पृष्ठम्:चरकसंहिता (आयुर्वेददीपिकाव्याख्यासमेता).pdf/३०४

एतत् पृष्ठम् अपरिष्कृतम् अस्ति

२७० चरकसंहिता। [विमानस्थानम् दश दशसु भिपगादिपु संसार्य सन्दर्शितानि मानस्य विशेषतश्चोपायान्तेभ्यः । तद्विविधं व्यपा- तथैवानुपूर्व्या एतद्दशविधं परीक्ष्यमुक्तम् ॥ १३ ॥ श्रयभेदात् दैवव्यपाश्रयं युक्तिव्यपाश्चयं चेति । तत्र भिपगादिपु संसायेति । भिपगादीनि चोपयुक्तान्युदाहरणानि देवव्यपाश्रयम् मन्त्रीपधिमणिमङ्गलवल्युपहारहोम- कृला । धातुवैषम्यमिति, विपमतां गता धातव एव हि | नियमप्रायश्चित्तोपवासस्वस्त्ययनप्रणिपातगमनादि, विषमामवस्था परित्यज्य समावस्थामापद्यमाना आरोग्या- युक्तिव्यपाश्रयम् संशोधनोपशमने चेष्टाश्च दृष्टफ- ख्यस्य धातुसाम्यस्य समवायिकारणतया कार्ययोनितामा- लाः। एतचैव भेषजमङ्गभेदादपि द्विविधं द्रव्य- पद्यन्ते । सुखावाप्तिरित्यारोग्यावाप्तिः । उक्तं च-"सुखसं- भूतमद्रव्यभूतं च । तत्र यद्रव्यभूतम् , तदुपायाभि- ज्ञकमारोग्यम्” इति । आयुश्चानुवन्धरूपम् । यद्यप्येतद्रोगि-प्लुतम् , । उपायो नाम भयविस्मापनविस्सारणक्षो- गतम्, न वैद्यगतम्, तथापि वैद्येन काशितवाद्वैद्यगतमेव | भणहर्पणभर्त्सनवधयन्धस्वप्नसंवाहनादिरसूर्ती भा- तद्विज्ञेयम् । तेनानुबन्धलक्षणं कर्तारमभिप्रेतीति यदुक्तम् , वधिशेपः यथोक्ताः सिद्धथुपायाश्चोपायाभिप्लुता तदुपपन्नम् । कर्ता पत्र भिपक । तेनातुरगतमप्यायुर्भिपग- | इति । यत्तु द्रव्यभूतम् तदमनादिषु योगमुपैति, पेक्षितत्वेन भिपज एव फलमिति ज्ञेयम् । प्रतिकर्म चिकित्सा। तस्यापीयं परीक्षा इदमेवं प्रकृत्या, एवंगुणमेवं- इहाप्यस्य इत्यादि । अत्रापि कार्यफलानुवन्धव्यतिरिक्तानां प्रभावमस्मिन् देशे जातमम्मिन्नृतावेवंगृहीतमेवंनि- सौष्ठवमभिविधानं च यथोक्तन्यायेनोपाय इति दर्शयति॥१३॥ हितमेवमुपस्कृतमनया मात्रया युक्तमस्मिन् व्याधा- तस्य यो यो विशेषो यथा यथा च परीक्षितव्यः, चेचंविधस्य पुरुपस्यैतावन्तं दोपमपकर्पत्युपशमयति स तथा तथा व्याख्यास्यते ॥१४॥ वा, यदन्यदपि चैवंचिधं भेषजमभूत्तच्चानेन विशे- पेण युक्तमिति ॥ १४५२ ॥ कारणं भिपगित्युक्तमने, तस्य परीक्षा भिपङ्गाम यो भिपज्यति, यः सूत्रार्थप्रयोगकुशलः,यस्य चायुः लोपायेभ्योऽन्यद्यद्यत्कर्तुपकरणं भवतीति तत्करणं इति विशेषतश्चौपायान्तेभ्य इत्यनेन, कार्ययोनिप्रवृत्तिदेशका- सर्वथा विदितम् । यथावत्सर्वधातुसाम्यं चिकी- दर्शयति । कार्ययोनिहिं लोके विचार्य कमतया साधकतमा- पन्नात्मानमेवादितः परीक्षेत गुणेपुं गुणतः कार्या- स्करणात् पृथगुच्यते । प्रवृत्त्युपाययोश्च कर्तृकरणादिधर्मत्वेन भिनिर्वृत्तिं पश्यन् कच्चिदहमस्य कार्यस्याभिनिर्वर्तने न करणसंज्ञा । देशकालौ तु न साधकतमौ । तेन, उपाया- समर्थो न वेति तद्यथाः तत्रेसे भिपयगुणाः, यैरु- तेभ्यो यथोक्तविशेषेण यत् कर्तुरुपकरणं भवति, तत् कर- पपनो भिपग्धातुसाम्याभिनिर्वर्तने समर्थो भवति, | णम् । अन्न व्यपाश्रयद्वैविध्ये च सखावजयोऽपि भेपजमबरुद्धं तद्यथा; पर्यवदातश्रुतता परिदृष्टकर्मता दाक्ष्यं ज्ञेयम् । सखावजयो हि दृष्टद्वारोपकारी युक्तिव्यपाश्रये, तथा, शौचं जितहत्तता उपकरणवत्ता सर्वेन्द्रियोपपन्नता अदृष्टद्वारोपकारी तु दैवव्यपाश्रये प्रविशति । अतएवोक्तं प्रकृतिज्ञता प्रतिपत्तिज्ञता चेति ॥ ११ ॥ युक्तिव्यपाश्रयव्याकरणे "चेष्टाश्च दृष्टफलाः" इति । 'चेष्टर' कश्च परीक्ष्यविशेषः कथं च परीक्षितव्य इति प्रश्नोत्तरं शब्देन भनथेष्टापि 'सखावजय लक्षणा गृहाते । पुनरौपधस्य दातुमाह-तस्येत्यादि । यो यो विशेष इति । कारणादीनां यो प्रकारान्तरद्वैविध्यमाह-अशभेदादित्यादि । अझं शरीररूपं यः कर्तृलादिः सजातीया त्वादेः तथा विजातीयाच भेपजा- | स्वरूपमिति यावत् । तेन, खरूपभेदादित्यर्थः । द्रव्यभूतं देविशेष इत्यर्थः । यथा परीक्षितव्य इत्यस्योदाहरणम् , “कन्निद्रव्यरूपम् , एवमद्रव्यरूपम् । उपायाभिनुतमिति उपायव्याप्त दहमस्य" इत्येवंग्रन्थवक्ष्यमाणं ज्ञेयम् । भिषज्यति चिकित्स- उपायग्रहणगृहीतमिति यावत् । एवमन्ये भयादयोऽमूर्तभावा ति । सर्वथेति हिताहितसुखदुःखतया । यथावत्सर्वधातुसा- न साक्षादारोग्यकारणानि भवन्ति, कि तर्हि शरीरस्थितानेव म्यमित्यादिना, धातुसाम्यस्य चात्र कारणं भिषक् न केवलं | वातादीन् तथा कुर्वन्ति समत्वेनोत्पाद्यमानान् । न ह्यमूर्तानि परेण परीक्षणीयः, किन्त्यात्मनाप्यात्मानं सच परीक्षयेदिति , मूर्तानां शरीरधातूनामुत्पत्ती समवायिकारणानि भवन्ति, दर्शयति । अथ कथमात्मानं परीक्षयेदिलाह-गुणेविति । भेषजं तु द्रव्यभूत समशरीरोत्पादे समवायिकारणं भवत्येव । आत्मानं गुणयोगतया परीक्षयेदित्यर्थः । गुणत इति हेतो तेन, द्रव्यस्यारोग्यं प्रति साधकतमत्वं साधु, अमूर्तानां पञ्चमी । कचिदितीच्छाप्रकाशने । प्रतिपत्तिरुत्पन्नायामापदि उपायादीनां न भेषजवत् साधकतमसमिति कृखा द्रव्यजन्य शटिति कर्तव्यकरणम् ॥ १४ ॥ १४११ ॥ एव धातुसाम्ये तेपामुपायत्वं युक्तम् । एवं सूक्ष्मया बुध्या करणं पुनर्भपजम् , भेपज नाम तद्यदुपकरणा- भयादीनामुपायत्वम् स्थूलवा तु बुद्ध्या भेपजव्यवहारश्चाचार्या योपकल्पते भिपजो धातुसास्याभिनिवृत्तौ प्रयत- भिमतो द्विविधभेपजेऽर्थेऽद्रव्यभूतभयादिग्रहणादुन्नीयते । न केवलमद्रव्यभूतं भेपजमुपायव्याप्तम् , किं तु अन्येऽपि परि- १ गुणिप्विति पाठान्तरम् । चारग्रहणगृहीता एवेत्याह-यथोक्ताः सिद्धशपायाश्चेति ।