पृष्ठम्:चरकसंहिता (आयुर्वेददीपिकाव्याख्यासमेता).pdf/२९५

एतत् पृष्ठम् अपरिष्कृतम् अस्ति

अध्यायः ८] चक्रदत्तव्याख्यासंवलिता । २६१ . स्थेत, न च मोहादेकान्तग्राही स्यात् , न चानु | अयशसा महाजनविद्विप्टेन सह जल्पो विधीयते, दितमर्थमनुवर्णयेत् । सम्यक् चानुनयेनानुनयेच्च, तद्विधेन च सह कथयता आविद्धदीर्घसूत्रसंकुलै अननुये च तत्र चावहितः खादित्यनुलोमसंभापा | वाक्यदण्डकः कथयितव्यम् , अतिदृष्टं मुहुर्मुहुरु- विधिः ॥११॥ | पहसता परं रूपयता च पर्पदमाकारैर्वृवता चास्य तत्रेत्यादिना सन्धाय संभापाविधिमाह । विलब्धः कथ- वाक्यावकाशो न देयः कष्टशब्दं ब्रुवता वक्तन्यो येदिति जल्पवितण्डोक्तनिग्रहाभीतः । कथयेदिति ब्रूयात् । | 'नोच्यते' अथवा पुनः 'हीना ते प्रतिज्ञा' इति । निगृह्य चैनं न हप्येदिति अनुलोमसंभायारूपवादे यानि | पुनश्चाहूयमानः प्रतिवक्तव्यः 'परिसंवत्सरो भव सम्भवन्ति निग्रहस्थानानि तत्त्वविघातीनि हेत्वाभासाप- शिक्षस्व तावत् पर्याप्तमेतावत्ते' सकृदपि परिक्षे- सिद्धान्तानि न्यूनाधिकरूपाणि, तैरपि निगृह्य न हृष्येत् । पिकं निहतं निहतमाहुरिति नात्य योगः कर्तव्यः । जल्पोक्तनिग्रहस्थानानि त्वत्र ग्राह्माण्येव । अविदितमिति कथञ्चिदप्येवं श्रेयसा सह विगृह्य वक्तव्यमित्याहु- प्रतिवादिनोऽविदितम् । अनुनयेच सम्यगनुनयेनेति संवन्धः। रेके । नत्वेवं ज्यायसा सह विग्रह प्रशंसन्ति तेन चात्र छलजातिप्रयोगो न कर्तव्य इति शिक्षयति । तन्न कुशलाः ६।१३ ॥ चावहितः स्यादिति सम्यगनुनयेऽवधानं कुर्यात् ॥६॥११॥ गुणविनिःक्षेपत इति उत्कृष्टगुणत्वेन प्रवर पूत्यर्थः। अत ऊर्ध्वमितरेण सह विगृह्य संभापायां ज- | प्रत्यवरो हीनगुणः, समगुणः समो 'चापेक्षयेत्यर्थः । ल्पेत् श्रेयसा योगमात्मनः पश्यन् प्रागेव च जल्पा- | नत्वेव कात्स्न्येनेति न कुलशीलधर्मादिनापि प्रर्वरादिरि- जल्पान्तरं परावरान्तरं परिपद्विशेषांश्च सम्यक् हाभिप्रेत इत्यर्थः । मूढपारिपदित्यत्र मूढेव मूढा किंचित्कृ- परीक्षेत । सम्यक् परीक्षा हि बुद्धिमतां कार्यप्र- त्ये, सर्वथा मूढायां तु न कश्चिद्रूते । न केनचिदिति नम्ध- वृत्तिनिवृत्तिकालौ शंसति । तस्मात् परीक्षामभि- मेनापीत्यर्थः । आविद्धं चक्रम् कथयितव्यमिति वक्तव्यम् । प्रशंसन्ति कुशलाः । परीक्षमाणस्तु खलु परा- | उपहसता परमाकाररिति योजना । तथा परिषदं रूपयता वरान्तरमिमान् जल्पकगुणान् श्रेयस्करांश्च दोप- आकारैरिति संवन्धः । कष्टशब्दमिति नातिप्रसिद्धार्थम् । वतश्च परीक्षेत सम्यक् , तद्यथाश्रुतं