पृष्ठम्:चरकसंहिता (आयुर्वेददीपिकाव्याख्यासमेता).pdf/२८७

एतत् पृष्ठम् अपरिष्कृतम् अस्ति

अध्यायः ७] चक्रदत्तव्याख्यासंवलिता। २५३ चाभ्यवहार्याणि कटुकतितकपायोपहितानि तथैव व्याधित इब इश्यते । लधुव्याधितोऽपरः सत्या- धावनलङ्घनप्लवनपरिसरणजागरणानि युद्धव्यवाय- दीनामधमत्याहुरुव्याधित इव दृश्यते । तयोर- व्यायामोन्मर्दनस्नानोत्सादनानि विशेषतस्तीक्ष्णा- कुशलाः केवलं चक्षुपैव रूपं दृष्टाऽध्यवस्यन्तो नां दीर्घकालस्थित्तानां मद्यानामुपयोगः सर्वशश्चो- व्याधिगुरुलाघवे विप्रतिपद्यन्ते ॥ ३ ॥ पवासस्तथोष्णवासः सधूमपानः सुखप्रतिपेधश्च पूर्वाध्याये व्याधि प्रतिपाद्य व्याधितस्य पुरुपस्य भेदं चि- सुखार्थमेवेति ॥ १८॥ कित्सोपयोगितया प्रतिपादयितु तथा तत्प्रसझाच किमीन् श्लेष्मविजयार्थ रूक्षस्यैव हितत्वेन रूक्षाणीति वचाव्ये प्रतिपादयितुं व्याधितरूपीयोऽभिधीयते । द्वावित्यादौ च्याधि- यक्षमायाणीति करोति, तेनालथरूक्षानस्य वातानुगुणत्वेन | रितो जातो यस्य स व्याधितस्तस्येव रूपं ययोस्तो व्याधित- तथा धालपोषकत्वेन चासैव्यत्वं दर्शयति । उक्तं हि रसवि- रूपी व्याधितसदृशावित्यर्थः । 'यो हि गुरुव्याधिः सम्पन्नसखा- माने--"स्निग्धमश्नीयात् निग्धभुक्तं हि स्वदते भक्तं चाग्नि- दिना लघुव्याधिदृश्यते, नासावपि लघुना व्याधिना व्याधितः, मुदीरयति" इत्यादि । लखनमुत्सत्यगमनम् । परिसरणं कुण्ड- किं तु गुरुव्याधित एवासौ। तेन, व्याधितरूपावित्यनेन लघु- लरूपभ्रमणम् । सर्वशश्चोपयास इति सर्बलङ्घनानि । यदुक्तम्-- व्याधियुक्तसदृशो चोद्धव्यः, स तु गुरुणैव व्याधिना व्याधितो- "चतुःप्रकारा संशुद्धिः पिपासा मारुतातपो । पाचनान्युप- गुरुख्याधिरदूरदर्शिना लघुव्याधिरिच दृश्यते । एवं विपर्यासा- वासश्च व्यायामथेति लानम्" इति । उपचासशब्दोशन धुव्याधितोऽपर इत्यादावपि व्याख्येयम् । अधमलादिति लखने वर्तते । सुखार्थमित्यायतिसुखार्थम् । सुखप्रतिषेधाद्धि | हवरखादित्यर्थः । चक्षुपैवेति उत्तरज्ञानसाधनोपलक्षणम् । श्लेष्मक्षये भूते श्लेष्म विकाराभावलक्षणं सुखं भवति ॥ १८॥ तेन, स्पर्शादिनापि विशेषानवगाहकेनेति योद्धव्यम् । रूपमिति भवति चात्र। विरूपम् । अध्यवस्यन्त इति निश्चयं कुर्वन्तः । गुरुलाघये सर्वरोगविशेपज्ञः सर्वकार्यविशेपवित् । विप्रतिपद्यन्त इति गुरुलधुत्वे न प्रतिपद्यन्ते ॥