पृष्ठम्:चरकसंहिता (आयुर्वेददीपिकाव्याख्यासमेता).pdf/२९३

एतत् पृष्ठम् अपरिष्कृतम् अस्ति

अध्यायः ८] चक्रदत्तव्याख्यासंघालिता। २५९ शौचाचारानुरागदाक्ष्यमादक्षिण्योपपन्नमध्ययना-दीमिरौडम्वरीभिर्माधुकीभिर्वा समिद्भिरग्निमुपस- भिकाममर्थविशाने कर्मदर्शने चानन्यकार्यमलुब्ध-माधाय प्राङ्मुखः शुचिरध्ययनविधिमनुविधाय म- मनलसं सर्वभूतहितैपिणमाचार्य सर्वानुशिष्टि- | धुसर्पिभ्या निस्त्रिर्जुहुयादग्निं आशीःसंप्रयुक्तैर्मन्त्रै- प्रतिकरमनुरक्तमेवंगुणसमुदितमध्याप्यमेवमाहुः । ब्रह्माणमग्निं धन्वन्तरि प्रजापतिमश्विनाविन्द्रम- ॥६॥ पीश्च सूत्रकारानभिमन्त्रयमाणः पूर्वस्वाहेति ॥५॥ इह शिष्यगुणेपु मजुचक्षुर्मुखुनासावंशलादयो गुणाः सह- शिष्यश्चैनमन्वालभेत हुत्वा च प्रदक्षिणमग्निम- जलक्षणत्वेनोपादेयाः । अतोविपरीतलक्षणो हि जडो भवति। नुपरिकामेत् । ततोनुपरिकम्य ब्राह्मणान् स्वस्ति तद्विद्यवृत्तमित्यायुर्वेदज्ञाचारम् । निमृतमिति विनीतम् । अनु- | वाचयेत् भिपजश्चाभिप्रपूजयेत् ॥ ६ ॥ इतसियनहकृतम् । अनुरागशब्देनाध्ययनानुराग उच्यते । अनुरक्तमित्यनेन च गुराधनुरक्तलमुच्यते । दाक्ष्यं दर्शयि- किकुरिह हस्तप्रमाणम् , सुपरिहितमिति सुवेष्टितम् । उप- बाप्यनलसमिति यत् करोति तेन दायादारब्धेऽपि धायेत्यारोप्य । जुहुयादित्यध्यापक इत्यभिप्रायः । ब्रह्मादीन् कार्ये बहुप्रयाससाध्येऽनलसमित्याह अनुशिष्टिप्रतिकर मिला- खाहेति मन्त्रेण मन्त्रयमाण आचार्यः पूर्वमग्निं जुहुयादिति योजना । तेन ब्रहादिऋरिभराशीःप्रयुक्ताभिर्ब्रह्मणे खाहेल- ज्ञाकरम् ॥६॥२॥ न्ताभिहोमः कर्तव्यः । शिग्यश्चैनमन्वालभेतेति शिष्योऽपि एवंविधमध्ययनार्थिनमुपस्थितमारिराधयिपुम- नुभाषेत-अथोदगयने शुक्लपक्षे प्रशस्तेऽहनि ति- गुरुहोमान्तरमेव जुहुयादिसर्थः ॥ ६५ ॥ ६॥६॥ प्यहस्तश्रवणाश्वयुजामन्यतमेन नक्षत्रेण योगमुप- अथैनमग्निसकाशे ब्राह्मणसकाशे भिषक्सकाशे गते भगवति शशिनि कल्याणे कल्याणे च करणे चानुशिप्यात् ब्रह्मचारिणाथुधारिणा सत्यवादिना- मैत्रे मुहत्तै नातः कृतोपवासो मुण्डः कपायवस्त्र- मांसदेन मेध्यसेविना निर्मत्सरेणाशस्त्रधारिणा च संदीतः समिधोऽग्निसाज्यमुपलेपनमुदकुंभांश्च ग- भवितव्यम्, न च ते मवचनात् किञ्चिद्कार्य न्धहस्तो माल्यदामदीपहिरण्यहेसरजतमणिमुक्ता- स्यादन्यत्र राजद्विष्टात् प्राणहराद्विपुलाधाद- विद्रुमक्षौमपरिधिकुशलाजसर्पपाक्षतांश्च शुक्लांश्च नर्थसंप्रयुक्ताद्वाप्यर्थात्, मदर्पणेन मत्प्रधानेन सुमनसो प्रथिताऽप्रथितांश्च मेध्यान् भक्ष्यान् मदधीनेन मत्मियहितानुचर्तिना च शश्वद्भवित- गन्धांश्च धृष्टानादायोपतिष्ठस्वेति ॥ ६॥३॥ व्यम्, पुत्रवदासवदर्थिवच्चोपचरताऽनुवस्तव्यो- अथ सोऽपि तथा कुर्यात् ॥ ४ ॥ ऽहम्, अनुत्सेकेनावहितेनानन्यमनसा विनीतेना- तिथ्यः पुष्यनक्षत्रम् । अश्वयुगश्विनी । शशिनि कल्याण प्रविचरितव्यम्, अनुज्ञातेन प्रविचरता पूर्व गुर्वर्थी- वेक्ष्यापेक्ष्यकारिणानसूयकेन न चानभ्यनुज्ञातेन इति उक्तनक्षत्रेवध्ययनार्थिनो यतःशशी कल्याणकरो भवति, उदित एव शशिन्यध्ययनं कर्तव्यम् । मैने मुहूर्त इत्यनुकूले पान्वाहरणे यथाशक्ति प्रयतितव्यम् , कर्मसिद्धिमा सद्धिं यशोलामं च प्रेत्य च स्वर्गमिच्छता त्वया मुहूर्त, मुहूर्तादयश्च शिचभुजगादयः । मुण्डः कृतवापनः । गन्धेन हस्तः पञ्चाङ्गुली गन्धहस्तः । हिरण्यशब्देनापति | गोब्राह्मणमादौ कृत्वा सर्वप्राणभृतां शर्माशासि- हेम गृह्यते, हेमशब्देन च घटितम् । परिधयो हस्तप्रमाणा तुराणामारोग्ये प्रयतितव्यम्, जीवितहेतोरपि चा- तव्यमहरहरुत्तिष्ठता चोपविशता च सर्वात्मना चा- होमकुण्डचतुःपार्थे स्थाप्याः पालाशादिदण्डा उच्यन्ते । अत्र चोपार्जितवस्तुसान्निध्यमेव फलप्रदमिति भपिवचनादु-नाभिगमनीयाः, तथा सर्वमेव परस्त्रम्, निभृतवे- तुरेभ्यो नाभिद्रोग्धव्यम् । मनसापि च परस्त्रियो नीयते, तेन, "अन्योपाहृतमपीटगन्धादि नोद्भावनीयम् शपरिच्छदेन भवितव्यम् , अशौण्डेनापापेनापाप- ॥ ६॥३॥६॥४॥ सहायेन च लक्षणशुक्लधयंशय॑धन्यसत्यहितमित- तमुपस्थितमाशाय समे शुचौ देशे प्राक्प्लवने उदक्प्लवने वा चतुष्किष्कुमात्रं चतुरस्र स्थण्डिलं नोपकरणसंपत्सु नित्यं यत्नवता न च कदाचि- वचसा देशकालविचारिणा स्मृतिमता शानोत्था- गोमयोदकेनोपलितं कुशास्तीर्ण सुपरिहितं परि-द्वाजद्विष्टानां राजद्वेपिणां चा महाजनद्विष्टानां महा- धिभिश्चतुर्दिशं यथोक्तचन्दनोदकुंभक्षौमहेमहिर-जनद्वेपिणां वाप्यौपधमनुविधातव्यम् तथा सर्वेषा- ण्यमुक्ताविद्रुमालङ्कृतं मेध्यभक्ष्यगन्धशुक्लपुष्पलाज- मत्यर्थविकृतदुष्टदुःखशीलाचारोपचाराणामनपवा- सर्पपाक्षतोपशोभितं कृत्वा तत्र पालाशीभिरैड दप्रतिकाराणां मुमूर्तृणां च तथैवासन्निहितेश्वराणां सुवनं निम्नमिति संस्थारतत्वे रघुनन्दनेनोक्तम् । १ किकुहरते वितस्तो चेत्यमरः ।