विज्ञानं धारणं नोच्यत इत्येवं नोच्यत इति वक्तव्यम् , कष्टशब्दस्य प्रतिभानं वचनशक्तिरित्येतान् गुणान् श्रेयस्करा- ह्यर्थ मूढपरिपन्न जानात्येव । ततश्च कष्टशब्दस्यानर्थकतायाः नाहुः, इमान् पुनर्दोपवतः तद्यथा कोपनत्वम- परिपदं प्राप्य सुखसाध्यसमिति भावः । तथा कष्टशब्दं वदं- वैशारा भीरुत्वमधारणत्वमनवहितत्वमिति । ए- स्त्वेवं वाच्यम् हीना ते प्रतिज्ञेति । परिसंवत्सरोऽध्ययन तान् द्वयानपि गुणान् गुरुलाधवतः परस्य चैवा- | खयमुपसंस्कृत्य पुनरध्येता पर्याप्तमेतावत्त इति पक्षावसादा- त्मनश्च तोलयेत् ॥ १२॥ येति शेपः । परिक्षेपिकमिति प्रतिक्षेपिकशब्दम् । नास्य योगः इतरेणेति अविशिष्टैन । वादैस्तु विशिष्टो गुरुर्ब्रह्मचारी कर्तव्य इति न सकृत्पराभूतस्य पक्षस्य पुनः प्रतिक्षेपकहेतुना वाधिकृतः, उक्तं हि न्याये----"तं शिष्यगुरुसब्रह्मचारिविशि- योगः कर्तव्य इत्यर्थः । कथंचिदित्यादिना श्रेयसा समं विगृह्य प्रश्रेयोऽर्थिभिरनयुयिभिरभ्युपेयात्" इति । सम्भापेति प्रय- संभापायामकीयमतमाह, नत्वेवेत्यादिना आत्ममतमाह ६११३ तकथोपलक्षणम् । तेन, सा वितण्डेति च ज्ञेयम् । परावरा- प्रत्यवरेण तु सह समानाभिमतेन वा विगृह्य न्तरमिति प्रतिवादिन आत्मनश्च प्रतिभादिविशेपमित्यर्थः । जल्पता सुहृत्पर्पदि कथयितव्यम्, अथवाप्युदा- जल्पान्तरमिति सामयिकसर्वार्थादिविशेषितं अल्पविशेपमि- सीनपर्पदि अवधानभवणज्ञानविज्ञानोपधारणव- त्यर्थः ॥ ६॥१२॥ चनशक्तिसंपन्नायां कथयता चावहितेन परस्य तत्र त्रिविधः परः संपद्यते प्रवरः प्रत्यवरः श्रेष्ठं मन्येत, नास्य तत्र जल्पं योजयेदनाविष्कृतम्- साहुण्यदोषवलमवेक्षितव्यम् समवेक्ष्य च यनं समो वा गुणविनिक्षेपतः, नत्वेव कार्येन। परि- योगं कुर्वन्, यत्र त्वेनमवरं मन्येत, तत्रैवैनमाशु पत्तु खलु द्विविधा ज्ञानवती मूढपरिपञ्च । सैव- निगृह्णीयात् । तत्र खल्बिमे प्रत्यवराणामाशु निग्रहे द्विविधा सती त्रिविधा पुनरनेन कारणविभागेन भवन्त्युपायाः, तद्यथा-श्रुतहीनं महता सूत्रपा- सुहृत्पर्पदुदासीनपर्पत्प्रतिनिविष्टपर्पञ्चेति । तत्र - नाभिभवेत्, विज्ञानहीनं पुनः कष्टशब्देन वाक्येत, तिनिविष्टायां पर्पदि ज्ञानविज्ञानप्रतिवचनशक्ति- संपन्नायामपि मूढायां तु न कथंचिन्न केनचित् वाक्यधारणाहीनमाविद्धदीर्घसूत्रसंकुलैाक्यदण्ड सह जल्पो विधीयते, मूढायां तु सुहृत्पर्पदि उदा- कैः, प्रतिभाहीनं पुनर्वचनेकविधेनानेकार्थवा- सीनायां वा ज्ञानविज्ञानवचनशक्तिमन्तरेणाप्यदी १ प्रतिवादिरिहाभिप्रेत इति पाठः। - 1