पृष्ठम्:चरकसंहिता (आयुर्वेददीपिकाव्याख्यासमेता).pdf/३००

एतत् पृष्ठम् अपरिष्कृतम् अस्ति

२६६ चरकसंहिता। [ विमानस्थानम् अपार्थकं नाम यदर्थवञ्च परस्परेण, चायुज्यमाना अथ च्छलम्। छलं नाम परिशटमर्थाभासमपा- र्थकम् । यथा चक्रनक्रवंशवज्रनिशाकरा इति । र्थकं वाग्वस्तुमात्रमेव । तद्विविध वाक्छलं सामा- विरुद्धम् , विरुद्धं नाम यदृष्टान्तसिद्धान्तसमयैर्वि- | न्यच्छलं च तत्र । वाक्छलं नाम यथा कश्चिद्यान्न- रुद्धम् , तम दृष्टान्तसिद्धान्तायुक्तौ । समयः पु- वतन्त्रोऽयं भिपगिति, भिपर ब्रूयान्नाहं नवतन्त्र नर्यथा भवत्यायुर्वेदिकसमयो याशिकसमयो मो- एकतन्त्रोऽहमिति, परो ब्यान्नाहं ब्रवीमि नयत- क्षशास्त्रिकसमय इति । तत्रायुर्वेदिकसमयः चतु-त्राणि तवेति, अपि तु नवाभ्यस्तं हि ते तन्नामिति, प्पादभेषजमिति; याशिकसमयः आलभ्याः पशव भिषक् ब्रूयान्न मया नवाभ्यस्तं तत्रं, अनेक- इति । सर्वभूतेष्वहिलेति मोक्षशास्त्रिकसमयः । धाऽभ्यस्तं मया तन्त्रमिति, एतद्वाक्छलम् । सामा- तत्र स्वसमयविपरीतमुच्यमानं विरुद्धं संवतीति न्यच्छलं नाम यथा व्याधिप्रशमनायौपधमित्युक्ते वाक्यदोषः ६॥४६॥ परो चूयात् सत् सत्प्रशमनायेति भवानाह, सन् अथ वाक्यप्रशंसा। वाक्यप्रशंसा नाम यथा ख- | हि रोगः, सदोपधम्, यदि च सत् सत्प्रशमनाथ ल्वस्मिन्नर्थे त्वन्यूनमनधिकमर्थवद्नपार्थकमविरु- भवति, सन् हि कासः, सन् क्षयः, सत्सामान्या- द्वमधिगतपदार्थ चेति यत्तद्वाक्यमननुयोज्यमिति कासस्ते क्षयप्रशमनाय भविष्यतीति एतत्सामा- प्रशस्यते ॥६४७ ॥ न्यच्छलम् ॥ ८॥ वाक्यदोपानुदाहरति वाक्येत्यादि । 'अस्मिन्नर्थः' इतिव छलमित्यादि । परिशठमिति वचनाप्रवृत्तम् । अर्थवदिवा- चनेन छलहेलाभासादिपदगृहीतानपि वाक्यदोषत्वेन दर्श- भासोऽर्थाभासः । एतदेव विवृणोति-अपार्थकमित्यादि । यति । छलादयो हि वाक्यदोषा एव, परं पृथग्गृहीतत्रादिह अपगतसमीचीनार्थत्वेन वाग्वस्तुमात्रमित्यर्थः । छलं हाभिने- नोच्यन्ते तथा शास्त्रान्तरोक्ताश्चाऽपसिद्धान्तादयोऽनया भा. तादर्थादर्थान्तरं परिकल्प्य परवचनोपघाताय प्रतिकल्प्यते । पया सूच्यन्ते वाक्यदोपाः । यद्वेत्यादौ यदा पुरुषस्य नित्य- यदुक्तं न्याये "वचन विधातोऽविकल्प उपचारच्छलम्" इति । त्वेऽपि हेतच उक्तां अनादिलादकृतकत्वानिर्विकारलादिति अत्र वाक्छ लगेवोपचारच्छलं न्यायोक्तं संभवति । सामान्य- च, तेपु यदि सकलहेलभिधानं प्रतिज्ञाय एकं हेतुं ब्रुवते, शब्दोक्ते गर्थे वक्तुभिप्रायादर्थान्तरकल्पना वाक्छलं, तेन, तदा प्रतिज्ञार्थस्य न्यूनार्थखात् न्यूनं भवतीति ज्ञेयम् , यदा | मच्चाः