पृष्ठम्:चरकसंहिता (आयुर्वेददीपिकाव्याख्यासमेता).pdf/३०१

एतत् पृष्ठम् अपरिष्कृतम् अस्ति

अध्यायः८] चक्रदत्तव्याख्यासंवलिता। २६७ यहेतुः, स एव संशयच्छेदहेतुः । वयंलमो नामा- | ग्रहणं कर्तव्यम् । उदाहरणार्थ खहेतव उत्ताः । हेतुबदाभा-. हेतुः, यो हेतुर्वर्या विशिष्टः,यथा परो यादस्पर्श- | सन्त इति हेलाभासाः । 'यथा---'निसमात्मनि'इत्यादिना त्वाद् बुद्धिरनित्या शब्दवदिति, अन चर्यः शब्दो प्रकरणसमत्वेनोक्तहेतो. दोपमुद्धरति—नियमिति । सर्वदा । बुद्धिरपि वा, तदुभयत्राविशिष्टत्वाद्वर्ण्यस- जीवलिज्ञानि प्रतिसन्धानस्सरणादीनि । तस्यापगमानोपल- मोऽप्यहेतुः ॥ ६४९ ॥ भ्यन्त इलनेन मृतशरीरे चेतनाद्यभावादन्यदेव तत्कारण- अहेतुरसाधकहेतुरित्यर्थः । प्रक्रियते साध्यत्वेनाधिक्रियत | मुन्नीयते, बदपगमान चेतयते मृतशरीरम् । तस्मादन्यत्र- शति व्युत्पत्त्या प्रकरणं पक्षः, तेन समः प्रकरणसमः । मात्मनः सिद्धम् । ततश्च शरीरादन्यसात् शरीरविधर्मित्वेन अन्यः शरीरादात्मा निल इति प्रतिज्ञायां शरीरादन्यत्वं पूर्वव्युत्पादितेन निखसमपि सिध्यतीत्याह-नित्यश्चेति बोध्यम्, अतो विधर्मिणेति शरीरादनित्याद्विधर्मिणा नित्यने- ॥ ६५०-६०५३ ॥ सधः। य एव पक्ष इलनेनान्यत्वं च शरीरादात्मन इति सिद्ध अथाभ्यनुज्ञा अभ्यनुज्ञा नाम य इष्टानिष्टाभ्यु- मिति दर्शयति, सति हि नित्यत्वे चेतनाधारस्य शरीरादन्य-पगमः ॥ ६५४ ।। लमपि सिध्यति । चार्वाकपक्षे तु शरीरमेवं चेतनमनित्यं चेति अथ हेत्वन्तरम् हेत्वन्तरं नाम प्रकृतिहेतो तं प्रत्युभयमपि साध्यम् , न साध्यं साधनं भवति, असिद्ध- | वाच्ये विकृतिहेतुमाह ॥ ६५५ ॥ खादिति भावः। अयमायुर्वेदैकदेशमाहेति आयुर्वेदैकदेशा अथार्थान्तरम् अर्थान्तरं नाम यथा ज्वरलक्षणे भिधानं चिकित्सकाचिकित्सकगमकत्वेन संशयहेतुः, एकदेवाच्ये प्रमेहलक्षणमाह ॥५६॥ शकथनं हि शास्त्रानभ्यासेऽपि कुतश्चित् श्रवणादपि भवतीति इष्टानिष्टाभ्युपगमः, यथा भवान् चौर इत्युक्त्या दोपं न भावः । न विशेषयतीति न संशयच्छेदहेतुं विशिष्टं दर्शयती- परिहत्य, भवानपि चौर इति। एतद्धि वचनं स्वीयमनिष्ट- त्यर्थः, एप चाहेतुरिति यथोतो हेतुरहेतुः संशयोच्छेदक चौरत्वं परस्य चेष्टचौरत्वमप्यभ्यनुजानाति । तदेवं वचन इत्यर्थः । वयेन साध्येन दृष्टान्तोऽप्यसिद्धत्वेन सम इति न्याये 'मतानुज्ञा'शब्देनोच्यते ॥ ६।५४–६।५६ ॥ चयॆसमः, वर्यः शब्द इति अस्पर्शखयोगादनित्यत्वेन शब्दो- अथ निग्रहस्थानम् निग्रहस्थानं नाम निरभिः ऽपि साध्यः । न च साध्यो दृष्टान्तो भवति उभयवा विशि- हितस्य वाक्यस्यापरिक्षानं परिपदि विज्ञानवत्यां एलादित्युभयत्र दृष्टान्ते वर्थे च वर्ण्यस्य साध्यस्य साध्य- त्वेनाविशिष्टलादित्यर्थः ॥ ६॥४९॥ यहा अननुयोज्यस्यानुयोगोऽनुयोज्यस्य चाननु- अथातीतकालम् अतीतकालं नाम यत्पूर्व तवो न्यूनमतिरिक्तं व्यर्थमपार्थकं पुनरुक्तं विरुद्ध योगः । प्रतिज्ञाहानिरभ्यनुज्ञाकालातीतवचनमहे- वाच्यम्, तत्पश्चादुच्यते, तत्कालातीतत्वादनाचं हेत्वन्तरमर्थान्तरं निग्रहस्थानम् ॥ ६५७ ॥ भवतीति, पूर्व वा निग्रहप्राप्तमनिगृह्य पक्षान्तरितं पश्चानिगृहीते तत्तस्यातीतकालत्वान्निग्रहवचन- इति वादमार्गपदानि यथोद्देशमभिनिर्दिष्टानि मसमर्थ भवतीति ॥ ६॥५०॥ भवन्ति ॥ ६५८ ॥ अथोपालंभः उपालंभो नाम हेतो पवचनम्, निग्रहस्याभिभवस्य स्थानमिष स्थानं कारणमिति निग्रह- यथा पूर्वमहेतवो हेत्वाभासा व्याख्याताः ॥६५॥ | स्थानम्', परिपदि विज्ञानक्यामित्यनेन, यदि परिपत् तस्य अथ परिहारः परिहारो नाम तस्यैव दोपवच- निरभिहितस्यार्थ विजानाति, प्रतिवादी च न जानाति, तदा नस्य परिहरणम् , यथा नित्यमात्मनि शरीरस्थे तस्य निग्रहस्थानं भवति । अन्यानप्युक्तानेव निग्रहस्था- जीवलिङ्गान्युपलभ्यन्ते, तस्य चायगमानोपलभ्यन्ते नत्वेनाह–अननुयोज्यस्यानुयोग इत्यादि । एते च व्याकृता तस्मादन्यः शरीरादात्मा नित्यश्चेति ॥ ६५२ ।। एव । अन्न बाप्रतिभादयो न्यायोक्ता अन्तर्भावनीया चुद्धि- अथ प्रतिज्ञाहानिः प्रतिज्ञाहानिर्नाम सा, पूर्वप्र- महिः, आयुर्वेद तथाविधोपकारकत्वाभावात् तत् प्रपञ्चनि- तिगृहीतां प्रतिज्ञा पर्यनुयुक्तः परित्यजति, यथा त्यदिनां च मनाक प्रपञ्चोक्तमपि नालं ज्ञानायेत्यलं पयमपि न प्रपश्चितम् , न्यायविदां त्वेतदनुक्तमपि सुगममेच, प्राक् प्रतिज्ञां कृत्वा नित्यः पुरुप इति, पर्यनुयुक्त- प्रपञ्चनेति ६५७ ॥ ६५८ ॥ स्त्वाह अनित्य इति ।। ६३५३ ।। यत्पूर्व वाच्यं तत्पश्चादुच्यते इति यधा निगमनमभिधाय वादस्तु खलु भिपजां वर्तमानो वर्तेतायुर्वेद एवं पश्चात् प्रतिज्ञोच्यते । निग्रह्माप्तमिति निग्रहणीयं ज्ञातम् । नान्यत्र । अन हि वाक्यप्रतिवाक्यविस्तराः केव- हेतोःपवचनमित्वनेन कालालयापदिष्टासिद्धयोरपीहानुरायो- लाश्चोपपत्तयश्च सर्वाधिकरणेपु । ताः सर्वाः समवेक्ष्यावेक्ष्य वाक्यं ब्रूयात, नाप्रहंतकमशास्त्र- १ अहेतुर्न साधकोतुरिस्यर्थ इति.पाठान्तरम् ।. मपरीक्षितमसाधकमाकुलमव्यापकं वा सर्वच