पृष्ठम्:चरकसंहिता (आयुर्वेददीपिकाव्याख्यासमेता).pdf/२९८

एतत् पृष्ठम् अपरिष्कृतम् अस्ति

चरकसंहिता। [विमानस्थानम् यथान्यत्र वातादिकता: भूतकृताश्च प्रसिद्धाः। किंवा, पूर्वपूर्वानुभवजनितसंस्कारसहितान्यवर्णानुभवारोहेण अधिकरणसिद्धान्तो नाम यस्मिन् यस्मिन्नधिकरणे | मेलको ज्ञेयः । दृष्टार्थ इति प्रमाणान्तरोपलब्धियोग्यार्थः । संस्तूयमाने सिद्धान्यन्यान्यपि अधिकरणानि भ- | त्रिभिर्हेतुभिरिति प्रज्ञापराधादिभिः । पड्डपक्रमा लङ्घनादयो वन्ति, यथा न मुक्तः कर्मानुबन्धिकं कुरुते निस्पृ. | लङ्घनवृहणीयोक्ताः । एतेषां वाक्यान । मिहैव दृश्यतेऽर्थ इति हत्वादिति प्रस्तुते सिद्धाः कसफलमोक्षपुरुषप्रे- | दृष्टार्थत्वम् । सविपर्यय:--'न सन्त्यायुर्वेदोपदेशाः' इत्या- त्यभावा भवन्ति । अभ्युपगमसिद्धान्तो नास सः, | दिज्ञेयः ॥ ६॥३०॥ यमर्थमसिद्धमपरीक्षितमनुपदिष्टहेतुकं वा वादका अथ प्रत्यक्षम् । प्रत्यक्षं नाम तद्यदात्मना. पंचे- लेऽभ्युपगच्छन्ति, भिषजः, तद्यथा द्रव्यं न | न्द्रियैश्च स्वयमुपलभ्यते, तत्रात्मप्रत्यक्षाः सुखदुःखे. प्रधानमिति कृत्वा चश्यामः, गुणाः प्रधाना इति च्छाद्वेषादयः शब्दादयस्त्विन्द्रियप्रत्यक्षाः ॥ ६॥३१॥ कृत्वा वक्ष्यामः इत्येवमादिश्चतुर्विधः सिद्धान्तः आत्मनेति मनसा, तेन, अनेन मानसप्रत्यक्षसुखाद्यमव- ॥६२९॥ रुध्यते, इन्द्रियश्चेत्यनेन वाह्यं प्रत्यक्षं गृह्यते । खयमुपलभ्यत साध्यसाधनोदाहरणेन बहुविधं परीक्षितं हेतुभिः साध- इति साक्षादुपलभ्यते इति चेन्द्रियव्यापारे सत्यपि यदनुमान- यित्वा स्थाप्यत इत्यस्य विवरणम् । निर्णय इति, निर्णीयत विज्ञानम् , तदसाक्षात्कारिखान्न प्रत्यक्षमिति दर्शयति॥६॥३१॥ इति निर्णयः। एतच्च सिद्धान्तलक्षणमभ्युपगमसिद्धान्ते नास्ति। तेन, तत्र बुद्धिव्यवस्थितत्वेन चोक्तं सिद्धान्त ज्ञेयम् । सिद्धा- अथानुमानम् अनुमानं नाम तौयुक्त्यपेक्षा, न्तं विभजते स चेत्यादि । प्रतितन्त्रसिद्धान्ते पडसा अष्टौ यथोक्तम् , अग्निं जरणशक्त्या, बलं व्यायामशक्त्या, रसा इति परस्परविरुद्धेऽपि वादे खयुक्तिव्यवस्थापनवलातु श्रोत्रादीनि शब्दादिग्रहणेनेत्येवमादि ॥ ३२ ॥ अथैतिहम् ऐतिह्यं नाम आतोपदेशो वेदादि सिद्धान्तत्वं ज्ञेयम् । यस्मिन्नित्यादौ अधिकरणे इत्यभिधेयप्र- ॥६॥३३॥ धानत्वे । अन्यान्यपीति साक्षादनभिधीयमानान्यपि । अनु- बनातीति अनुवन्धिकं जन्मान्तरेऽप्यनुगामीत्यर्थः। मुक्ता तर्कोयुक्त्यपेक्ष इत्यनुमानलक्षणं विविधरोगविज्ञानीय एवं इति प्रत्यासन्नमुक्तिः, सर्वधा मुक्तस्वशरीरलात् कर्म न व्याकृतम् । अनुमानोदाहरणमाह 'अग्निं जरणशक्त्या'इत्या- दिना । अलौकिकातोपदेश 'ऐतिय'पदेनोच्यत इत्याह वेदान करोति । किंवा, अनुवन्धिकं विशेषेणेति । सिद्धा इत्यादि । यदीह कर्मफलं न स्यात् , तदा मुमुक्षुणापि क्रियते । कर्म- दिरिति ॥ ६॥३२ ॥ ६॥३३ ॥ फलोद्विानोहयं न तत्कर्म करोति । यदि च मोक्षो न स्यात्, अथौपम्यम् औपस्यं नाम यदन्येनान्यस्य साह- तदा 'मुक्तः' इति वचनं न स्यात् , तथा यदि च पुरुषो न | श्यमधिकृत्य प्रकाशनम्, यथा दण्डेन दण्डकस्य स्यात् , तदा कस्य वा बन्धः, कस्य वा मोक्षः स्यात्तदा कर्म- धनुषा धनुस्तम्भस्येवासिनाऽऽरोग्यस्येति ६३४ णो जन्मान्तरानुवन्धिलमनुपपन्न स्यादिति न युक्तमिति वदता • यदन्येनेत्यादौ अन्येनेति प्रसिद्धेन । अन्यस्येत्यप्रसिद्धस्य । अधिकरणवलादेव सिद्धाः सिद्धान्तत्वेन कर्मफलादयः खोकृता | सादृश्यमधिकृत्येति सादृश्यं प्रतिपाद्यं संज्ञासंज्ञिसंवन्धं प्रति भवन्ति असिद्धमित्यस्य विवरणम् । अपरीक्षितमित्यादि ६।२९ कारणतया अधिकृत्य, यदा तु येन उपमानं व्याख्येयम्, अथ शब्दः। शब्दोनाम वर्णसमानायः, स चतु- तदा सादृश्यं प्रतिपाद्यतया अधिकृत्येति योजनीयम् , तेषां विधः दृष्टार्थश्चादृष्ट्रार्थश्च सत्यश्वानृतश्चेति । तत्र | 'सादृश्यप्रतिपत्तिः' उपमानार्थः । न्याये च 'संज्ञासंज्ञिसंवन्ध- दृष्टार्थः विभिहेतुभिर्दोपाः प्रकुप्यन्ति, पडभिरु प्रतीतिः' उपमानफलम् , तच्च प्रथमव्याख्यानाद्भवति, उक्त पक्रमैश्च प्रशास्यन्ति, श्रोत्रादिसद्भावे शब्दादिन- हि तत्र । “प्रसिद्धसाधात् साध्यसाधनमुपमानम्" इति । हणमिति । अदृष्टार्थः पुनः अस्ति प्रेत्यभावोऽस्ति | दण्डेन दण्डकस्येति दण्डेन प्रसिद्धनाप्रसिद्धस्य दण्डक्रस्य साध- मोक्ष इति। सत्यो नाम यथार्थभूतः सन्त्यायुर्वेदो- माप्तात् श्रुतवान् कुंभकारकदण्डवद्विकारदर्शने सत्ययमसौ पदेशाः, सन्त्युपायाः साध्यानाम् , सन्त्यारम्भफ- दण्डसंज्ञो विकार इति प्रत्येति । किंवा,भट्टनयेन, प्रसिद्ध दण्ड- लानीति । सत्यविपर्ययाच्चानृतः ॥ ६॥३०॥ गतं साधर्म्यमप्रसिद्धदण्डकाख्यविकारसंचन्धितया प्रत्येतीत्ये- 'शब्दः-' शब्देनेह सङ्केतवलादर्थप्रतीकारवर्णमालोच्यते। | वमन्यत्राप्युदाहरणे ज्ञेयम् । इश्वासिनेति इपुमोक्षकेण, यथा आप्तोपदेशशब्दस्तु द्विविधः परमाप्तब्रह्मादिप्रणीतस्तथा लो- इयुमोक्षकेण लक्ष्येऽनतिविप्रकृष्टे नापराध्यते, तथाऽऽरोग्यदेन किकाप्तप्रणीतश्च । 'ऐतिह्य' शब्देन परमाप्तप्रणोतोऽवरुद्धः, वैद्येन वैद्यगुणैरातुरं साधयता ॥ ६॥३४ ॥ लौकिकाप्तप्रणीतश्च शब्दैकदेशरूपः सत्यप्रकारविहितो ज्ञेयः । अथ संशयः संशयो नाम सन्देहलक्षणानुस- वर्णसमानाय इति वर्णमेलक इत्यर्थः । वर्णानां यद्यपि अन | न्दिग्धेवर्थेषु अनिश्चयः, यथा दृष्टा ह्यायुष्यलक्ष- सहस्थायिनां मेलको नास्ति, तथाप्येकस्मृतिसमानरूपित्वेन । णोपेताश्चानुपेताश्च तथा सक्रियाश्चाऽक्रियाश्च