क्रोशन्तीति । अत्रापि 'मञ्च'शब्दो मुख्यः सन् मञ्चे य- हेतुर्वक्तव्यः, तदा एक एव वक्तव्यो युज्यते, एकस्यापि हेतोः तेते, उपचारात्तु मञ्चस्थेपु पुरुपेयु 'मछ'शब्दो मुख्यः मञ्चश- साध्यसाधनसंबन्धात् । तेन, तत्र वहुहेतुकथनमेवाधिकला- व्दप्रयोगे सति कथमचेतना मज्ञाः क्रोशन्तीति आक्षेपो वाक्छल छोप एव भवतीति । प्रकृत इति साध्यत्वेन प्रतिज्ञात्तः । वाह- एव प्रविशतीति भावः । अत्र वाक्छलमित्यादि बाक्यं सामा- स्पत्यमोशनसंच नीतिशास्त्रम् । अप्रतिसंवद्धार्थमित्यनेन, वा- न्यच्छललक्षणसंयुक्तं न्यायोक्तलक्षणमेव ज्ञेयम् , यथासंभवं हस्पत्यमपि यदि धनैपणाभिधानप्रसभेन प्रसज्ञागतं भवति, | सामान्यशब्दोक्तत्यऽर्थ ह्यान्तरस्यापि सामान्ययोगादर्थान्त. तदा स्तोककमेणोच्यमानमायुर्वेदोपकारकत्वेन 'नाधिकमिति रकल्पना सामान्यच्छलमिति । सत् सत्प्रशमायेति सता सतः दर्शयति । पुनरुक्तदोपादिति दोपवतः पुनरुक्तादित्यर्थः । प्रशमः क्रियते इति । त इति तव मत इति कृला चादी दोपवत्त्वं च यथा पुनरुक्तस्य, तथोक्तमेव । पञ्चवर्गवदिति | पूर्वपक्षं करोति, तेन, अविवक्षितेन सत्त्वसामान्येन प्रत्यव- क ख ग घ डादिवर्गसमुदायवत् , अत्र लभिधेयोऽर्थो न | स्थानात् सामान्यच्छलं भवति ॥ ६१४८ ।। प्रतिभाति । अर्धवदिति प्रत्येकं पदरूपतया प्रसिद्धार्थम् । अथाहेतुः अहेतुर्नाम प्रकरणसमः संशयसमो -परस्परेणायुज्यमानमिति वाक्यरूपतयाऽर्थाप्रत्ययिकम् । चन- | वर्ण्यसम इति । तत्र प्रकरणसमो नामाहेतुः, यथा मित्यादयो हि शब्दाः क्रियां विना वाक्यरूपार्थानभिधायका | अन्यः शरीरादात्मा नित्य इति पक्षे ब्रूयात् यस्माद- इत्यर्थः । विरुद्ध दृष्टान्तविरुद्धं यथा—यथा शीतं जलं तापकं न्यः शरीरादात्मा, तस्मान्नित्यः । शरीरं ह्यनित्यमतो: तथा ज्वरोऽपीति । सिद्धान्तविरुद्धं यथा वैद्यो ब्रूते न च | विधर्मिणा चात्मना भवितव्यमित्येप चाहेतुः । भेषजं रोगहरमिति । तथा यद्यप्यायुर्वेदे चतुष्पादमेव भेषज- नहि य एव पक्षः, स एव हेतुः। संशयसमो ना- मिति सिद्धान्त एव, तथापि 'चतुष्पाद'संज्ञा समयकृतो ज्ञेया। माहेतुर्य एव संशयहेतुः स एव संशयच्छेदहेतुः, . एवं याज्ञिकानाम् 'आलभ्य' संज्ञा समयकृता, तत्र यदि यथा अयमायुर्वेदैकदेशमाह, किंत्वयं चिकित्सक खसमयविपरीतमभिदधाति तदा समयविरुद्धो भवति । अन- स्थान वेति संशये परो घूयात् यस्मादयमायुर्वेदैक- नुयोज्यमिति नानुयोगार्हम् ॥ ६४६ ॥ ६॥४७॥ | देशमाह तस्माचिकित्सकोऽयमिति, न च संशय- १ पररूपतयेति पाठान्तरं तु न समीचीनतया प्रतिभाति । हेतुं विशेषयति, एप चाहेतुः । न हि य एव संश