पृष्ठम्:चरकसंहिता (आयुर्वेददीपिकाव्याख्यासमेता).pdf/२९७

एतत् पृष्ठम् अपरिष्कृतम् अस्ति

अध्यायः ८] चक्रदत्तव्याख्यासंवलिता। नेन न स्वपक्षसाधनवचनं वैतण्डिकस्येति दर्शयति । पूर्वमुक्ता चने हेतुवैधयं हिमशिशिरवातसंस्पर्शा इति । दीर्घजीवितीये ॥ ६।२०-६।२२ ॥ एतत्सविपर्ययमुत्तरम् ॥ ६॥२७ ॥ अथ स्थापना । स्थापना नाम तस्या एवं प्रति उत्तरमित्यादि । 'उत्तर'शब्देनेह जात्युत्तरमुत्तराभासमी- ज्ञाया हेतुदृष्टान्तोपनयनिगमैः स्थापना। पूर्व हि | सितम् । यतोऽसाधकसाधर्म्यमात्रप्रत्यवस्थानमेवोत्तरविवरणे प्रतिज्ञा, पश्चात् स्थापना, किं प्रतिज्ञातं स्थाप-दर्शयिष्यति । उक्तं च न्याये--"साधर्म्यवैधाभ्यां प्रत्यक्ष- यिष्यति, यथा नित्यः पुरुप इति प्रतिज्ञा, हेतुः अ- स्थानं जातिः" इति, एतच साधर्म्यवैधोदाहरणार्थम् । कृतकत्वादिति । दृष्टान्तः अकृतकमाकाशम् , तच्च तेन, न्यायोक्ता जात्युत्तरा उत्कर्षापकर्षसमुदया अप्युनुक्ता नित्यम् । उपनयः, यथा चाकृतकमाकाशं तथा | इहैवानुयोद्धव्याः । हेतुसधर्माण इति हेतुसदृशाः । शीतकः पुरुषः, निगमनम् तस्मानित्य इति ॥ ६॥२३॥ शीतम् , हिमशिशिरवातगताः संपर्शाः । शीतस्य हेतुमिः अथ प्रतिष्ठापना प्रतिष्ठापना नाम या परप्रति- साधर्म्यमिति कृला योजना ।.तेन, हिमादीनां हेतूनां ये शायाः विपरीतार्थस्थापना, यथा अनित्यः पुरुपः शीतस्पर्शास्ते शीतकेऽपीति, संस्पर्शाः साधर्म्य हेतुविकारयो- इति प्रतिज्ञा, हेतुः ऐन्द्रियकत्वात् , दृष्टान्तः, घटः रिति । परो ब्रूयादिति प्रतिवादी वदेत् । दाहौप्प्यकोथप्रपचने ऐन्द्रियकः, स चानित्यः । उपनयः, यथा घटः, विकारे इति शेषः, हेतुबैसादृश्य हेतुधर्म्यम् । हिमादिसं- तथा पुरुषः । निगमनस्, तस्मादनित्य इति दा२४ स्पर्शाः, हिमादिजन्यशरीरावयवदाहादिविकारस्पर्श उप्णे चि- स्थापयति सिद्धमर्थ परं प्रति साधयतीति स्थापना । तब सदृशा इति वाक्यार्थः । एवं तावत् वैधोक्त हेतौ विपर्य- साध्यं परं प्रति हेलादिभिश्चतुर्भिः क्रियते, प्रतिज्ञापि पर यायदा हेतुसाम्यमुत्तरं कियते, तदा विपर्ययो भवति । एव- मेवोदाहरणद्वय सविपर्ययं सम्पूर्णमुत्तर भक्तीत्यर्थः ।।६।२७॥ प्रति स्थापना भवति, । यतः, पंचावयवमेवाऽनुमानं करोति, सा विह स्थाप्यत्वेनैव लब्धेति न स्थापनायामिहोदाहता । अथ दृष्टान्तः । दृष्टान्तो नाम यत्र मूर्खविदुपां 'प्रतिष्ठापना' पदं प्रथम संप्रत्यवसरप्राप्त्या प्रतिष्ठापना' इति वुद्धिसाम्यम् , यो वर्ण्य वर्ण्ययते, यथा अग्नि- दर्शयति, द्वितीयं तु 'प्रतिष्ठापना' नामेति 'तस्या एव' इत्या- रुष्णो द्रवमुदकं स्थिरा पृथिवी आदित्यः प्रकाशक दिना वक्ष्यमाणस्य लक्षणस्योपदर्शनार्थम् । एवं स्थापना | इति, यथा वा आदित्यः प्रकाशकस्तथा सांख्यव- नामेयादावपि पुनरुक्तस्य प्रयोजनं वाच्यम् । 