पृष्ठम्:चरकसंहिता (आयुर्वेददीपिकाव्याख्यासमेता).pdf/२९०

एतत् पृष्ठम् अपरिष्कृतम् अस्ति

२५६ चरकसंहिता । [विमानस्थानम् ॥ २१-२३ ॥ क्षारैर्वा परिपेचयेत्, परिषिक्तं चैनं निर्वातमागार- पाणितलं चूर्ण बा यावद्वा साधु मन्यते, तत् मनुप्रवेश्य पिप्पलीपिप्पलीमूलचव्यचित्रकटवे- क्षौद्रेण संसृज्य क्रिमिकोष्ठाय लेढुं प्रयच्छेत् ॥२६॥ रसिद्धेन यवाग्वादिना क्रमेणोपकामयेत् । विलेप्याः तथा सल्लातकास्थीन्याहृत्य कलशप्रमाणेन क्रमागतं चैनमनुवालयेहिडातैलेनैकान्तरं द्वि- संपोथ्य स्नेहभाविते दृढे कलशे सूक्ष्मानेकच्छि- स्थिर्वा ॥२२॥ बने शरीरमुपवेष्टय मृदावलिप्ते समावाप्यो- यदि पुनरस्यातिप्रवृद्धान् शीर्पादान क्रिमीन् लुपेन पिधाय भूमावाकण्ठं निखातस्य स्नेहभावि- मन्येत, शिरस्येवाभिसर्पतः कांश्चित्ततः स्नेहस्वेदा- स्पचित्य दाहयेत्, स यदा जानीयात् साधु तस्यैव दृढकुंभस्योपरि समारोप्य समन्तागोमय- भ्यामस्थ शिर उपपाद्य विरेचयेदपामार्गतण्डुला- दग्धानि गोमयानि विगतस्नेहानि . भल्लातका- दिना शिरोविरेचनेन ॥ २३ ॥ स्थीनीति ततस्तं कुंभमुद्धारयेत् । अथ तसाहि- पश्चिमे तृतीयपुटके । संसृज्येति मिश्रीकृत्य । शैखरिकक- | तीयात् कुंभालेहमादाय विडङ्गतण्डुलचूर्णैः पायेणेति विडङ्गकपायेण विडाकपायो हि वैद्यकव्यवहारात् सोहार्द्धमानःप्रतिसंसृज्यात सर्वमहः स्थापयित्वा शैखरिककषाय उच्यते । विलेप्याः क्रमागतमिति कृतयवाग्वा ततोऽस्मै मात्रां प्रयच्छेत् पानाय, तेन साधु विरि- दिक्रममित्यर्थः, अपामार्गतण्डुलादिनेत्यपामार्गतण्डुलीयोक्तेन च्यते, विरिक्तस्य चानुपूर्वी यथोक्ता ॥ २७ ॥ एवमेव भद्दारुसरलकाष्ठस्नेहानुपकल्प्य पातुं यस्त्वष्यवहार्यविधिः प्रकृतिविधातायोक्तः क्रि- प्रयच्छेदनुवासयेचैनमत एवानुवासनकाले ॥२८॥ मीणाम्, लोऽनुव्याख्यास्यते,मूलकपर्णी समूला- अप्रतानामाहत्य खण्डशश्छेदयित्वा उल्लूखले क्षोद- संपदुपेतान, तानाहृत्य सुनिप्पूतान्निप्पूय सुशु- अथ 'आहर' इति ब्रूयात्, शारदानवांस्तिलान् यित्वा पाणिभ्यां पीडयित्वा रसं गृहीथात्, तेन रसेन लोहितशालितण्डुलपिटं समालोज्य पूप- दादोयगमनात्, गतदोपानभिसमीक्ष्य सुप्रलूनान् द्धान शोधयित्वा विडङ्गकपाये सुखोष्णे निर्वापये- लिकाः कृत्वा विधूमेण्वहारेपूपकुड्य विडङ्गतैललव- णोपहिताः क्रिमिकोष्ठाय भक्षयितुं प्रयच्छेत्, शोधयित्वा विडङ्गकपायेण निःसप्तकृत्वः सुपरि- प्रलुच्य पुनरेव सुनिप्पूतान् निप्पूय सुशुद्धान अनन्तरं चाम्लकाक्षिकमुश्वित् पिप्पल्यादिपञ्च- भावितान् भावयित्वातपे शोषयित्वोलूखले सङ्घद्य वर्गसंस्कृष्टं सलवणमनुपाययेत् ॥ २४ ॥ दृपदि पुनः लक्ष्णपिष्टान् कारयित्वा द्रोण्यासभ्य- अनेन कल्पेन मार्कचार्कसहचरनीपनिर्गुण्डीसुमु- | वधायविडङ्गकपायेण मुहुर्मुहुरवसिञ्चन् पाणिमर्द- खसुरलकुठेरकगण्डीरकालमालकपर्णाक्षवकफ | मेव मर्दयेत् । तस्मिन् खलु प्रपीड्यमाने यत्तैलमुदि- णिजकवकुलकुटजसुवर्णक्षीरीस्वरसानामन्यतम यात्तत्पाणिभ्यां पर्यादाय शुचौ दृढे कलशे समारो- स्मिन् कारयेत् पूपलिका तथाकिलिहीकिराततिक्त- प्यानुगुप्तं निधापयेत् ॥ २९ ॥ कसुवहामलकहरीतकीविभीतकस्वरसेषु कारयेत् सुपरीत्यादि ।---यथा सुपरिभावितानि भवन्ति, तथा, पूपलिकाः स्वरसांश्चैतेपामेकैकशो द्वन्द्वशः सर्वशो भावयित्वेत्यर्थः । अनुगुप्तमिति वाताद्यननुगमनीयं कृतरक्षं वा मधुविलिखितान प्रातरनन्नाय पातुं प्रयच्छेत् २५ च यथा भवति । बध्नो गुदः, इह तु कलशाधोभागे । शरीर- मुपवेष्ट्येति वेष्टयित्वा । उलुपः पिधानम् । स इति भल्लात- मूलकपर्णी शोभाजनम् । उपकुड्येति पाचयिता, 'फुड | कनेहसाधकः । द्वितीयादिति अधःस्थात् घटात् । निष्पूयेति दाहे' इति धातुः पठयते । पिप्पल्यादि पञ्चवर्गोऽत्रैव पेयादि- मृत्तिकाद्यवकरान्निचित्य । शोधयित्वेति प्रक्षाल्य । आदोष- क्रमोक्तपञ्चकोलम् । सहचरो झिण्टिकी । मधुविलिखितानिति गमनादित्यत्र तिलदोपगमनं तिलत्वग्लगमलादिगमनं ज्ञेयम् । मधुनालोडितान् ।। २४-२५ ॥ प्रलूच्य निस्तुपीकृत्य । अभ्यवधायेति आरोप्य । पाणिभ्यां पर्यादायेति पाणिलग्नं पुनः पुनर्ग्रहीत्वा ॥ २६-२९ ॥ अथाश्वशकदाहृत्य सहति किलिखके प्रस्तीर्या- तपे शोपयित्वोदूखले क्षोदयित्वा हपदि पुनः अथ 'आहर' इति श्रूयात्, तिल्वकोद्दालकयो- श्लक्ष्णानि चूर्णानि कारयित्वा विडङ्गकषायण द्वौं विल्वमात्रौ पिण्डौ श्लक्ष्णपिष्टी विडङ्गकपाये- निफलाकपायेण वा अष्टकत्वो दशकृत्वो वा णातोऽर्द्धमात्रौ छ्यामानिवृतयोरतोर्धमात्रौ दन्ती- आतपे सुपरिभाषितानि भावयित्वा दृषदि पुनः द्रवन्त्योरतोद्धमात्रौ च चव्यचित्रकयोरित्येतं स- सूक्ष्माणि चूर्णानि कारयित्वा नवे कलशे समावा- म्भार विडङ्गकषायस्या ढकमात्रेण प्रतिसंसृज्य प्यानुगुप्तं निधापयेत् । तेपां खल चूर्णानां । १ अक्षमात्रम् , भक्षः पिचुः पाणितलम् । .