पृष्ठम्:चरकसंहिता (आयुर्वेददीपिकाव्याख्यासमेता).pdf/२९४

एतत् पृष्ठम् अपरिष्कृतम् अस्ति

२६० चरकसंहिता। [ विमानस्थानम् स्त्रीणामनध्यक्षाणां वा, न च कदाचित् स्त्रीदत्तमा- यथोक्तैञ्चाध्यापनफलैयोगमामोत्यन्यैश्चानुक्तैः श्रेय- मिपमादातव्यमननुशातं भोथवाध्यक्षेण, आतुर- | स्करैर्गुणैः शिष्यमात्मानं च युनक्ति इत्युक्तावध्यय- कुलं चानुप्रविशता त्वया विदितेनानुमतप्रवेशिता नाध्यापनविधी यथावत् ॥ ६८॥ सार्धं पुरुषेण सुसंवीतेनावाक्शिरसा स्मृतिमता न चैव हीत्यादि । यस्मादायुर्वेदोऽपि ज्ञातुं न शक्यते स्तिमितेनावेक्ष्यावेक्ष्य मनसा सर्वमाचरता बुद्ध्या प्रायत्तेनायुर्वेदज्ञानार्थमुद्यमं गच्छेत् । अस्मिन्निति दुस्तरे सम्यगनुप्रवेष्टव्यम् अनुप्रविश्य च वाङ्मनोबुद्धीन्द्रिः आयुर्वेदे । अनुक्ततद्वृत्तकरणार्थमाह एतचेलादि।-एतचेति थाणि न क्वचित्प्रणिधातव्यानि अन्यत्रातुरादातुरो- "अथैनमग्निसकाशे” इलादिग्रन्थोक्तमनुष्ठेयम् । एवंभूयश्च पकारार्थादातुरगतेप्वन्येषु वा भावेषु, न चातुर- वृत्तसौष्ठवमिति उक्तसनं च साधुवृत्तमित्यर्थः । लौक्यं कुलप्रवृत्तयो वहिर्निश्चारयितव्याः, इसितं चायुपः लोकानुमतम् ; 'इति' शब्दोऽवधारणे । तेन, यदेवाऽमित्रस्य प्रमाणमातुरस्य न वर्णयितव्यं जानतापि तत्र | धन्यादिगुणयुक्तं वचस्तदेवानुविधातव्यं श्रोतव्यं च । यथो- यत्रोच्यमानमातुरस्यान्यस्य वाप्युपधाताय संपद्यते, तिरिति शास्त्रान्तरेण, न सिलशानेऽध्ययनफलं साक्षात विज्ञानवतापि च नात्यर्थमात्मनो ज्ञाने विकस्थि- क्वचिदुक्तम् ॥ ६८ ॥ तव्यम्, आतादपि हि विकत्थ्यमानादत्यर्थमुद्धि- अध्ययनाध्यापनविधिवत् संभापाविधि अत ऊर्च जन्त्येके ॥७॥ ते भवितव्यमिति लया भवितव्यम् । प्रविचरितव्यमिति तद्विधसभापा हि शानाभियोगसंहर्पकरी भवति, व्याख्यास्यामः, भिषक् भिपजा सह संभाषेत । चिकित्सार्थ व्यवहर्तव्यम् । गोब्राह्मणमादौ कृत्वेति प्रथमं वैशारद्यमपि चाभिनिवर्तयति वचनशक्तिमपि गोब्राह्मणादीनां च शऽऽशासितव्यम्, ततश्चेतरेपां ग्रा-चाधत्ते यशश्चाभिदीपयति पूर्वश्रुते च सन्दे णिनाम् । उपविशता चेति च्छेदः । गुण्डा मद्यशाला, हवतः पुनः श्रवणात् श्रुतसंशयमपकर्पति, श्रुते तत्प्रचारी शौण्डः । अशौण्डस्तु तदनचारी । शुल्लमिव चासन्देहचतो भूयोऽध्यवसायमभिनिर्वर्तयति शुक्लम् , निर्दोपत्लादेतद्वचनम् । यत्नवता भवितव्यमिति संवन्धः । राज्ञो द्रिष्टो राजद्विष्टः । यस्तु राजानं वेष्टि, यहाssचार्यः शिष्याय शुश्रूपवे प्रसन्नः क्रमेणो- अश्रुतमपि च कंचिदर्थं श्रोत्रविषयमापादयति, स राजद्वेपी । आचारस्योपचरणमाचारोपचारः । अनध्यक्षाणां पदिशति गुह्याभिमतमर्थजातम् तत्परस्परेण सह वा न प्रतिकर्तव्यमिति योजना । प्रवृत्तय इति वार्ताः । तत्रेति न वर्णयितव्यमिति संवध्यते । अन्यस्य आतुरपुत्रपित्रादेः । विद्यसंभापामभिप्रशंसन्ति कुशलाः ॥ ६९ ॥ जल्पम् पिण्डेन विजिगीपुराह संहात् । तस्मात्त- अन्यत्र उदासीने जीवितहासकधनं यशस्करमेव, तत्र लाधा कर्तव्या । आप्तादपि हीत्यत्राप्तः सत्सवागुच्यते, अन्यत्रापि द्विविधा तु खलु तद्विद्यसंभापा भवति सन्धाय सत्यमेवाप्तं वक्ष्यति, यथाकालप्राप्तमेव व्यादित्यर्थः ॥६॥७॥ संभापा विगृह्य संभापा च ॥ १० ॥ न चैव ह्यस्ति सुतरमायुर्वेदस्य पारम् , तसाद भियोगसंहपैकरी । वैशारद्यमिति परवचनाभिभवपाण्डित्यम्, संहपः स्पर्धा । ज्ञानार्थमभियोगसंहपौ करोतीति ज्ञाना- प्रमत्तः शश्वदभियोगमस्मिन् गच्छेत् , एतञ्च का- यमेवंभूयश्च वृत्तसौष्टवमनस्यता परेभ्योऽप्यागम- एतच्च सभायामभ्यासाद्भवति । भूयोऽभ्यवसायमिति दृढ- यितव्यम् । कृत्लो हि लोको बुद्धिमतामाचार्यः । निश्चयम् । अथ कथं श्रुतत्वमपि कस्यचिदुह्यस्यार्थस्य स्यात्त- दाह जल्पन् पिण्डेनेति । पिण्डेनेति सारोद्धारेण । ननु गुह्य- शत्रुश्चाबुद्धिमत्तामेव ! अतश्चाभिसमीक्ष्य बुद्धिम- चेत् सारतस्तत् कथमयं विजिगीपुस्तमाहेत्याह-संहदिति, ताऽमित्रस्यापि धन्यं यशस्यमायुप्यं पौष्टिक लौ- क्यसभ्युपदिशतो वचः श्रोतव्यमनुविधातव्यं स्पर्द्धया तु गुह्योऽप्यर्थो विजयार्थमभिधीयत इति भावः । सन्धाय संभापा, नये 'वादः' इत्युच्यते । विगृह्य सम्भापा चेति । अतःपरं इदं ब्रूयात् देवताग्निद्विजातिगुरु वृद्धसिद्धाचार्येषु ते नित्यं सम्यग्वर्तितव्यम् । तेषु तुल्यव्यक्तिजल्पवितण्डारूपा ज्ञेया ॥ ६१९ ॥ ६१० ॥ ते सम्यग्वर्तमानस्यायमग्निः सर्वगन्धरसरत्नवी- तत्र ज्ञानविज्ञानवचनप्रतिवचनशक्तिसंपन्नेना- जानि यथेरिताञ्च देवताः शिवाय त्युत्तोऽन्यथा | कोपनेनासुपस्कृतविद्येनानसूयकेनानुनेयेनानुनय- वर्तमानस्याशिवायेत्येवं युवति चाचार्य शिष्यस्तथे- कोविदेन क्लेशक्षमेण प्रियसंभापणेन च सह सन्धाय ति बूयात् । यथोपदेशं च कुर्वन्नध्याप्यो शेयः अतो- | संभापा विधीयते तद्विद्येन सह कथयन् बिरब्धः ऽन्यथा त्वनध्याप्यः । अध्यायमध्यापयन् ह्याचार्यो कथयेत् , पृच्छेदपि च विस्तब्धः, पृच्छते चालै विस्रब्धाय विशदमर्थ भूयात् न च निग्रहसयादु- १ तृतीयार्थ घष्ठी। द्विजेत, निगृह्य चैनं न हृष्येत् न च. परेषु विक-