'प्रतिष्ठापना चनं प्रकाशकमिति ॥ ६॥२८॥ पदगतस्य 'प्रति' शब्दस्यार्थ व्याकरोति विपरीतार्थस्थापनेति मूर्खविदुपां बुद्धिसाम्यमित्यनेन लौकिकानां पण्डितानां च 'प्रति'शब्दोऽयं विपरीतार्थ इत्यर्थः । इयश्च प्रतिष्ठापना आ-| योऽर्थोऽविवादसिद्धः, स दृष्टान्तो भवति, न पण्डितमात्रसिद्धः। न्वीक्षिक्यां प्रकरणसमार्थ हेतुदूपणम् ॥ ६॥२३-६।२४ ॥ योऽपि लोकप्रसिद्धो दृष्टान्त उच्यते, स यावन्न प्रतिपाद्यपुरुपं अथ हेतुः, हेतु सोपलब्धिकारणम्, तत्प्रत्यक्ष- प्रति साध्यते, न तावदृष्टान्ततामासादयतीति भावः । अथ मनुमानमैतिघमौपम्यमित्येभिर्हेतुभिर्यटुपलभ्यते, बुद्धिसाम्यमाने न साध्यसाधर्म्यभावादिष्टलात् दृष्टान्तो भव- तीत्याह यो वर्ण्य वर्णयति यः साध्यं साधयतीत्यर्थः । प्रसि- तत्तत्वम् ॥ ६॥२५॥ द्धसाध्यसाधनसंवन्धश्च दृष्टान्तः साध्यं साधयतीति भावः। उपनयो निगमनं चोक्तं स्थापनाप्रतिष्ठापनाव्या- अन्यादयश्च लोकप्रसिद्धत्वेनोदाहताः । तेन, एतेपामपि ख्यायाम् ॥ ६॥२६॥ साध्यसाधनोदाहरणमादित्यादिवत् क्वचिद्वन्द्वेऽयमयमिवेति हेतुश्चाविनाभावलिङ्गवचनं यद्यपि, तथापीह लिमनग्राह- दर्शयति ॥ ६२८ ॥ काणि प्रत्यक्षादिप्रमाणान्येव यथोक्तहेतुमूलत्वेन 'हेतु'शब्दे अथ सिद्धान्तः सिद्धान्तो नाम यः परीक्षकैर्वहु- नाहेति बोद्धव्यम् , अन्यथा पुनः प्रत्यक्षाद्यभिधानं पुनरुक्तं विधं परीक्षितं हेतुभिः साधयित्वा स्थाप्यते नि- स्थात् । उपलब्धिकारणमिति व्यापकस्य साध्यस्योपलब्धिका-र्णयः, स सिद्धान्तः, स चोक्तः चतुर्विधः सर्वत- रणम् । तत्तसमिति तलिमित्यर्थः ॥ ६२५-२६ ॥ न्त्रसिद्धान्तः प्रतितन्त्रसिद्धान्तोऽधिकरणसिद्धा- अथ उत्तरम् उत्तरं नाम साधोपदिष्टे वा न्तोऽभ्युपगमसिद्धान्त इति । तत्र सर्वतन्त्रसि- हेतौ वैधय॑वचनं, वैधयोपदिष्टे वा साधर्म्य-द्धान्तो नाम सन्ति निदानानि सन्ति व्याधयः सन्ति वचनं, यथा हेतुसधर्माणो विकाराः । शीतकस्य सिद्धधपायाः साध्यानामिति । प्रतितन्त्रसिद्धान्तो हि व्याधे तुसाधर्म्यवचनम् हिमशिशिरवातसं- नाम तसिस्ता स्तन्त्रे । तत्तत्प्रसिद्धम्, यथा स्पर्शा इति ब्रुवतः परो ब्रूयात् हेतुविधर्माणो वि- अन्यत्राप्टौ रसाः पडन्यत्र, पंचेन्द्रियाणि यथान्य- काराः । यथा शरीरावयवानां दाहोपण्यकोथप्रप- प्रात्यन्न पडिन्द्रियाणि, वातादिकृताः सर्वविकारा