पृष्ठम्:चरकसंहिता (आयुर्वेददीपिकाव्याख्यासमेता).pdf/२९१

एतत् पृष्ठम् अपरिष्कृतम् अस्ति

अध्यायः ८] चक्रदत्तव्याख्यासंवलिता । २५७ ततस्तैलप्रस्थमावाप्य सर्वमालोड्य महति पर्यगे उद्दालको बहुवारः। विल्वमात्रौ पलप्रमाणौ । पर्यगः समासिच्यानावधिश्रित्य महत्यासने सुखोपविष्टः, कटाहः । यथासमिति यावन्मानं यद्रव्यं तैलसंस्कारकम् , सर्वतः स्नेहमवलोकयन्नजनं मृदग्निना साधये- तदानुरूप्येण वर्णादिसम्पत्तिरित्यर्थः । संवर्तित इति वर्तिव- हा सततमवघयन् । स यदा जानीयाद्विरमति द्भवति । अल्पमात्रमिति आस्थापनानुलोमहरणद्रव्यातिरिक्तं शब्दः प्रशाम्यति च फेनः प्रसादमापद्यते स्नेहो भेषजमल्पमात्रं कर्तव्यमित्यर्थः । एतदेवापकर्पणादि प्रयं यथास्वं गन्धवर्णरसोत्पत्तिः संवर्तते च भैपज्यमगुर- रोगान्तरे शब्दान्तरेणोच्यत इत्याह-अयमेयेत्यादि । --अत्र लिभ्यां मृद्यमानमनतिमृद्धनतिदारुणमनगुलियाहि संशोधनमपहरणम् , संशमनं विघातः निदानवर्जनं तु शब्दे- चेति स कालस्तस्यावतारणाय । ततस्तमवतीर्ण शी- नापि समानम् ॥ ३०-३४ ॥ तीभूतमहतेन वाससा परिपूय शुची दृढे कलशे इति महामहोपाध्यायश्रीमचरकचतुराननश्रीमचक्रपाणि- समासिच्य पिधानेन पिधाय शुक्केन वस्त्रपट्टेना- दत्तविरचितायां चरकतात्पर्यटीकायामायुर्वेददी- वच्छाद्य सूत्रेण सुवद्धं सुनिगुप्तं सन्निधापयेत् । पिकायां व्याधितरूपीयविमानम् ॥ ततोऽस्मै मात्रां प्रयच्छेत् पानाय तेन साधु वि. रिच्यते सम्यगपहृतदोपस्य चास्यानुपूर्वी यथोक्ता। ततश्चैनमनुबासयेत् अनुवासनकाले एतेनैव पाक- अष्टमोऽध्यायः। विधिना सर्पपातलीकरजकोपातकीस्नेहानुपकल्ल्य पाययेत् सर्वविशेपानपेक्ष्यमाणः तेनागदो अथातो रोगभिपम्जितीयं विमानं व्याख्या- भवतीति ॥ ३०॥ स्यामः॥१॥ इति ह माह भगवानात्रेयः॥२॥ इत्येतत् इयानां श्लेष्मपुरीपसम्भवानां क्रिमीणां पूर्वाध्याये व्याधितरूपभ्रान्तिज्ञानमुक्तम् , तच बुद्धिदोषा- समुत्थानसंस्थानवर्णनाममभावचिकित्सितविशेषाः | द्भवति, तेन विशुद्धबुद्धयुत्पादहेतूनामध्ययनाध्यापनतद्विद्यस- व्याख्याताः सामान्यतः, विशेपतस्त्वल्पमात्रमा- म्भापाणां रोगभिपग्जितीयोभिधीयते । रोगभिषग्जितं चिकि- स्थापनानुवासनानुलोमहरणभूयिष्ठं तेष्वेचौपधेपु सितमधिकृत्य कृतोऽध्यायो रोगभिपग्जितीयः । रोगचि- पुरीपजानां क्रिमीणां चिकित्सितं कार्यमिति, | कित्साकारित्वं चास्य, चिकित्सोपयुक्तस्य सम्यग्ज्ञानसाधन- मात्राधिक पुनः शिरोविरेचनवमनोपशमनभूयिष्ठं साध्यस्याध्ययनविध्यादेः तथा करणकारणादेवाभिधानाद् तेवेवौपधेषु श्लेष्मजानां क्रिमीणां चिकित्सितं | शेयम् ॥ १-२ ॥ कार्यमिति; एप क्रिमिनोभेपजविधिरनुव्याख्यातो बुद्धिमानात्मनः कार्यगुरुलाघवे कर्मफलमनु- भवति, तमनुतिष्टता यथास्वहेतुचर्जने प्रयतित- | धन्ध देशकालो च विदित्वा युक्तिदर्शनात् भिषग्- व्यम् ॥३१॥ भूपुः शास्त्रमेवादितः परीक्षेत । विविधानि हि यथोद्देशमेवमिदं क्रिमिकोष्ठचिकित्सितं यथाव- शास्त्राणि भिपजां प्रचरन्ति लोके, तत्र यन्मन्येत दनुव्याख्यातं भवतीति ॥ ३२॥ सुमहद्यशस्विधीरपुरुपासेवितमर्थबहुलमाप्तजनस्य भवन्ति चात्रा पूजितं त्रिविधशिष्यबुद्धिहितमपगतपुनरुक्तदोप- अपकर्पणमेवादौ क्रिमीणां भेपनं स्मृतम् । मार्प सुप्रणीतसूत्रभाष्यसंग्रहक्रमम् स्वाधारमनवप- ततो विधातः प्रकृतेर्निदानस्य च वर्जनम् ॥ तितशब्दमकप्टशब्दम् पुष्कलाभिधानम् क्रमागता- अयमेव विकारणां सर्वेपामपि निग्रहे। र्थमर्थतत्त्वनिश्चयप्रधानम् सङ्गतार्थमसंकुलप्रकरण- विधिदृष्टस्त्रिधा योऽयं क्रिमीनुद्दिश्य कीर्तितः॥ | माशुप्रबोधकम् लक्षणवञ्चोदाहरणवञ्च तद्भिप्रप- संशोधनं संशमनं निदानस्य च धर्जनम् ।। घेत शास्त्रम् । शास्त्रं ह्येवंविधममल इवादित्यस्तमो एतावद्भिपजा कार्य रोगे रोगे यथाविधि ॥ ३३॥ | विधूय प्रकाशयति सर्वम् ॥ ३॥ तत्र श्लोको। इहाध्ययन विध्यादिपु कर्तव्येषु याक् शास्त्रमध्येयम् ,, व्याधितौ पुरुपौ ज्ञाऽज्ञौ भिपजी सप्रयोजनौ । तदेवायुर्वेदार्थिपुरुपमुपदर्य दर्शयन्नाह-बुद्धिमानित्यादि।- विंशतिः क्रिमयस्तेषां हेत्वादिः सप्तको गणः । कार्य कर्तव्यम् , तस्य गौरवं च बहुप्रयाससाध्यत्वेन लाघवं उक्तो व्याधितरूपीये विमाने परमर्पिणा ॥ वा खल्पप्रयाससाध्यत्वेनेति कार्यगुरुलाघवम् । कर्मफलमिति शिप्यसंवोधनार्थ च व्याधिप्रशमनाय च ॥ ३४ ॥ कार्यफलम् , एतच तादात्विकं फलमीप्सित्तम् । अनुवन्धामिति इत्यग्निवेशकृते तत्रे चरकप्रतिसंस्कृते विमानस्थाने व्याधितरूपीयविमानं नाम सप्तमोऽध्यायः । १ अध्ययन विद्यादेरिति पाठान्तरम् ।