पृष्ठम्:चरकसंहिता (आयुर्वेददीपिकाव्याख्यासमेता).pdf/३०६

एतत् पृष्ठम् अपरिष्कृतम् अस्ति

२७२ चरकसंहिता। [ विमानस्थानम् - रीरमनसोरग्लानिकरम् , उत्तरोत्तरं प्रमाणलक्षणगुरुत्वं येपाम, कुर्वन्तः प्रकृतिजनका भवन्तीति । तन्त्रान्तरे शुक्रशोणितगत- तैः । तेन, दुर्वले यदि महादोपः, स च भूममात्रभेषजसा- दोपेणैव प्रकृत्युत्पादो दर्शितः । गादिप्रवृत्तति गर्भस्यादिमे- ध्यस्तथापि तदाखव्यापत्तिभयान सहसा भेपजभूयस्त्वं कर्त- लके प्रवृत्ता । समैदपि गर्भजन्मैच न भवति इति विकृत- व्यम् , किन्तूत्तरोत्तरमभ्यासवशावलमपेक्ष्य भेपजभूयस्त्वं दोपत्रयं प्रकृतेरारंभकमिति ज्ञेयम् । प्रकृतिविकारश्च सूत्रस्थान कर्तव्य मिति दर्शयति । अविभ्रमैरिति पाककालेऽप्यविकारिकैः। एव व्याकृतः ॥ १४॥४॥ अनात्ययिकैरिति न महाविपत्तिकरैः । यथोक्तगुणभेपज विशे- श्लेष्मा हि सिन्धश्लक्ष्णमृदुमधुरसारसान्द्रम- षेण स्त्रीणां कर्तव्यमित्याह-विशेषत इत्यादि । 'हृदय'शब्देन हृदयस्थं मन इति ज्ञेयम् । मृदुवृत्तमगम्भीरम् । विक्लवं स्तोक-लेष्मलाः स्निग्धाङ्गाः, श्लक्ष्णत्वात् लक्ष्णाङ्गाः, न्दस्तिमितगुरुशीतविजलाच्छः, तस्य स्नेहाद लेशाभिभवनीयम् । अनेन च दुर्यलचेतस्वमुताम् । परसं- मृदुत्वात् दृष्टिसुखसुकुमारावदातगात्राः, माधु- स्तंभ्याः न खयमात्मानं सहवचनात् स्तंभयन्ति । तथेत्यादि- र्यात् प्रभूतशुक्रव्यवायापत्याः, सारत्वात् सारसंह- नाऽल्पप्रमाणभेपजदोपमाह । 'बलवयाधिपरिगते' इति- तस्थिरशरीराः, सान्द्रत्वादुपचितपरिपूर्णसर्वगा- वचनेन य एव बलवान् व्याधिबलवतः, स एवाल्पभेपजा- साध्यः, यस्तु वलवतोऽप्यवलः, सोऽल्पभेपजसाध्य एव प्रारंभाल्पक्षोभविकाराः, गुरुत्वात् साराधिष्ठिताब- त्राः, मन्दत्वान्मन्दचेष्टाहारव्याहाराः, स्तमित्यादशी- ॥ १४॥७॥२॥१४॥७॥३॥ स्थितगतयः, शैत्यादल्पचत्तृष्णासन्तापस्वेदोपाः, तस्मादातुरं परीक्षेत प्रकृतितश्च विकृतितश्च विजलत्वात् सुश्लिष्टसारसन्धिबन्धनाः, तथाs- सारतश्च संहननतश्च प्रमाणतश्च सात्म्यतश्च सत्व च्छत्वात् प्रसनदर्शनाननाः प्रसन्नवर्णस्वराश्च । तश्चाहारशक्तितश्च व्यायामशक्तितश्च वयस्तश्चेति त एवंगुणयोगात् श्लेष्मला बलवन्तो वसुमन्तो चलप्रमाणविशेपग्रहणहेतोः । तत्र प्रकृत्यादीन् विद्यावन्त ओजस्विन आयुप्मन्तश्च भवन्ति १४/७५ भावाननुव्याख्यास्यामः । तद्यथा शुक्रशोणित- प्रकृतिम्, कालगर्भाशयप्रकृत्तिम्, आतुराहारवि- मृदुत्वं जलकृतम् , जलं चावदातमिति मृदुत्वादेवावदा- हारप्रकृतिम् , महाभूतविकारप्रकृति च गर्भशरीर- | तत्वम् । 