पृष्ठम्:चरकसंहिता (आयुर्वेददीपिकाव्याख्यासमेता).pdf/२९९

एतत् पृष्ठम् अपरिष्कृतम् अस्ति

अध्यायः ८] चक्रदत्तव्याख्यासंवलिता। २६५ पुरुपाः शीघ्रभङ्गाश्चिरजीविनश्च, एतदुभयदृष्ट अथ संभवः संभवो नाम यो यतः संभवति, स त्वात् संशयः किन्नु खल्वकालमृत्युरस्त्युत ना- तस्य संभवः, यथा पड़ धातवो गर्भस्य, व्याधे. स्तीति॥६॥३५॥ रहितम् , हितमारोग्यस्येति ॥ ६॥४१॥ सन्देहलक्षणानुसन्दिग्धेष्वाध्वित्यनेन सन्देहयोग्यं विपयं संभवति विद्यते अस्मिनिति संभवः, कारणं हि अव्यक्त- दर्शयति, अनेन च, न्यायोक्तात्, “समानानेकधर्मोपपत्तेः" खजन्मकार्यमुक्तम् , यथा संभवति खार्या द्रोण इत्यादि, इति वचनात् विपयं संशयस्य च दर्शयति । संशयलक्षणम् । तत्समानमेतदप्युदाहरणं भवति ।। ६।४१ ॥ 'अनिश्चयः' इति ज्ञेयम् । अनिश्चयः पाक्षिकविरुद्धधर्मावमर्प- अथातुयोज्यम् अनुयोज्यं नाम यद्वाक्यं पाक्य- कारं ज्ञानम् , यथा “स्थाणुर्वा पुरुषो वा” इति । दृष्टा होत्या- दोषयुक्तम् , तदनुचोज्यमुच्यते सामान्योदाहृतेष्व- दिना संशयोत्पत्तिसामग्रीमाह, तत्रायुष्यलक्षणोपेतानामकि-र्थेषु वा विशेषग्रहणार्थं तद्वाक्यमनुयोज्यम् , यथा याणां शीघ्रभो तथा सक्रियाणां च चिरजीवने दृष्टे अकाल- संशोधनसाध्योऽयं व्याधिरित्युक्ते किं वमनसा मृत्युरस्तीति बुद्धिः, एतद्विपर्यये चाकाले मृत्युर्नास्तीति | ध्योऽयं किंवा विरेचनसाध्य इत्यनुयुज्यते॥ ६॥४२॥ बुद्धिः ॥ ६॥३५॥ अथाननुयोज्यम् अननुयोज्यं नामात्तो विपर्य- अथ प्रयोजनम् प्रयोजनं नाम यदर्थमारभ्यन्त येण ॥ ६॥४३॥ आरम्भाः, यथा यद्यकालमृत्युरस्ति, ततोऽहमा- अथानुयोगः अनुयोगो नाम यत्तद्विद्यानां तद्वि- स्मानमायुपैरुपचरिष्यामि अनायुण्याणि परिहरि-घेरेव सार्द्ध तन्ने तन्त्रैकदेशे वा प्रश्नैकदेशो वा प्यामि, कथं मामकालमृत्युः, प्रसहेतेति ॥६॥३६॥ | ज्ञानविज्ञानवचनप्रतिवचनपरीक्षार्थमादिश्यते अथ लव्यभिचारम् सव्यंभिचारं नाम ययभि- यथा नित्यः पुरुष इति प्रतिज्ञाते, यत्परा, को हेतु- चरणम् , यथा भवेदिदमौपधं तस्मिन् व्याधौ रित्याह सोऽनुयोगः ॥ ४ ॥ यौगिकमथवा नेति ॥ ६॥३७ ॥ अथ प्रत्यनुयोगः प्रत्यनुयोगो नाम अनुयोगस्या- अथ जिज्ञासा जिज्ञासा नाम परीक्षा, यथा नुयोगः यथा अस्यानुयोगस्य पुनः को हेतुरिति भेपजपरीक्षोत्तरकालमुपदेक्ष्यते ॥ ६॥३८॥ ॥४५॥ अथ व्यवसायः व्यवसायो नाम निश्चयः, यथा अनुयोज्यान्तरमाह सामान्येनेत्यादि । अननुयोज्यमाह वातिक एवायं व्याधिरिदमेवास्य भेषजमिति अतो विपर्ययेणेति, यथोक्तानुयोज्यप्रकरणसोदाहरणविपर्य- ॥