पृष्ठम्:चरकसंहिता (आयुर्वेददीपिकाव्याख्यासमेता).pdf/२९६

एतत् पृष्ठम् अपरिष्कृतम् अस्ति

२६२ चरकसंहिता [ विमानस्थानम् चिना, बचनशक्तिहीनमतस्य वाक्यस्याक्षेपेण, परिपत् परोक्षणाभिमतत्वेन उपदर्शितमेव सर्व करिष्यति, अविशारदमपहेपणेन, कोपनमायासनेन, भीलं तदलमिहात्यर्थवचनेन माहात्म्यखण्डकेनेति भावः ॥६॥१७॥ वित्रासनेन, अनवहितं नियमनेनेत्येवमेतैरुपायैः तत्रेदं वादमर्यादालक्षणं भवति इदं भवति वा- परमवरमभिभवेत् शीघ्रम् ॥ १४ ॥ व्यमिदमवाच्यमेवं सति पराजितो भवतीति ६१८ तत्र श्लोको। वादमर्यादालक्षणमाह-तत्रेदमित्यादि ।-बादशब्देन विगृह्य कथयेद्युक्त्या, युक्तं च न निवारयेत् । चेह विगृह्य पक्षप्रतिपक्षवचनमात्रमुच्यते । सन्धाय संभाष- विगृह्य भाषा तीनं हि केपांचिद्रोहमाचहेत् ॥ नाकार्यमस्ति क्रुद्धस्य नावाच्यमपि विद्यते । यैव तत्त्ववुभुत्सोर्वाद उक्तः ॥ ६१८ ॥ कुशलानाभिनन्दन्ति कलहंसहिताः सतामिति ॥ इमानि तु खलु पदानि वादमार्गज्ञानार्थमधि- एवं प्रवृत्ते वादे कुर्यात् ॥ ६॥१६॥ गम्यानि भवन्ति, तद्यथा बादो द्रव्यं गुणाः कर्म सामान्यं विशेयः समवायः प्रतिज्ञा स्थापना प्र. साद्गुण्वस्य विद्यमानगुणतायास्तथा दोपस्य बलं साद्गुण्य- दोपवलम् । श्रेष्ठं मन्येतेति यत्र वादविपये प्रतिवादिनमधिकं तिष्ठापना हेतुरुपनयो निगमनमुत्तरं दृष्टान्तः सि- पश्येदित्यर्थः, तत्र परस्य पुरःसरवादविपये तथा वादो निव-द्वान्तः शब्दः प्रत्यक्षमनुमानमैतिह्यमौपम्यं संशयः तनीयः, यथा आविष्कृतः प्रकटीकृतः सभाया नायोगः । प्रयोजनं सव्यभिचारं जिज्ञासा व्यवसायः अर्थ- तत्र वादो निवृत्तलक्षणो न स्यात् । अनभीष्टविषये तथा प्राप्तिः संभवः अनुयोज्यमननुयोज्यमनुयोगः प्रत्य- वादनिवृत्तिः कर्तव्या यथा कोऽपि न जानात्येवं तत्र वक्तुम- नुयोगो वाक्यदोपो वाक्यप्रशंसा च्छलमहेतुरती- क्षममित्यर्थः । तत्रैवेति तत्रैव हीनपक्षे प्रवृत्तं निगृहीयादिति तकालमुपालंभः परिहारः प्रतिज्ञाहानिरभ्यनुज्ञा योजना । महता सूत्रपाठेनेति श्रुतहीनो ह्यपरिचयादीर्घसूत्र- | हेत्वन्तरमर्थान्तरं निग्रहस्थानमिति ॥ ६१९ ॥ पाठं कर्तुमक्षमः, विज्ञानहीनमिति अज्ञातार्धम् । नानार्थवा- संप्रति वादमार्गज्ञानार्थं वादाभिज्ञेयानि द्रव्यगुणादीन्युप- चिनेत्यनेकार्थवाचिना । एकविधेनेत्येकविधेन शब्देन प्रतिभा- दर्शयन्नाह इमानीत्यादि । भिपजां वादमार्गो भिषग्वादमार्गः। हीनो ह्यनेकार्थ नावधारयति यत् केनाभिप्रायेणायं प्रयुक्तोऽ- | वादादयः स्वयमेवाचार्येणारे विवियन्त इति नेह संज्ञाकथने नेन शब्द इति वचनशक्किहीनोऽनॊक्तवाक्याक्षेपान पुनर्वक्तुं | वित्रियन्ते ॥ ६:१९ ॥ क्षमो भवतीति दृष्टम् । अविशारदमित्यदृष्टसभम् । अदृष्टसभो तत्र वादो नाम यत्परस्परेण सह शास्त्रपूर्व वि- हि हेपणेनातीब लज्जितः सन्न किंचित् प्रतिपद्यते । एवमिति गृह्य कथयति, स वादो द्विविधः संग्रहेण जल्पो "तवथा श्रुतहीनम्" इत्यादिग्रन्थोक्तम् । प्रवृत्ते वादे कुर्या- जल्पवितण्डा च। तत्र पक्षाश्रितयोर्वचनं जल्पः दिति च्छेदः ।। ६।१४-१1१६ ॥ विपर्ययो वितण्डा । यथा एकस्य पक्षः पुनर्भवो- प्रागेव तावदिदं कर्तुं यतेत सन्धाय पर्षदाय- ऽस्तीति, नास्तीत्यपरस्य । तौ च हेतुभिः स्वस्वपक्ष नभूतमात्मनः प्रकरणमादेशयितव्यम् , यद्वा परस्य स्थापयतः परस्परसुद्भावयतः, एप जल्पः । जल्प- भृशदुर्ग स्यात् पक्षमथवा परस्य भृशं विमुखमा- विपर्ययो वितण्डा वितण्डा नाम परपक्षे दो- नयेत् परिपदि, परिपदि चोपसंहितायामशक्य- | पवचनमात्रमेव ॥ ६॥२०॥ मस्माभिर्वतम्, एयैव ते परिपद्यथेष्टं यथायोगं यथाभिप्रायं बादं चादमर्यादां च स्थापयिष्यति णैः लोकस्थाने पूर्वमुक्ताः ॥ ६॥२१ ॥ गव्यगुणकर्मसामान्यविशेपसमवायाः स्वलक्ष- इत्युक्त्वा तूपणीमासीत ॥ ६१७ ॥ अथ प्रतिज्ञा प्रतिज्ञा नाम साध्यवचनम् यथा तथाऽप्रवृत्ते वादे किं कुर्यादित्याह-प्रागेवेत्यादि ।-अ- यनभूतमिति अभ्यासान्मागीभूतमिव अभ्यस्तमित्यर्थः । परस्य नित्यः पुरुष इति ॥ ६॥२२॥ भृशदुर्गमिति प्रतिवादिनोऽविदिततत्वेन दुर्गमिव दुर्गम् , तत् तत्रेयादिना वादलक्षणम् । इह 'वाद' शब्देन विगृह्य पूर्व सन्धिततया परिपदादेशयेत् । पक्षान्तरमाह पक्षमथवे- वादोऽभिपेतः, तत्त्वबुभुत्सुवादस्तु सन्धाय सम्भापयैवोक्तः । त्यादि । परस्य प्रतिवादिनः पक्षं भृशमलर्थ सभायां यथा शास्त्रपूर्वकमित्यनेनार्थादिकलहवादं निषेधयति । तत्र वादे विमुखं भवति, तथा वादं प्रवर्तयेत् । एतेन नास्ति परलोकः, विगृह्य संभापाल्पलादेव छलजातिनिग्रहस्थानानां विजिगी- नाति कर्मफलमित्यादि यदि परस्य पक्षे भवति, तदैतस्त्र पाप्रवृत्तानां प्रयोगो लभ्यते । पक्षाश्रितयोरिति पक्षं साधय- पक्षय खाभाविकदिष्टवन यत्किंचित् खपक्षसाधनमुच्यते, तोरिल्लथैः । तेन, वितण्डायामप्युत्तरवादिनः परपक्षदूषणल- तदेव परिपदपि गृहातीत्युक्तं भवति । उपसंहितायामिति | क्षणस्य च पक्षोऽस्येव, परम् , खमतं न साधयतीति भेदः । संहितादियुक्तायां तूप्गीमासीतेति योजना । उपसंहिता हि यकस्येलादि जल्पोदाहरणम् । परपक्षे दोपवचनसात्रमित्य-