पृष्ठम्:चरकसंहिता (आयुर्वेददीपिकाव्याख्यासमेता).pdf/३०५

एतत् पृष्ठम् अपरिष्कृतम् अस्ति

अध्यायः ८] चक्रदत्तव्याख्यासंवलिता। २७१ यथोक्ताः सिद्धयुपायाश्च परिचारकादयोऽत्र दशक्षिपरीक्ष्ये | मिति प्रायोग्रहणेन । औपधपरिज्ञानहेतोस्तु कल्पेषु तुं साक्षादनुक्ता उपायाभिठता एवेत्यर्थः । किं वा उपा- | भूमिपरीक्षा चक्ष्यते ॥ १४७१ ॥ चाभिमुतमिति उपायमिश्रितम् । तत्र भयाद्यमूर्तभेपज क्रमप्राप्त देशमाह देश इत्यादि । 'आतुर' शब्देनेह शवय- एवं यथोक्तायोपायाः कारणादिसौष्ठवसम्यगभिविधानरूपा मानातुर्यतया खस्थवृत्तोपदर्शनीयः स्वस्थोऽपि ग्राह्यः । अद्रव्यभूतभेपजपक्षगृहीता इत्यर्थः । तेन, भयादिपु च तथा | सोऽपि हि परीक्ष्यत एव स्वस्थवृत्तप्रयोगार्थम् । 'पार'शब्दो- 'उपाय'शब्दाभिधेयेयु च 'अद्रव्यभूतभेपज'शब्दप्रयोगो भव- विशेषार्थः । तेन, आतुरस्य सकलदेशकृतविशेषेण ज्ञानमातु- तीति दर्शयति । ये तु, "उपायान्ताभिठतम्" इति पठन्ति, रपरिज्ञानम् । एवं भेजपरिज्ञानेऽपि देशकृतविशेषज्ञानं परि- ते, देशकालाचैव 'अद्रव्यभूतभेषजम् इति पदन्ति । वदन्ति ज्ञानं बोद्धव्यम् । समृद्ध इति वद्धितः । एवंविधं सात्म्य- च 'द्रव्य' शब्देन क्वाथकल्काद्युपयोजनीय द्रव्यं 'द्रव्यम्' उच्यते मित्लोकसात्म्यमित्यर्थः । इदं हितमिलनेन च देशापेक्षया इति । एतच्च मनोहारि । अनेन चानेनेति साधनभूतेन च | विपरीतगुणसात्म्यं ब्रूते । प्रायोग्रहणेनेतिच्छेदः, प्रायोग्रह- 'एवंप्रकृत्या' इत्यादिनोक्तेन तथा साध्येन च ‘एवंविधस्य | णेन न कान्ततः परीक्षेत इति योजना, 'प्रायः'शब्देन च, दे- पुरुपस्य' इलादिनोक्तेन विशेपेण युक्तमभूदित्यर्थः ।। १४५२ ॥ शेनाहाराद्यनुमानं निश्चितं किं तु प्रायो भवतीति दर्शयति-- कार्ययोनिर्धात्तुवैपभ्यं, तस्य लक्षणं विकारागमः कल्पेविति । मदनादिकल्पेपु, तत्र यद्यपि प्रथम एव तु कल्पे परीक्षा स्वस्य विकारप्रकृतेश्चैवोनातिरिक्तलिङ्ग- भूमिपरीक्षा बचाव्या, तथाप्यन कल्पेष्विति यदप्यतिदेशेन विशेपावेक्षणं विकारस्य च साध्यासाध्यमृदुदा- कथनात् 'बहुवचनं' कृतम् , तदुत्तरकल्पवक्तव्यान्यपि हि रुणलिङ्गविशेपावेक्षणमिति ॥ १४॥३॥ द्रव्याण्यपि यथोक्त एव देशे ग्राह्याणीति दर्शनार्थम् ॥१४॥ १४/७११॥ तस्य लक्षणं धातुवैपम्यं प्रत्युपपत्रमित्वधः । विकारप्रक- तेरिति विकारस्य प्रकृतेोपस्येत्यर्थः ॥ १४॥३॥ आतुरस्तु खलु कार्यदेशः, तस्य परीक्षा आयुपः कार्य धातुसाम्यम् , तस्य लक्षणं विकारोपशमः प्रमाणशानहेतो; त्याद्वलदोपप्रमाणज्ञानहेतोर्वा । परीक्षा त्वस्य ल्गपगमनं स्वरवर्णयोगः शरीरोप-तत्र तावदियं वलदोपप्रमाणज्ञानहेतोः दोपग्रमा- चयो बलवृद्धिरम्यवहार्यामिलापो रुचिराहारकाले-णानुरूपो हि भेपजप्रमाणविकल्पो बलप्रमाणचिशे- ऽभ्यवहतस्य चाहारस्य सम्यग्जरणं निद्रालाभो पापेक्षो भवति,सहसा हातिवलमोपधमपरीक्षका- • यथाकालं वैकारिकाणां च स्वप्नानामदर्शनं सुखेन. युक्तमल्पवलमातुरमभिधातयेत् । न ह्यतिवलान्या- च प्रतियोधनं वातमूत्रपुरीपरेतसां मुक्तिश्च सर्वा- | नेयसौम्यवायवीयान्यौपधान्यग्निक्षारशस्त्रकर्माणि कारैर्मनोबुद्धीन्द्रियाणां चाव्यापत्तिरिति ॥ १४॥ वा शक्यन्तेऽल्पवलै सोढुम् । अवियातितीक्ष्ण कार्यफलं सुखावाप्तिः, तस्य लक्षणं मनोबुद्धी- वेगत्वाद्धि सद्यप्राणहराणि स्युः । एतश्चैव कार- न्द्रियशरीरतुष्टिः ॥ १५ ॥ णमपेक्षमाणा हीनवलमातुरमविपादकरैर्मूदुसुकु- अनुबन्धस्तु खल्वायुः, तस्य लक्षणं प्राणैः सह रन्यौपधः, विशेषतश्च नारीः । ता ह्यनवस्थित- मारप्रायैरुत्तरोत्तरगुरुभिरविभ्रमैरनात्ययिकैश्चोपच- संयोगः ॥ १४॥६॥ मृदुवृत्तविक्लवहृदयाः प्रायः सुकुमार्योऽवला. सर्वाकारैरिति सर्वगुभलक्षणैः । सुखावाप्तिरित्यात्मगुण-परसंस्तम्भ्याश्च ॥ १४॥७॥२॥ सुखप्राप्तिः । प्राणैः सह संयोग इति प्राणलक्षणवायुना योग इत्यर्थः । तेन 'प्राण' शब्दस्यायुषो मिन्नार्थत्वालक्ष्यलक्षणयो- मपरीक्षकप्रयुक्तमसाधकं भवति ॥ १४७१३ ॥ तथा बलवति बलबध्याधिपरिगते स्वल्पमौषध- भदः॥ १४१४-१४॥६॥ भूमिरूपं देशमभिधायातुरमाह---आतुरस्तु खल्वित्यादि। देशस्तु भूमिरातुरश्च ॥ १४॥७॥ कार्यदेश इति कर्तव्यधातुसाम्याधार इखर्धः, वलस्य दोपस्य तत्र भूमिपरीक्षा आतुरपरिज्ञानहेतो स्यादौप- च प्रमाणं बलदोषप्रमाणम् ; इयमित्यग्रे "तस्मादातुरं परी- धपरिज्ञानहेतो; । तत्र तावदियमातुरपरिज्ञान- क्षेत," इलादिग्रन्थवक्ष्यमाणा । अथ किमर्थ बलदोपपरीक्षा हेतोः । तद्यथा कस्सिन्नयं भूमिदेशे जातः समृद्धो शरीरस्य कर्तव्येति प्रकरणार्थः । चलप्रमाणविशेषापेक्ष इति । व्याधितो वेति, तसिंश्च भूमिदेशे मनुष्याणामि- यदि वलयच्छरीरं भवति, तदैव दोषप्रमाणापेक्षया महौषध- दमाहारजातमिदं विहारजातमिदमाचारजातमेत-प्रमाणं भवति । विपर्ययेण व्याकरोति । अल्पवले रोगिण्यपरी- इलमेवंविधतेलत्वमेवंविधं सात्म्यं एवंविधो | क्षकप्रयुक्तमेवातिमात्रं भवतीत्युत्तम् , न तु परीक्षकप्रयुक्तम् । दोपः भक्तिथि मेमे ज्याधयो हितमिमहितमिद- सद्यः प्राणहराणि स्युरिति अल्पवल इत्यर्थः । अविषादकरं श-