६॥३९॥ येण ज्ञेयम् । अनुयोगमाह प्रश्न इति, 'प्रश्नः' इतिशब्देन यथो- अथार्थप्राप्तिः अर्थप्राप्ति म यत्रैकेनार्थेनोक्ते | कशालेण पूर्णप्रश्नो गृह्यते, यथा अत्रैव "तत्र चेद्भिपकू नापरस्यार्थस्यानुक्तस्य सिद्धिः यथा नायं संतर्पण- भिषजं पृच्छेद्" इत्यादिना याचदुक्तम्, तत संपूर्ण ज्ञेयम् , साध्यो व्याधिरित्युक्ते भवत्यर्थप्राप्तिः अपतर्पणसा- अत्रैव चैकदेशोऽपि प्रश्नस्य ज्ञेयः ।। ६४२-६४५ ॥ ध्योऽयमिति, नानेन दिवा भोक्तव्यमित्युक्ते भवत्य- अथ वाक्यदोषः वाक्यदोषो नाम यथा खल्ब- र्थप्राप्तिः निशि भोक्तव्यमिति ॥ ६॥४०॥ सिन्नर्थे न्यूनमधिकमनर्थकमपार्थकं निरुद्धं चेति । यदर्थमिति यन्निमित्तम् । प्रसहेतेति मारयेदित्यर्थः । सव्य- तन प्रतिज्ञाहेतूदाहरणोपनयनिगमनानामन्यतमे. भिचारमित्यनक्रान्तिकमित्यर्थः । अथवा नेति न भवति। नापि न्यून न्युनं भवतीति । यद्वा बह्वपदिष्टहेतुक- अनैकान्तिकं चात्रौषधं यौगिकखायौगिकलाभ्यां संशयजनक- मेकेन साध्यते हेतुना, तच्च न्यूनम् । एतानि धन्त- मेव । तेन, संशयेन सममेकता न शनीयाऽनैकान्तिकस्य ।रण प्रकृतोऽप्यर्थः प्रणश्येत्। अधिकम् , अधिकं उत्तरकालमिति इहैव परीक्षा प्रकरणे । किंचा, रसायने नाम यदायुर्वेदे भाग्यमाणे पार्हस्पत्यमोशनसमन्य- "भपज द्विविधम्" इत्यादिना । अर्थप्राप्तिरित्यर्थापत्तिरित्यर्थः। द्वाऽप्रतिसंवद्धार्थमुच्यते । यद्वा पुनः प्रतिसंवद्धा- इह 'उतेन' इतिवचनात् श्रुतार्थापत्तिरेव . विवक्षिता, दृष्टार्था मिपि द्विरभिधीयते, तत्पुनरुक्तदोपादधिकम् । पत्तिरपि तु एतत्सामान्यत्वेनैव ज्ञेया । इयं चार्थापत्तिरन्य- तच पुनरुक्तं द्विविधं अर्थपुनरुक्तुं शब्दपुनरुक्तं च । थोपपत्त्या न प्रमाणमिति न प्रमाणप्रकरणे पठिता, या तु तत्रार्थपुनरुक्तं नाम यथा भेपजमाप, साधनमिति, दोपरहिता साऽनुमानान्तर्गतैवेति भावः। यो हपतर्पणसा- शब्दपुनरुक्तं नाम पुनर्भपजं भेपजमिति । अनर्थ ध्योऽपि न स्यात, तं प्रति नायं सन्तर्पणसाध्यः, इतिवच- अनर्थक नाम यवचनमक्षरनाममात्रमेव नमेवासमर्थविशेषणतया न स्यादिल●पत्तिर्नेलभिप्रायः, स्थात्, पञ्चवर्गवन्नचार्थतो गृह्यते । अपार्थकम् , उभयासाध्यो हि 'असाध्यः' इत्येतावदेव वक्तव्यं स्यात् । एवमन्यत्रांप्युदाहरणे ज्ञेयम् ।। ६।३६-६।४० ।। १ अस्मादिति पाठान्तरम् । . . कम् , ३४