पृष्ठम्:चरकसंहिता (आयुर्वेददीपिकाव्याख्यासमेता).pdf/२८९

एतत् पृष्ठम् अपरिष्कृतम् अस्ति

अध्यायः ७] चक्रदत्तव्याख्यासंवलिता। २५५ झ्यावनीलहरितपीता। तेषां नामानि,ककेरका मके- सुप्रजीर्णभुक्तं च विज्ञायास्थापनवमनविरेचनैस्त- रुका लेलिहाःसशुलकाः सौसुरादाश्चेति ।प्रभावम् दहरेबोपपादयेत्, उपपादनीयश्चेत्स्यात् सर्वान् पुरीपभेदः कार्य पारुप्यं लोमहर्षाभिनिवर्तनं च, परीक्ष्य विशेपान समीक्ष्य सम्यक् ॥ १९ ॥ त एंचास्य गुदमुखं परितुदन्तः कण्टुं चोपजनयन्तो कोष्टाभिसरणार्थमिति क्षीरगुडादिलोभेन देशान्तरं परि- गुदमुखं पासते त एव जातहर्षा गुनिष्क्रमण- त्यज्य कोष्ठगमनार्थम् । तदहरेवेसेकस्मिन् दिने । एतच्चैक मतिवेल कुर्वन्ति, इत्येप लेपमजानां पुरीपजानां च | दिन एव भूरिकर्मकरणं व्याधिप्रभावाद्वोद्धव्यम् । एतथैकाहेन क्रिमीणां समुत्थानादिविशेषः ॥ १३ ॥ सर्वकरणं यदि शरीरवलादिसंम्पद्युक्तः पुरुषो भवति, तदैवं यदन्तरमिति यस्मिन् काले, तदन्तरं तत्कालमेव । ऊर्णा- परं कर्तव्यम् , नान्यथेलाह-उपपादनीयश्चेत्स्यादित्यादिना १९ शुसंकाशा इति मेपलोमतुल्याः। पर्यासत इति क्षिपन्ति । अथ 'भाहर' इति ब्रूयात् मूलकसर्पपलशुनकर- किंवा गुदं परिवार्यासते । अतिवेलमिति पुनः पुनः ॥१३॥ अशिग्रुमधुशिकमध्खरपुष्पाभूस्तृणसुमुखसुरस- चिकित्सितं तु खल्वेपां समासेनोपदिश्य पश्चा- कुठेरकगण्डीरकालमालकपर्णासक्षवकफणिजका- द्विस्तरेणोपदेक्ष्यामः तत्र सर्वक्रिमीणामपकर्पणमे- नि सर्वाण्यथवा यथालाभं तान्याहृतान्यभिसमीक्ष्य चादितः कार्यम्, ततः प्रकृतिविघातोऽनन्तरं निदा- खण्डशश्छेदयित्वा प्रक्षाल्य पानीयेन सुप्रक्षालि. नोत्तानां भावानामनुपसेवनमिति ॥ १४ ॥ तायां स्थाल्यां समावाप्य गोमूत्रेणाधोदकेनाभ्या- तत्रापकर्षण हस्तेनाभिगृह्य विमृश्योपकरणव- सिच्य साधयेत् सततमुट्टयन दर्ला । तस्मिन् तापनयनमनुपकरणेन चा,स्थानगतानां तु क्रिमीणां शीतीभूते तूपयुक्तभूयिष्ठेम्भसि गतरसेपत्रौपधेपु भेपजेनापकर्पणम् न्यायतस्तु तच्चतुर्विधम् , तद्य- स्थालीमवतार्य सुपरिपूतं कपायं सुखोष्णं मदनपि. था-शिरोविरेचनं वमनं विरेचनमास्थापनमित्यप-प्पलीफलविकल्कतैलोपहितं स्वर्जिकालवणित- कर्पणविधिः ॥१५॥ मभ्यालिच्य यस्तो विधिवदास्थापयेदेनम् । तथा. प्रकृतिविघातस्त्वेषां कटुतिक्तकपायक्षारोपणानां कालर्ककुटजाडकीकुष्ठकैटर्यकपायेण चा, तथा द्रव्याणामुपयोगो यच्चान्यदपि किंचित् श्लेमपुरीप- शिशुपील्कुस्तुम्युरुकटुकासर्पपकपायेंण, तथाम प्रत्यनीकभूतम्, तत् स्यादिति प्रकृतिविधातः॥