पृष्ठम्:चरकसंहिता (आयुर्वेददीपिकाव्याख्यासमेता).pdf/२८६

एतत् पृष्ठम् अपरिष्कृतम् अस्ति

२५२ [ विमानस्थानम् - चरकसंहिता। - आरोग्यार्थाच भेपजप्रबृत्तिः, सा चेष्टरूपा। तस्मान- विनासनविसापनविस्मारणानि सुगनवविधानं वन्ति समवातपित्तश्लेषमाणःन तु खलु सन्ति वा- स्नेहाश्चानेकयोनयो दीपनीयपाचनीयवातहरविरे- तप्रकृतयः पित्तप्रकृतयः श्लेष्मप्रकृतयो वा, तस्य | चनीयोपहिताः, तथा शतपाक्याः सहस्रपाक्याः तस्य किल दोपस्य हि आधिक्यभावात्सा सा दोप- सर्वशः प्रयोगार्था बस्तयो वस्तिनियमः सुखशीलता प्रकृतिरुच्यते मनुष्याणाम् । न च विकृतेषु दोपेषु चेति ॥१६॥ प्रकृतिस्थत्वमुपपद्यते । तस्मान्ताः प्रकृतयः सन्ति । न तथेतरी दोपाविति सलापि हेतुसेवयेत्यर्थः । अन्यथा सन्ति खलु वातलाः पित्तलाः श्लेष्मलाश्चाऽप्रह- | वातप्रकोपणसेवया पित्तश्लेप्मणोद्धिरेव नास्ति । विवासना- तिस्थास्तु ते ज्ञेयाः । तेपां तु खलु चतुर्विधानां पुरु- दयो यद्यपि बातकारकास्तथापि वातजनितोन्मादविनाशक- पाणां चत्वार्यनुप्रणिधानानि श्रेयस्कराणि । तत्र | त्वेन चोक्ता इति ज्ञेयम् । उन्मादे हि विवासनादि भेपजम- समलर्वधातूनां सर्वाकारसमधिकदोपाणां तु न- भिधायोक्तम्--"तेन याति शमं तस्य सर्वतो विभुतमनः" याणां यथास्वं दोपाधिक्ष्यमभिसमीक्ष्य दोपप्रति- इति । सर्वशः प्रयोगार्था इति पानाभ्यशावस्यादिभिः प्रयोज- कूलयोगीनि भीण्यप्रणिधानानि श्रेयस्कराणि | नीया इत्यर्थः, वस्तिनियम इति वस्ती यथोक्तनियमसेवेत्यर्थः । भवन्ति यावदन्नेः समीभावात् । समे तु सममेव किं वा, 'वस्तिनियम' शब्देन सिद्धौ वक्ष्यमाणकर्मकालयोग- कार्यम्, एवं चेष्टा भेपजप्रयोगाश्चापरे, तान् विस्तरे- रूपं वस्तिसंख्यानियमं कर्तव्यतया दर्शयति । वक्ष्यति हि- णानुव्याख्यास्यामः॥१४॥ "त्रिंशन्मताः कर्मसु बस्तियोगाः कालास्ततोऽर्द्धन" इति; - त्रयस्तु पुरुपा भवन्त्यातुराः, ते त्वनातुरास्तन्त्रा. सुखशीलता सततसुखसेबिलम् ॥ १६ ॥ स्तरीयाणां भिपजाम् । तद्यथा-वातलः पित्तलाले- पित्तलस्यापि पित्तप्रकोपणोक्तान्यालेवमानस्य मलश्चेति तेषां विशेपविज्ञानं वातलस्य वातनि- क्षिप्रं पित्तं प्रकोपमापद्यते, न तथेतरौ दोपौ तदस्य मित्ताः, पित्तलस्य पित्तनिमित्ताः, ग्लेष्मलस्य श्लेष्म- प्रकोपमापन्नं यथोक्तैर्विकारैः शरीरमुफ्तपति बल- निमित्ता व्याधयः प्रायेण बलवन्तश्च भवन्ति ॥