१-३॥ सर्वभेषजतत्त्वज्ञो राज्ञः प्राणपतिर्भवेदिति ॥ १९ ॥ नहि ज्ञानावयवेन कृत्स्ने शेये ज्ञानमुपपद्यते विन- तत्र लोकाः। तिपन्नास्तु खलु रोगज्ञाने उपक्रमयुक्तिज्ञाने विप्रति- प्रकृत्यन्तरभेदेन रोगानीकविकल्पनम् । पद्यन्ते । ते यदा गुरुव्याधितं लघुव्याधितरूपमासा- परस्परविरोधश्च सामान्य रोगदोपयोः॥ द्यन्ति, तदा तमरपदोपं मत्वा संशोधनकालेऽसै दोपसंख्याविकाराणामेकदोपप्रकोपणम् । मृदुसंशोधनं प्रयच्छन्तो भूय एवास्य दोषासुदीर- जरणं प्रति चिन्ता च कायामेधुंक्षणानि च ॥ यन्ति । यदा तु लधुव्याधितरूपमासाद्यन्ति, तं नराणां चातलादीनांप्रकृतिस्थापनानि च महादोपं मत्वा संशोधनकालेऽस्मै तीक्ष्णं संशो- रोगानीके विमानेऽस्मिन् व्याहृतानि महर्पिणा ॥२०॥ वमवयवेन शानस्य कृत्स्ने ज्ञेये ज्ञानमिति मन्यमानाः धनं प्रयच्छन्तो दोपानतिहत्य शरीरमस्य क्षिण्वन्त्ये इत्यग्निवेशकते तन्त्रे चरकप्रतिसंस्कृते विमानस्थाने खलन्ति विदितवेदितव्यास्तु भिपजः सर्व सर्व- रोगानीकविमानं नाम पठाध्यायः समाप्तः ॥ था यथासंभव परीक्ष्यं परीक्ष्याध्ययस्यन्तोन क्वचि- यथोक्ताध्यायज्ञानादेव खयं सर्वरोगाभिनं स्तौति सर्व दपि विप्रतिपद्यन्ते यथेष्टमर्थमभिनिर्वर्तयन्ति इत्यादिना । प्राणान् पाति रक्षतीति प्राणपतिः । संग्रहे जर-चेति ॥४॥ यतीति जरणो वहिस्तं प्रति चिन्ता "अग्नियु" इत्यादिना कृता । प्रकृतिस्थापनानीति भेपजानि ॥ १९-२० ॥ १ गुर्वत्पन्याविसंस्थानं सत्वदेहवलाचलात् । इति महामहोपाध्यायचरकचतुराननश्रीमचक्रपाणिद- दृश्यतेऽप्यन्यथाकारं तस्मिन्नवदितो भवेत् ॥१८॥ त्तविरचितायां चरकतात्पर्यटीकायामायुर्वेददी- गुरु लघुमिति च्यार्थि कल्पयंस्तु भिषरमुया । पिकायां रोगानीकविमानम् । अल्पदोषाकलनयापथ्ये विप्रतिपद्यते ॥ ६ ॥ ततोऽल्पगल्पवीय वा गुरुब्याधी प्रयोजितम् । उदीरयेत्तर रोगान् संशोधनमयोगतः ॥ ७० ॥ सप्तमोऽध्यायः। शोधनं वतियोगेन विपरीत विपर्यये । अथातो.व्याधितरूपीय विमानं व्याख्यास्यामः ॥१॥ क्षिणुयानमलानेव केवलं वपुरस्यति ।। ७१ ॥ हिस्यात् ॥ इति ह माह भगवानात्रेयः॥२॥ अतोऽभियुक्तः सततं सर्वमालोच्य सर्वथा। चौ पुरुपौ व्याधितरूपौ भवतः। तद्यथा--गुरु- तथा मुंजीत भैपज्यमारोग्याय यथा ध्रुवम् ।। ७२ ।। व्याधित . एका. सत्ववलशरीरसम्पदुपेतत्वाल्लघु-- अष्टांगहृदयम् अध्यायः १२