पृष्ठम्:चरकसंहिता (आयुर्वेददीपिकाव्याख्यासमेता).pdf/३०३

एतत् पृष्ठम् अपरिष्कृतम् अस्ति

अध्यायः ८ चक्रदत्तव्याख्यासंवलिता। २६९ दीनां पटवाफ्नयोग्यतयावस्थानम् । एतचोपायरूपं सौष्ठवम-अमिति भेदपरिमाणम् । भेदपरिमाणं चेति भेदसंख्यापरिच्छेद मिविधानं च कार्यादित्रिकरहितानां च कारणादीनां ज्ञेयमि- एव ज्ञेयः । आख्यायमानमिति च्छेदः । किमर्थ पुनः पृच्छ- त्याह-कार्येत्यादि । उपायस्य स्वरूपान्तरमाह-कार्याणाम- तीलाकाहायामाह-दानीमियादि । भवतोऽन्यथा श्रोतुम- मिनिर्वतक इत्यतस्तूपाय इति । असत्युपाये कारणादीनि कार्य मिलपितमर्थमहमन्यथाऽऽचक्षाणो न भवत इच्छा पूरयेयम् । न कुर्वन्तीलधः । अथ कथं कार्यादिषु उपायत्वं न संभवती- तेन, खमेव तावत् विशेपयिला पृच्छेति वाक्यार्थः । यदा लाह-कृत इलादि । उपायो हि कार्यकारकः, तत्र कृते कार्य तु, 'वेदानीं न पूरयेयम्' इति च पाठः, तदा, वेदानीमिलने उत्पन्ने नोपायार्थोऽस्ति, न हि कृतं पुनः क्रियते, तेन कार्य- आचक्षाण इच्छां न पूरयेयमिति योजना । किंवा, येति पूर्वण गतमप्युपायत्वं न पुनः कार्योत्पादे खीकुर्मः । तथा अनुत्पन्ने युज्यते । तेन, कतमेन विधिभेदप्रकृत्यन्तरेणाख्यायमानं कार्य नोपायरूपता भविष्यतीलाह-न च विद्यते तदात्वे | भवानिच्छति, केन वा विधिभेदप्रकृयन्तरेणात्यायमानमि- इति, तदात्वे कार्यमिति शेपः, तदात्वे कार्योत्पत्तेः पूर्व च्छतीति योज्यम् । इदानीमित्यादि तु पूर्ववदाशङ्कायां वच- कार्यमेव नास्ति, तेन न तदात्वेऽप्युपायत्वं कार्यरयास्ति इति। नम्, एतद्विशेषपृच्छकोऽधिकन्याकुलो भवतीति भावः । परी- यदा च कार्य एवोपावत्वं उपायेऽपि उत्तरकालीनत्वेन नास्ति श्यस्यार्थ भवतः श्रोतुमभिलपित्तमन्यथा आचक्षाण. इति तदा कार्योत्तरकालजयोः फलानुबन्धयोरपि उपायार्थी ना- योजना ॥ १० ॥ स्तीत्याह-कृतायोत्तरकालमित्यादि । उपसंहरति—एतदि स यद्युत्तरं ब्रूयात्तत्समीक्ष्योत्तरं वाक्यं स्याद्य- त्यादि ॥ ८१९-८।११॥ थोक्तं प्रतिवचनमवेक्ष्य, सम्यग्यदि तु बूथात् , न तत्र चेद्भिपगभिपग्या भिपजं कश्चिदेवं खलु चैनं मोहयितुमिच्छेत् , प्राप्तं तु बचनकालं मन्येत, पृच्छेद् वमनविरेचनास्थापनानुवासनशिरोविरेच- | काममसै ब्रूयादाप्तमेव निखिलेन ॥ ११ ॥ नानि प्रयोक्तुकामेन भिपजा कतिविधया परीक्षया तत्समीक्ष्यति तद्वचनं समीक्ष्य यदीपाधिक भवति, तद् कतिविधमेव परीक्ष्यम् कश्चान परीक्ष्यविशेपः, यथोक्तं प्रतिवचनमित्यत्रैवाध्याये विपक्ष संभापाविधायुक्तम् । कथं च परीक्षितव्यः, किं प्रयोजना च परीक्षा, अवेक्ष्योत्तरं वाक्यं पक्षान्तरवाक्यम् । पक्षान्तरमाह-सम्य- क च वमनादीनां प्रवृत्तिः, क्व च निवृत्तिः, प्रवृत्ति गित्यादि । सम्यग्यदि तु यादिति । यदि सन्धाय संभापा निवृत्तिलक्षणसंयोगे च किं नैष्ठिकम् , कानि च । नूयात् । प्राप्तमित्युचितं अनुचिते तु वचनकाले सन्ध्यादी वमनादीनां भेपजद्रव्याणि उपयोगं गच्छन्तीति॥