२५ वर्णसुखायुपामुपधाताय । तस्यावजयनम्-सर्पि- विपमाहारोपयोगित्वादिति, नायं पुरुपस्तुलाधारधृतमिवा- प्पानं सर्पिपा च स्नेहनमधश्च दोपहरणं मधुरतिक्त- हारमुपयुके, तेनावश्यमत्र वातादिप्वन्यतमोऽपि दोपो विकृतो कपायशीतानां चौपधाभ्यवहार्याणामुपयोगो मृदु- भवतीति भावः। “समवातपित्तश्लेष्मणाम्" इत्यादिना, अस्ति | मधुरसुरभिशीतहृद्यानां गन्धानां चोपसेवा सुक्ता- तावदारोग्यं पुरुषेषु वैद्यव्यवहारसिद्धमिति दर्शयति । तेन, मणिहारावलीनां च परमशिशिरवारिसंस्थितानां यादृगिदं दोपाणां कलाकाष्ठादिवैपम्ये परित्यज्याविर्भूतविका- | धारणसुरसा क्षणे क्षणे चायचन्दनप्रियकालीय. राकारित्वेनादूरान्तरं साम्यमिप्यते ताहगेय प्रकृतावपि मृणालशीतवातवारिभिरुत्पलकुमुदकोकनदसौग- साम्यमस्त्येवेति भावः । अन्ये तु वैपम्यं नाद्रियन्त एव न्धिकपझानुगतैरभिगोक्षणम् श्रुतिसुखपृदुमधुरम- व्यपदेश्यरोगाजनकलात् । दोपप्रकृतिरिति 'दुष्टदोपभाषिता नोऽनुगानां च गीतवादित्राणां श्रवणम्, चाभ्यु- प्रकृतिरित्यर्थः । दोपे प्रबुद्धे प्रतिकूलतया योगीनि दोपप्रतिक- दयानां सुहृद्भिश्च संयोगः संयोगश्चेष्टाभिः स्त्रीभिः लयोगीनि त्रीणि वातपित्तश्लेष्मप्रतिकूलानि च । समे विति शीतोपहितांशुकस्रग्धारिणीभिर्निशाकरांशुशीतम- समतां गते वहौ । यथोचितविधानेन वातप्रकृत्यादीनां सम- वातहर्म्यवासालान्तरपुलिनशिशिरसदनवसन- मेवानप्रणिधानं कर्तव्यम् । एवमित्यनेन प्रकारेण चेष्टाभेपज- | व्यजनपवनसेवनम् रम्याणाञ्चोपवनानां सुखशि- योरपि प्रयोगा वातादीनां भवन्ति । ये तु, एवमित्यनेन शिरसुरभिमारुतोपवातानामुपसेवनम् सेवनं च चतुर्विधेनोक्तेन प्रकारेणेति वदन्ति, ते, समप्रकृतीनां च | नलिनोत्पलपशकुमुदसौगन्धिकपुण्डरीकरातपत्रह- समव्यायामादिचेष्टा भेपनं च ऋतुचर्याविधेयं घमनादिकारक | स्तानां सौम्यानां च सर्वभावानामिति ॥१७॥ सूच्यतेऽनेनेति व्याख्यानयन्ति ॥ १४---१५ ॥ यथोक्तरिति महारोगाध्यायोक्तैः । अधश्च दोपहरणमिति तत्र वातलस्य वातप्रकोपणोक्तान्यासेवमानस्य | विरेचनादित्यर्थः । अयं चन्दनं धवलचन्दनम् । हस्ताना- क्षिप्रं वातः प्रकोपमापद्यते, न तथेतरौ दोपौ स | मिति कलापानाम् ॥ १७ ॥ तस्य प्रकोपमापन्नो यथोक्तैर्चिकारैः शरीरमुपतपति ग्लेष्मलस्यापि श्लेष्मप्रकोपणोक्तान्यासेवमानस्य वलवर्णसुखायुपामुपधाताय । तस्यावजयनम् - क्षिप्रं श्लेष्मा प्रकोपमापद्यते, न तथेतरौ दोषौ । स हस्वेदौ विधियुक्तौ मृदूनि च संशोधनानि स्नेहोष्ण- तस्य प्रकोपमापनो यथोक्तैर्विकारैः शरीरमुपतपति मधुरामललवणयुक्तानि, तद्वदभ्यवहार्याण्युपनाह- | बलवर्णसुखायुषामुपधाताय । तस्यावजयनम्-वि- चोपवेष्टनोन्मदनपरिपेकाचगाहनसंवाहनावपीडन- धियुक्तानि तीक्ष्णोष्णानि संशोधनानि रूक्षप्रायाणि