पृष्ठम्:चरकसंहिता (आयुर्वेददीपिकाव्याख्यासमेता).pdf/२९२

एतत् पृष्ठम् अपरिष्कृतम् अस्ति

२५८ चरकसंहिता । [.विमानस्थानम् कार्यस्यैवायतीयं फलम् । देशकालाविति कर्तव्यकार्यानुगुणौ युर्वेदज्ञः सन् शालान्तरेणापि संस्कृतो भवति, स तु नितरा- देशकालावित्यर्थः । एतत् सर्व विदिखा । युक्तिदर्शनादुपप मुपादेयः । आर्तव इति यथोचितकालभवः ॥ ४ ॥ त्तिदर्शनात् । यदि सिपम् भवितुमिच्छुः स्यात् , तदा शास्त्र तमुपसृत्यारिराधयिपुरुपचरेदग्निवञ्च देववञ्च रा- तावदादितः परीक्षेत । एवं मन्यते य आयुर्वेदाध्ययनल-जवञ्च पितृघच्च भर्तृवच्चाप्रमत्तः। ततः तत्प्रसादात् क्षणे कार्ये खशस्यपेक्षया गौरवं मन्यते, स न वर्तते, यश्चा- कृत्स्नं शास्त्रमधिगम्य शास्त्रस्य दृढतायामभिधानस्य युर्वेदफलेनारोग्यादिना अर्थो न भवति, स च तथा, यश्चा- सौबष्टवेऽर्थस्य विज्ञाने वचनशक्तौ च भूयः प्रय-. नुपादेयायुर्वेदज्ञाने देशे स्थित्तः, स च तथा, यस्य वपुपो | तेत सम्यक् ॥५॥ वार्द्धक्यलक्षणः कालः, स चायुर्वेदाध्ययनान्तगमनाशक्तखा- अग्न्यादिबहुदृष्टान्तदर्शनेन, येन येन भावेनारन्यादयः देव यथोक्तानुपपत्तिदर्शनाद्भिपरभवितुं नेच्छति । अतो न सेव्यन्ते, तथा तथा गुरुः सेव्यत इति दर्शयति । दृढताया- तान् प्रति आयुर्वेदशास्त्रपरीक्षा अप्युपदिशामः । यस्तु यथो- मिति शास्त्रग्रहणस्य स्थैर्य । अभिधानस्येति शास्त्राभिधानस्य । क्तविपरीतधर्मयोगी, स चायुर्वेदाध्ययनोपादानाद्भिपग्बुभूपुः । वचनशक्तौ अर्थकीर्तनसामर्थ्य ॥ ५॥ शास्त्र परीक्षेत । विविधानीत्यगुणवन्ति । सुमहद्यशखि च धीरपुरुषासेवितं च । किंवा, सुमहद्यशखिधीरपुरुपैरासेवित- द्विद्यसम्भापेत्युपायाः ॥६॥ तत्रोपाया व्याख्यास्यन्ते-अध्ययनमध्यापनं त- मिति विग्रहः । आप्तजनपूजितमिति बहुविधैराप्तैर्यथार्हमनु- तत्रायमध्ययनविधिः--कल्यः कृतक्षणः प्रात- मतम् । उत्कृष्टमध्याल्पबुद्धयः त्रिविधाः शिष्याः । अनपगत- पुनरुक्तमिति कर्तव्ये यद्दोषपाठं करोति, तेनाधिकरणबशप्राप्त रुत्थायोपव्युपं वा कृत्यावश्यकमुपस्पृश्योदकं देव- यत्करोति, तेनापि पुनरुक्तमदोपं भवति । वचनं हि-"अ- गोब्राह्मणगुरुबुद्धसिद्धाचार्येभ्यो नमस्कृत्य समे धिकरणवशादीर्घाटुणदोपप्राप्तितोऽर्थसंबन्धात् स्तुत्यर्थ संशयतः शुचौ देशे सुखोपविष्टो मनःपुरःसरीभिर्वाग्भिः शिण्यधियां चातिवृद्ध्यर्थ च । अल्पतोऽन्तरितवाद्विशेपणेष्वपि | सूत्रमनुपरिझामन् पुनः पुनरावर्तयेत् , बुन्दा सम्य- च तन्त्रऋद्भिस्तु । यत्तत्रे स्यात् पुनरुक्तं नेष्यते तद्विभाव्य गनुप्रविश्यार्थतत्त्वं स्वदोपपरिहारपरदोपप्रमाणार्थ- विवरणम्" । खाधारमिति शोभनाभिधेयम् । अनवपतित- मेवं मध्यदिनेऽपराहे रात्री च शश्वदपरिहापय- मित्यग्राम्यशब्दम् । अकष्टशब्दमिति अकृच्छो चार्यशब्दम् , न्नध्ययनमभ्यस्येदित्यध्ययनविधिः ॥