनीयः । किं वा, खतन्त्र इत्यनेनापि | पचारसहत्वेन प्रधानम् । तेन, तद्विपरीतलक्षणं सिध्यति,- खविकारकरणे प्राधान्यमुच्यते, खतन्त्रो हि दोयः प्रकोपकाले खल्पापचारमपि यो न सहते, स मन्द इत्यर्थः । समलक्षण- विकारान् करोति । अखतन्त्रत्वप्रकोपकाल एव विकार विपरीतलक्षण इति कदाचिद्विपमोऽपचारादपि न विक्रियते, ज्यरातिसारादिरूपं तथाऽनुबन्ध्यानुयन्धाकारं प्रधानदोपरितः कदाचिद्विक्रियते । समवातपित्तश्लेष्मणामित्युक्तेऽपि 'प्रकृति- सन् करोति । तद्विपरीतलक्षण इत्यनेनाव्यक्तालिङ्गोऽखहेतुप्र- स्थानाम्' इतिपदम् , वृद्धानां समवातपित्तश्लमणां प्रतिषेधा- कुपितः परचिकित्साशमनीयश्चानुबन्ध इति लभ्यते, अनुबन्धो र्थम् । 'प्रकृति' शब्दस्य कारणाधनेकार्थताव्युदासार्थ समवा- हवलवत्त्वेन न लिङ्गं व्यक्तं करोति, तथा परहेतुना किंचिद- तपित्तश्लेष्मणामिति कृतम् । वातामिभूतेऽन्यधिष्ठान इति- नुगुणेन प्रकुपितः परचिकित्सयैव किंचिदनुगुणतया शाम्यति । वचनेन वातलानामपि यदेवाश्यधिष्ठानोपघातो बातेन कि- यथा-शरदि श्लेष्मा पित्तहेतुना जलायम्लविपाकेन जन्यते, यते, तदेव वैपम्यं भवति । एवं पित्ताभिभूत इत्यादावपि स.च पित्तचिकित्सयैव तिक्तसपिरादिकया कफोऽप्यनुगुणतया व्याख्येयम् ॥ १२-१३ ॥ शाम्यति । द्वयं वानुगुणलक्षणं प्राप्त संसर्गमांचक्षत इति तत्र केचिदाहुः-- समवातपित्तश्लेष्माणो ज- योजना । अनुवन्ध्यशब्दश्चार्य व्यक्तलिङ्गतादिधर्मयुक्त दोपे न्तवः सन्ति विषमाहारोपयोगित्वान्मनुष्याणाम्; वर्तते । तेनाप्रधानानुगमनीचे सन्निपाते अनुवन्धाभावेऽप्य- तस्माच्च वातप्रकृतयः केचित् , केचित् पित्तप्रक- मुंबन्ध इति व्यपदेशो भवत्येव अनुबन्ध्यानुवन्धरूपसंसर्ग- तयः, केचित् पुनः श्लेष्मप्रकृतयो भवन्तीति तच्चा- विशेपेण कृतः । संज्ञाप्रकृत इत्यनुवन्ध्यानुवन्धसन्निपातसं-नुपपन्नम्, कलात्कारणात् । समवातपित्तश्लेष्माणं सर्गज्वरातिसारादिसंज्ञाकृत इत्यर्थः । नानाप्रकृतिविशेपव्यूह हरोगमिच्छन्ति भिपजः, यतः प्रकृतिश्चारोग्यम् , इति यथोक्तनानाकारणविशेषकृतोज्वरातिसारादिरूपोव्याधीनां दोपाणां च समूह इत्यर्थः । भिपजामितिपदेन च वैद्यानाम- १ तन्मूलास्तेहि तद्वृद्धिक्षयवृद्धिक्षयात्मकाः । प्येवं समय सिद्धाऽनुवन्ध्यादिसंज्ञेति दर्शयति ॥ ११॥ इत्यनेन जठरासिया लगादिद्वादशाग्नीना वृद्धिः । जाठराग्निक्षये तेषां क्षयः धात्वग्नयः सप्त पंच, भूताशयः अग्निषु तु. शारीरेषु चतुर्विधो विशेपो बल- भेदेन भवति । तद्यथा तीक्ष्णो मन्दः समो विषम एको जाठरामिरिति त्रयोदशामयः । इति । तत्र तीक्ष्णोऽग्निः सर्वापचारसहस्तद्विपरी- तत्प्रतिबद्धान्येय रंजकादीनि, भूतामयो धात्वनयश्च. तलक्षणस्तु मन्दः। समस्तु खल्वपचारतः विक- संग्रहे शारीरस्थानम् अ०६ भीमाप्याग्नेयवायव्याः पंचोप्माणः सनाभसाः ॥ ५९॥ तिमापद्यते, अनपचारतस्तु प्रकृताववतिष्ठते । पार्थिवाः पार्थिवानेव शेपाः शेषांश्च देहगान् ॥ ६॥ १ ग्रन्थोक्त इति पाठान्तरम् । २ कृत इति पाठान्तरम् । वाग्भटशारीर म०३. 5