पृष्ठम्:चरकसंहिता (आयुर्वेददीपिकाव्याख्यासमेता).pdf/३०२

एतत् पृष्ठम् अपरिष्कृतम् अस्ति

२६८ चरकसंहिता। [ विमानस्थानम् हेतुमद्भूयात् । हेतुमन्तो ह्यकलुपाः सर्व एव वाद कार्ययोनिस्तु सा, या विक्रियमाणा कार्यत्वमे- विग्रहाः चिकित्सिते कारणभूताः प्रशस्तबुद्धिव- चापद्यते ॥ ८॥३॥ र्द्धकत्वात्, सर्वारंभसिद्धि ह्यावहत्यनुपहता कार्यस्य योनिः समवायिकारणं कार्ययोनिः । येत्यादि । बुद्धिः ॥ ७॥ या योनिः कारणत्वेऽपि विक्रियमाणा रूपान्तरमापद्यमाना इदनीं यथोक्तवाद एवायुर्वेद आयुर्वेदाध्यायिभिः कर्तव्यः । कार्यत्वमापद्यते कार्यरूपा भवतीत्यर्थः । तत्र घटस्य मृत्तिका एवंभूतस्यैव वादस्य विवक्षितत्वं सम्यग्ज्ञानजनकत्वादित्याह- कार्ययोनिः मृदेव ह्यवस्थान्तरप्राप्त्या घटो भवति ॥ १३ ॥ वाद इत्यादि । अथ किमत्र वादविपयाः सन्तीलाह- अन्न कार्य तु तद्यस्याभिनिर्वृत्तिमभिसन्धाय प्रवर्तते हीलादि । सर्वाधिकरणेपु सन्तीति शेपः । अव्यापकं ब्रूया- कर्ता ॥ ४ ॥ दिति पूर्वेण सम्बन्धः । वादो विग्रहः शरीरमेव येषां ते वाद- कार्यफलं पुनस्तत्, यत्प्रयोजना कार्याभिनि- विग्रहाः जल्पभेदा वितण्डाभेदाश्च । प्रशस्तबुद्धिकर्तृत्वेन कथं त्तिरिष्यते ॥ टा५ ॥ वादश्चिकित्सायां भवतीत्साह--सर्वेत्यादिना । न केवलं चिकि- अनुबन्धः खलु सः, यः कर्तारमवश्यमनुवनाति त्सासिद्धिं करोलनुपहता बुद्धिः, किन्तु सारंभसिद्धिं करो- तीत्यर्थः ॥ ७ ॥ कार्यादुत्तरकालं कार्यनिमित्तः शुभो वाप्यशुभो भावः॥८॥६॥ इमानि खलु तावदिह कानिचित् प्रकरणानि अभिनिर्वृत्तिमभिसन्धायेति कर्तव्यतावुद्धिं स्थिरीकृत्य । ब्रूमो भिपजां ज्ञानार्थम् , ज्ञानपूर्वकं कर्मणां समा- 'कार्यफल शब्देनेह तादात्विकं कार्यफलं ज्ञेयम् , यथा कुंभ- रंभ प्रशंसन्ति कुशलाः । ज्ञात्वा हि कारणकरणका- कारस्य घटकरणे तन्मूल्य प्राप्तिः । अनुबन्धस्त्रायतीयं फलम्, र्ययोनिकार्यफलानुवन्धदेशकालप्रवृत्युपायान् स. यथा घटमूल्ये विनियोगः कुटुम्बपोपणादौ । अनुवनातीत्यु- म्यगभिनिवर्तमानः कार्याभिनिर्वृत्ताविष्टफलानु- त्तरकालं कतारमुपतिष्ठते शुभो वाप्यशुभो वेति,शुभस्य कार्यस्य बन्ध कार्यमभिनिर्वर्तयत्यनतिमहता प्रयतेन शुभः, अशुभस्य कार्यस्याशुभः ॥ ८॥४-८१६॥ कर्ता ॥८॥ देशस्त्वधिष्ठानम् ॥ ८॥७॥ संप्रति बुद्धवर्धनकारणतद्विद्यसंभापाविध्यभिधानप्रसझेणा- कालः पुनः परिणामः॥ ८॥ ८॥ युर्वेदोपयुक्तकारणकरणाद्यभिधायकान्यपि प्रकरणानि वुद्धि देशस्वाधिष्ठानमिति कार्यानुगुणोऽननुगुणो चा आधाररू- वर्धनान्यभिधातुं प्रतिजानीते--इमानीत्यादि । ज्ञानपूर्वक- पो देशः । परिणाम इति परिणामी ऋलादिरूपः कालः । तेन मिति कर्तृकार्यानुगुणपदार्थज्ञानपूर्वकमित्यर्थः । यानि ज्ञात्वा नित्यगं कालं निरस्यति, अस्य पूर्वमसाधारणं कार्य प्रत्खन- क्रियमाण कार्य साधु भवति, तान्याह--ज्ञात्वेति । अभिनि- पेक्षणीयतात् ॥ ८॥७॥ ८८ ॥ वर्तमान इत्याभिमुख्येन वर्तमानः । इष्टमतादात्विकं फलमा- प्रवृत्तिस्तु खलु चेष्टा कार्यार्था, सैव क्रिया नुवन्धश्च यस्य तदिष्टफलानुवन्धम् ॥ ८॥ कर्म यत्त कार्यसमारंभश्च ॥ ८९ ॥ तंत्र कारणं नाम तद्यत्करोति, स एव हेतुः, स उपायः पुनस्त्रयाणां कारणादीनां सौष्ठवमभिवि- कर्ता ॥ ८॥१॥ धानं च सम्यक् कार्यकार्यफलानुवन्धोपायवा- करणं पुनस्तद्यदुपकरणायोपकल्पते कर्तुः का नाम्, कार्याणामभिनिवर्तकः इत्यतस्तूपायः, कृते र्याभिनिवृत्ती प्रयतमानस्य ॥ ८॥२॥ नोपायार्थोऽस्ति, न च विद्यते तदात्वे, कृताचोत्त- उक्तानि कारणादीनि व्याकरोति-तन्नेलाद्विना । 'यद्रकालं फलम् , फलाच्चानुवन्ध इति ॥ ८॥१०॥ इति 'कारण प्रत्यवमानपुंसकं भवतीति करोति । तेन, इह एतद्दशविधमने परीक्ष्यम् , ततोऽनन्तरं कार्या- 'कारण शब्देन खतन्त्रकारणं 'कर्तृ'लक्षणं ध्रुवते । करणं | A प्रवृत्तिरिष्टा । तस्माद्भिपक्कार्य चिकीर्षुः प्राका- विवृणोति-करणं पुनरित्यादि । उपकरणायेति कर्तु संपाद्य- यसमारम्भात्परीक्षया केवलं परीक्ष्यम्, परीक्ष्याथ कार्ये सन्निहितं सहकारितया व्याप्रियते । कार्याभिनिर्धत्ता- कर्म समारभेत कर्तुम् ॥ ८॥११॥ विति कार्यनिर्वृत्तिमुद्दिश्य । यतमानस्येति यत्नं कुर्वतः। एतेन प्रवृत्तेश्चेष्टादिशब्दाः पर्याया एव लक्षणम् । उपायमाह- यः कार्य कारणान्तरप्रेरकः, स चान्न कर्ता 'कारण शब्देनो- उपायः पुनरित्यादि । सौष्ठवमिति । सुष्टुत्वं कीदीनां कार्या- च्यते, यत्तु कधीनव्यापारं साधकतमम्, तत् करणम् । नुगुणयोगिखमित्यर्थः । अभिविधानं च सम्यगिति कारणा- कर्तृत्वं च वै तस्यैव मुख्यम् , यो हि बुद्धिप्रयत्नयुक्तत्वादि-दीनां कार्यानुगुण्येनावस्थानम् , यथा भेपजस्य शिरोविरेच. तरकारणप्रेरको भवति, अचेतने तु कर्तृत्वव्यपदेशः सात-नकारकस्य । तस्य पुनर्नसि च दानं कस्यचित् , कस्यचित् व्यविवक्षया भाक्तः॥ ८॥१॥ ८२ ॥ पुनः शिरसि च दानमित्यादि, यथा च पटकारणानां तन्वा-