१॥ किंवा, अप्रसिद्धाभिधेयशब्दम् । पुष्कलाभिधानमिति सम्य- तत्रेति शास्त्रदृढतादौ, तद्विद्यसंभाषा तच्छानाध्यायिना गर्थसमर्पकवाक्यम् । क्रमागतार्थमिति पारिपाट्यागतार्थम् ।। सह उदाहिका । कल्यो नीरोगः । कृतक्षण इत्लनन्यव्यापार- सङ्गतार्थमिति प्रतिपादितार्थम् । असङ्कुलप्रकरणमिति मिश्री- त्वेनाध्ययनाय कृतकालपरिग्रहः । प्रातर्वा उत्थाय, उपव्युप भूतप्रकरणम् । लक्षणवदिति आयुर्वेदप्रधानार्थहेतुलिझार्था- वा उत्थायेति योजना । उपन्युपमिति किंचिच्छेपायां रात्रौ । साधारणधर्मकथनवत् । किंवा, प्रशस्त शास्त्रलक्षणवत् । उदा- मनःपुरःसरीभिरिति एकाग्रमनःप्रणीताभिः । स्वदोषपरिहार- हरणवदिति दृष्टान्तवत् ॥३॥ परदोषप्रमाणार्थमिति खकीयाध्ययनदोषपरिहारार्थ परकीया- ततोऽनन्तरमाचार्य परीक्षेत, तद्यथा पर्यवदात- ध्ययनदोपप्रमाणार्थ परकीयाध्ययनदोपज्ञानार्थमित्यर्थः । प्रमी- श्रुतं परिदृष्टकर्माणं दक्षं दक्षिणं शुचिं जितहस्त- यतेऽनेनेति प्रमाणं ज्ञानमात्रमीप्सितम् । सम्यग् बुद्ध्वार्थत- मुपकरणवन्तं सर्वेन्द्रियोपपन्नं प्रकृतिज्ञं प्रतिपत्ति- त्वम् , बुद्धा चाधीयानो निर्दोपाध्ययनो भवति, सम्यगध्य. मनुपस्कृतविद्यमनहङ्कृतमनसूयकमकोपनं क्लेशक्षम यनज्ञानाच परस्य सदोपमध्ययन प्रतिपद्यते। इत्यध्ययनविधि- शिष्यवत्सलमध्यापकं ज्ञापनसमर्थम् , इत्येवंगुणो रिति पूर्वप्रतिज्ञाताध्ययनविधेरुपसंहरणम् , यथोक्तेन विधिना- ह्याचार्यः सुक्षेत्रमार्तवो मेघ इव शस्यगुणैः सुशिष्य- अध्ययन क्रियमाणं सुसंगृहीतं भवति । दृष्टादृष्टसंपत्त्याध्ययनका- माशु वैद्यगुणैः संपादयति ॥ ४॥ लवर्जनम् , वेदाध्ययने निषिद्धमेधानापि तज्ज्ञेयम् , इति न विशेपेणोक्ताम् ॥ ६ ॥१॥ अध्येतव्यं शास्त्र परीक्ष्य यत्सात्तत् शास्त्रमध्येतव्यम् , अथाध्यापनविधिः अध्यापने कृतवुद्धिराचार्यः तस्याचार्यस्य परीक्षामाह-तत इत्यादि । दक्षमिति अवा- शिष्यमादितः परीक्षेत तद्यथा प्रशान्तमार्यप्रकृति- मवुद्धिम् । उपकरणवन्तमित्यनेनानुपकरणे गुरौ चिकित्सा- वृत्त्यभावात् कर्मदर्शनं न भवति । अनुपस्कृतविद्यमिति शा- मक्षुद्रकर्माणसृजुचक्षुर्मुखनासावंशं तनुरक्तविशद- स्त्रान्तरज्ञानेन नास्त्येवोपस्कृता विद्या, यस्य स तथा । यथा- जिमविकृतदन्तौष्ठमभित्रिणं धृतिमन्तमनहति मेधाविनं वितर्कस्मृतिसम्पन्नमुदारसत्त्वं. तद्विद्य- १ वक्तव्ये इति पाठान्तरम् । २ मिश्रीकृतप्रकरणमिति पाठान्त- | कुलजमथवा तद्विद्यवृत्तं तत्त्वाभिनिवेशिनमव्यङ्ग- मव्यापन्नेन्द्रियं निभृतमनुद्धतवेशमव्यसनिनं शील- रन् ।