९॥ न वक्तव्यमेच, आप्तमेवेति यथार्थमेवेत्यर्थः ॥ ११ ॥ संप्रत्युक्त कारणादिदशक वैद्योपयुक्तं भिफ्गादिदृष्टान्तेन द्विविधा खलु परीक्षा ज्ञानवतां प्रत्यक्षमनुमान दर्शयितुं 'तत्र चेद्' इत्यादि प्रकरणमारभते-अभिषग्वेति । च । एतद्धि यमुपदेशश्च परीक्षा स्यात् । एवमेषा किंचिदभिपगित्यर्थः । कतिविधं परीक्ष्यमिति कतिप्रकार द्विविधा परीक्षा, त्रिविधा वा सहोपदेशेन ॥१२॥ परीक्षणीयम् । प्रवृत्तिनिवृत्तिलक्षणसंयोग इति प्रवृत्त्यनुगुण- निवृत्त्यनुगुणयोर्लक्षणयोरेकन मेलके । नैष्ठिकमिति निष्ठा तदेव यथार्थमुत्तरं पूर्वश्लेपेण यथाक्रमेणाह-द्विविधाम- निश्चयतद्भवं नैष्टिकं निश्चयेन कर्तव्यमित्यर्थः ॥ ९॥ त्यादि । शानवतामित्याप्तोपदेशरूपशास्त्रजनितज्ञानवताम् । पक्षान्तरं परीक्षात्रैविध्यमाह-एतद्धीलादि । एतच्च परीक्षाया स एवं पृष्टो यदि मोहयितुमिच्छेत्, ब्रूयादेनम् वैविध्यं वैविध्यं च निमिधरोगविशेषविज्ञानीय एव व्याख्या- बहुविधा परीक्षा तथा परीक्ष्यविधिभेदः, कतमेन , तम् ॥ १२ ॥ विधिभेदप्रकृत्यन्तरेण भिन्नया परीक्षया केन वा दशविधं तु परीक्ष्यं कारणादि यदुक्तमने, तदिह विधिभेदप्रकृत्यन्तरेण परीक्ष्यस्य भिन्नस्य भेदागं भिपगादिषु संसार्य सन्दर्शयिण्यामः इह कार्यप्राप्ते: भवान् पृच्छत्याख्यायमानम्, नेदानी भवतोऽन्येन कारणं भिपक, करणं पुनर्भपजम् , कार्ययोनिर्धा- विधिभेदप्रकृत्यन्तरेण भिन्नया परीक्षयान्येन वा तुवैषम्यम् , कार्य धातुसाम्यम् , कार्यफलं सुखा- विधिभेदप्रकृत्यन्तरेण परीक्ष्यस्य भिन्नस्याभिलपि-वाप्तिः, अनुवन्धस्तुः खल्वायुः, देशो भूमिरातुरश्च 'तमर्थ श्रोतुमहमन्येन परीक्षाविधिभेदप्रकृत्यन्तरे- णान्येन वा विधिभेदप्रकृत्यन्तरेण परीक्ष्य भित्त्वा- प्रतिकर्मसमारंभः उपायस्तु भिपगादीनां सौष्ठव- कालः पुनः संवत्सरश्चातुरावस्था च, प्रबृत्तिः न्यथाचक्षाण इच्छा पूरयेयमिति ॥ १०॥ मभिविधानं च सम्यक् । इहाप्यस्योपायस्य विषयः यदि मोहयितुमिच्छेदिति यदि विगृह्य संभापाप्रवृत्तत्वेन पूर्वेणैवोपायविशेषेण व्याख्यात इति कारणादीनि मोहयितुमिच्छेदित्यर्थः । तथेति बहुविध इत्यर्थः । विधिरूपो भेदो विधिभेदः, तस्य प्रकृत्यन्तरमिति कारणान्तरम् । भेदा- १ यदीपायिकमिति पाठान्तरम् ।