१६॥ लकङ्गवेरदारहरिद्रापिचुमर्दकपायेण मदनफला- अनन्तरं निदानोक्तानां भावानामनुपसेवनमिति दिसंयोगसंपादितेन त्रिवार स्थापयेत् ॥ २० ॥ यदुक्तं निदानविधी, तस्य विसर्जन तथाप्रायाण मधुशिग्रुः शोभांजनम् । अन्न काथ्यद्रव्यजलादिमानं काथ- चापरेषां द्रव्याणाम् ॥१७॥ परिभाषया कर्तव्यम् । उपयुक्तभूयिष्ठे प्रक्षीणभूयिष्ठ इत्यर्थः । इति लक्षणतश्चिकित्सितमनुव्याख्यातमेतदेव गतरसेप्वीपधेविति जले संक्रान्तरसेपु । अनेन कपायसिद्धि- पुनर्विस्तरेणोपदेक्ष्यते ॥ १८ ॥ लक्षणेन यावता जलेन पाकेन चौपधानि गतरतानि भवन्ति, अपकर्षणं हस्तादि संशोधनानि च । प्रकृतेः कारणस्य तार्यदेव जलं देयम् , तावांश्च पाकः कर्तव्यः, ‘नावश्यं परि- श्लेष्मरूपस्य । विघातः प्रकृतरित्यर्थः । उपकरणवतेति सन्द | भापया सर्वत्र क्रमं दर्शयति । परिपूतमिति वस्त्रगालितम् । वस्तौ चरकादिमानं सिद्धौ वक्ष्यमाणेन ज्ञेयम् । अली शाद्युपकरणयुक्तेन । तत् स्यादिति विघातः स्यादिति योजना । मन्दारः ॥२०॥ निदानोत्तानां भावानामनुपसेवनमिति विवरणानुवादः । अस्य विवरणम्-'यदुतम्' इत्यादि । तथामायाणामिति .श्लेष्मज- प्रत्यागते च पश्चिमे वस्तौ प्रत्याश्वस्तं तदह- पुरीपजक्रिमिनिदानसदृशानामित्यर्थः । लक्षणत इति संक्षेपतः रेवोभयतोभागहरणं संशोधन पाययेद्युत्त्या, तस्य संक्षेपो हि विस्तरस्य ग्राहक लक्षणं भवति ॥ १४-१८॥ विधिरुपदेश्यते मदनफलपिप्पलीकपायस्याजि- अथैनं क्रिमिकोष्ठमातुमने पात्रं सतरावं चा प्रयच्छेत्, तदस्य दोपमुभयतो निर्हरति साधु लिमात्रेण विवृत्कल्काक्षमात्रमालोड्य पातुमस्सै स्नेहस्वेदाभ्यामुपपाद्य श्चोभूते एनं संशोधयिता- एवमेव कल्पोक्तानि बमनविरेचनानि संसृज्य पाय: स्मीति क्षीरदधिगुडतिलमत्स्यानूपमांसपिष्टान्नपर- येदेन बुझ्या सर्वविशेपानवेश्यमाणो भिषक् ॥२१॥ मानकुसुम्भस्नेहसंप्रयुक्तै ज्यैः सायंप्रातरुपपा- येत् समुदीरणार्थ च क्रिमीणाङ्कोष्ठाभिसरणार्थ अथैनं सम्यग्विरिक्तं विज्ञायापराले शैखरिकक- च मिपक । अथ व्युटायां रजन्यां सुखोपितं पायेण सुखोष्णेन परिपेचयेत् । तेनैव च कपायेण वाह्याभ्यन्तरान् सर्वोदकार्थान् कारयेत् शश्वत्तद्- १ अभिमृोति पाठान्तरम् । भावे वा कटुतिक्तकषायाणासौषधानां काथैमूत्र-