'अशीघ्र'शब्द आरम्भादिभिः प्रत्येक्रमभिसम्बध्यते। सपेक्षते । एतानि हि येन येन दोपेणाधिकतमेनके | सारगतयो न स्खलन्ति, अधिष्ठितगतयः सर्वेण पादेन मही- नानेकेन वा समनुवध्यन्ते, तेन तेन दोषेण गर्मोऽ- माक्रमन्ति । अवस्थितगतयः अवस्थितत्वेन पादगतिर्भवति । नुवध्यते । ततः सा सा दोपप्रकृतिरुच्यते मनु- प्रसन्ने दर्शनानने यस्य स तथा । वसुमत्त्वादि प्रकृतिरूपं प्याणां गर्भादिप्रवृत्ता । तस्माद्वातलाः प्रकृत्या यद्भवति, तत्प्रकृतिभावाज्ज्ञेयम् ॥ १४।४।५।। पित्तलाः केचित्, श्लेष्मलाः केचित्, पित्तमुष्णं तीक्ष्णं द्रवं विस्रमम्लं कटुकं च । संतृष्टाः केचित्, समधातवः प्रकृत्या केचित् तस्योष्ण्यात् पित्तला भवन्त्युग्णासहा उष्णमुखाः सवन्ति । तेषां हि लक्षणानि व्याख्यास्यामः१७४ सुकुमारावदातगात्राः प्रभूतपिप्लुव्यंगतिलकालकाः परीक्षाहेतुमभिधाय यथा शरीरं परीक्षणीयं तदाह-तस्मा- क्षुत्पिपासावन्तः क्षिप्रवलीपलितखालित्यदोपाः दित्यादि । वलप्रमाणविशेषग्रहणहेतोरित्यत्र देहवलं दोपवलं च प्रायोमृद्वल्पकपिलश्मश्रुलोमकेशाः, तैष्ण्यात्तीक्ष्ण- सामान्येन गृह्यते । येन, विकृतितः शरीरज्ञानं दोषवलज्ञान- पराक्रमास्तीक्ष्णाग्नयः प्रभूताशनपानाः क्लेशासहि- हेतोर्भवति, तदेव "प्रकृत्यादीनां विकृतिवर्जानाम्" इत्यादिना | ष्णवो दन्दशूकाः,द्रवत्वात् शिथिलमृदुसन्धिमांसाः. वक्ष्यति । किंवा पलं शारीरं बलमेवोच्यते, तत्र च विकृति- प्रभूतसृष्टस्वेदमूत्रपुरीपाश्च, विनत्वात्पूतिवक्षःक- वलेनापि शरीरवलं बुध्यत इति कृला इह सामान्येनोक्तम् , क्षास्यशिरशिरीरगन्धाः, कट्वम्लत्वादल्पशुक्रव्यवा. उत्तरत्र तु विकृत्या दोषप्रमाण प्रायो विज्ञायत इति कृला यापत्याः त एवंगुणयोगात् पित्तला मध्यवला सध्या- "विकृतिबलत्रैविध्येन दोपवलनैविध्यमनुमीयते" इत्युक्तम् । युपो मध्यज्ञानविज्ञानचित्तोपकरणवन्तश्च भव- प्रकृतिमिति खभावम् । एतानि तु शुक्रादीनि शुकशोणिते न्ति ॥ ॥१४७६॥ वा । याहगवस्थो दोपस्तादृग्गर्ने प्रकृतिर्भवति, -यथा शुक्रशो वातस्तु रूक्षलघुचलवहुशीघ्रशीतपरुषविशदः । णितमेलककाले यो दोप उत्कटो भवति, स प्रकृतिमारभते, तस्य रोक्ष्याद्वातला रूक्षापचिताल्पशरीराः प्रतत- एवं गर्भाशयस्थश्च दोपः । मातुराहारविहारी तत्कालीनौ रूक्षक्षामभिन्नमन्दसक्तजर्जरस्वराः जागरूकाक्ष यद्दोपकरणखभावौ, सा च प्रकृतिर्गर्भशरीरे भवति । एषु | भवन्ति, लघुत्वाच्च लधुचपलंगतिचेष्टाहारव्याहा. चं प्रकृत्यारम्भकेषु कारणेषु यदलबद्भवति कारणान्तरवृहितं राः, चलत्वादनवस्थित्तसन्ध्यस्तुि अन्योष्ठजिह्वा- च, तदेव प्रकृत्यारम्भकं भवति । कालादयश्च शुकशोणितमेव | शिरःस्कन्धपाणिपादाः, बहुत्वाद्वसिद्धलापकण्डरा- केचित्,