पृष्ठम्:चरकसंहिता (आयुर्वेददीपिकाव्याख्यासमेता).pdf/२८८

एतत् पृष्ठम् अपरिष्कृतम् अस्ति

२५४ चरकसंहिता। [विमानस्थानम् . 1 11 अत्रैव-विरुद्धप्रतिपत्तो हेतुमाह-गहीत्यादि । ज्ञानावयवे-धिका भवन्तीति दर्शयति । प्रकृतिभिरिति कारणः ।.मलजा नेति एकदेशज्ञानेन । विप्रतिपत्तिफलमाह,-विप्रतिपन्नास्त्वि- इति वाघमलजाः ॥ ९ ॥ त्यादि ।-उपक्रमस्य भेपजप्रयोगस्य विकारेण समं योजना। तत्र मलो बाह्यश्चाभ्यन्तरश्च। तत्र वाधे मलेजाता- उपक्रमयुक्तिः,, तस्याज्ञाने विरुद्ध प्रतिपत्तिमन्तो भवन्ति । मलजान् संचमहे--तेषां समुत्थानम्, मृजा- एतदेव व्याकरोति-ते यदेत्यादि ।-आसादयन्तीति यु.. वर्जनम् । स्थानम्,-केशश्मश्रुलोमपक्ष्मवासांसि । ध्यन्ते । उदीरयन्तीति प्रकोपयन्त्येव परं नत्वल्पवललाद्ध- | संस्थानम्, अणवस्तिलाकृतयो बहुपादाः । वर्णः, रन्तीत्यर्थः । अतिहत्वेति अतियोगेन हृत्वेत्यर्थः । ज्ञानस्येति | कृष्णः शुक्लश्च । नामानि यूकाः पिपीलिकाश्चेति । ज्ञानसाधनस्य । यथासंभवमिति यानि यन्त्र ज्ञानसाधनानि प्रभावम् कण्डूजननं कोठपिडकाभिनिर्वर्तनं च भवन्ति, तैस्तत्र । परीक्ष्यं सत्वादि । न क्वचिदपीति गौरव- चिकित्सितं त्वेषामपकर्पणं मलोपघातो मलकराणां लाघयादौ ॥ ४ ॥ च भावानामनुपसेवनमिति ॥ १० ॥ तत्र श्लोकाः। शोणितजानां तु खलु कुष्ठैः समानं समुत्थानम् । सत्वादीनों विकल्पेन व्याधिरूपमथातुरे। स्थानम् , रक्तवाहिन्यो धमन्यः । संस्थानम्, अणवो दृष्ट्वा विप्रतिपद्यन्ते वाला व्याधिवलावले ॥ ५ ॥ वृत्ताश्चापादाश्च सूक्ष्मत्वाच्चैके भवन्यदृश्याः। वर्णः ते भेषजमयोगेन कुर्वन्त्यज्ञानमोहिताः । ताम्रः। नामानि,केशादा लोमादा लोसद्वीपाः व्याधितानां विनाशाय क्लेशाय महतेऽपि वा ॥ ६॥ | सौरसा औडुम्बरा जन्तुमातरश्चेति । प्रभावम्, के- प्राज्ञास्तु सर्वमाज्ञाय परीक्ष्यमिह सर्वथा। शश्मश्रुनखलोसपक्ष्मापध्वंसो व्रणगतानां च हर्पक- ने स्खलन्ति प्रयोगेषु भेषजानां कदाचन ॥ पडतोदसंसर्पणान्य तिवृद्धानां च त्वकिशरास्नायुमां- एतदेव सुखग्रहणार्थ श्लोकेनाह,-सत्वेत्यादि । च्याधि- सतरुणास्थिभक्षणमिति चिकित्सितमप्येपां कुष्टैः रूपमिति व्याधेर्गतिरूपमित्यर्थः । व्याधितरूपमिति तु पाठः समानम् , तदुत्तरकालमुपदेक्ष्यामः ॥ ११ ॥ सुगमः । बाला इत्यल्पज्ञाः, अतियोगेनेलसम्यग्योगेन । श्लेष्मजाः क्षीरगुडतिलमल्यानूपमांसपिष्टान्नप- तेनातियोगमिथ्यायोगयोर्ग्रहणं भवति ॥ ५-७ ॥ रमान्नकुसुम्भस्नेहाजीर्णपूतिल्लिन्नसंकीर्णविरुद्धा- इति व्याधितरूपाधिकारे श्रुत्वा व्याधितरूप- सात्स्यभोजनसमुत्थानाः तेपामामाशयः स्थानम् । संख्यानसंभवं व्याधितरूपहेतुं विप्रतिपत्तौ च का- प्रबर्द्धमानास्तूमधो वा विसर्पन्त्युभयतो वा। सं- रणं सापचादं संप्रतिपत्तिकारणं वानपवाद, भगव- स्थानवर्णविशेपास्तु श्वेताः पृथुन्नधसंस्थानाः के- न्तमात्रेयमग्निवेशोऽतः परं सर्वक्रिमीणां पुरुषसंश्र- चित्, केचित्तपरिणाहा गण्डूपदाकतयश्च श्वेता याणां समुत्थानस्थानसंस्थानवर्णनामप्रभावचिकि- ताम्रावभासाः, केचिदणवो दीर्घास्तन्त्वाकृतयः सितविशेपान् पप्रच्छोपसंगृह्य पादौ ॥ ८॥ श्वेताः, तेषां त्रिविधानांग्लेष्मनिमित्तानां क्रिमीणां संप्रति व्याधिगुरुलाघवस्य दुईयताप्रसझेन दुर्शयक्रिमि-प्पाः सौगन्धिका महागुदा । इति । प्रभावम् हल्लास नामानि उदरादा अन्नादा हृदयचराचरवो दर्भपु- ख्यापकमपि प्रकरणमारभते-व्याधित इत्यादि । संख्या- आस्यत्रवणमरोचकाविपाको ज्वरो सूर्छा जृम्भा असंभवमिति संख्याप्रमाणसंभवमित्यर्थः । अग्रशब्दो परिमा- णवाची । व्याधितरूपस्य हेतुः सखादिवलवत्त्वावलवत्त्वे, क्षवथुरानाहोऽङ्गमर्दच्छर्दिः कार्य पारुप्यमिति१२॥ पिपीलिकां लिक्षां केचिदाहुः । क्रिमीणां संज्ञा खशास्त्र- तत्कृतो विप्रतिपत्तिाधितरूपहेतुविप्रतिपत्तिस्तत्र । कारणं एकदेशेन ज्ञानम् । सापवादमिति सदोपम् । सम्यक्प्रतिपत्तिः स्वशक्तिसंपाद्यमित्यर्थः । हर्षकण्ड्वादयो घणदेश एव ज्ञेयाः। व्यवहारसिद्धा देशान्तरप्रसिद्धा च वोद्धव्या। प्रभावमिति सम्प्रतिपत्तिः ॥८॥ परमानं पायसम् । संकीर्णभोजनं घृणाविषयमिश्रितव्यञ्जना- अथास्सै प्रोवाच भगवानात्रेयः-इह खल्वनि-दिभोजनम् । बध्नो मांसपेशी ॥ १०-१२ ॥ वेश । विशतिविधाः क्रिमयः पूर्वमुद्दिष्टा नानावि- धेन प्रविभागेनान्यत्र सहजेभ्यः, ते पुनः प्रकृति- पुरीषजास्तुल्यसमुत्थानाः श्लेष्मजैः, तेषां स्था- नम् पक्वाशयः प्रवर्द्धमानास्त्वधोविसर्पन्ति । यस्य मिर्भिद्यमानाश्चतुर्विधास्तद्यथा--पुरीपजाः श्लेष्म- पुनरामाशयाभिमुखाः स्युर्यदन्तरम्, तदन्तरं त- जाः शोणितजा मलजाश्चेति ॥९॥ स्योगारनिश्वासाः पुरीपगन्धिनः स्युः संस्थानवर्ण- पूर्वमुद्दिष्टा इत्यष्टोदरीये संज्ञामानकथिताः । अन्यत्र सह-विशेषास्तु सूक्ष्मवृत्तपरीणाहाः श्वेता दीर्धा ऊर्णीशु- जेभ्य इत्यनेन शरीरसहजास्ववैकारिकाः क्रिमयो विंशतेरप्य- सङ्काशाः केचित्, केचित् पुनः स्थूलवृत्तपरीणाहाः