पृष्ठम्:चरकसंहिता (आयुर्वेददीपिकाव्याख्यासमेता).pdf/३०७

एतत् पृष्ठम् अपरिष्कृतम् अस्ति

अध्यायः ८] चक्रदत्तव्याख्यासंवलिता। २७३ सिराप्रतानाः, शीघ्रत्वात् शीनसमारंभक्षोभवि कर्णाक्षिमुखजिहानासौष्ठपाणिपादतलनखलला- काराः शीघ्रोत्रासरागविरागाः श्रुतग्राहिणोऽल्प- | टमेहनं च स्निग्धरक्तं श्रीमद्भाजिष्णु रक्तसारा- स्मृतवश्च, शैत्यात् शीतासहिष्णवः प्रततशीतको- णाम् । सा सारता सुखमुग्रतां मेधां मनस्वित्वं द्वेषकस्तंभाः, पारुप्यात्परुपकेशश्मश्रुरोमनखदशन- | सौकुमार्यमनतिवलमक्केशसहिष्णुत्वमुप्णासहित्वं वदनपाणियादाझाः बैशद्यात् स्फुटिताझावयवाः चाचष्टे ॥ १७१२२॥ सततसन्धिशब्दगामिनश्च भवन्ति, त एवं गुणयो- शहललाटाकाटिकाक्षिगण्डहनुग्रीवास्कन्धोरः- गाद्वातलाः प्रायेणाल्पबलाश्चाल्पायुपश्चाल्पापत्या- कक्षवक्षःपाणिपादसन्धयः गुरुस्थिरमांसोपचिता श्वाल्पसाधनाश्चाधन्याश्च भवन्ति ॥ १४७७॥ मांससाराणाम् । सा सारता क्षमा धृतिमलौल्यं संसर्गात्संसृष्टलक्षणाः ॥ १४॥७८॥ वित्तं विद्यां सुखमार्जवमारोग्यं वलमायुश्च दीर्घ- दंदशकाः पुनः पुनर्भक्षणशीलाः । प्रभूताशनस्तु बहुभ- माचष्टे ।। १४७।११।३।। क्षणत्वेन । पूतिर्वक्षःप्रभृतिषु गन्धो येपां ते तथा । प्रततः वर्णस्वरनेत्रकेशलोमनखदन्तौठमूत्रपुरीपेषु घि- प्रस्तः । भिन्नो भग्नपारध्वनिसमः । मन्दो हीनः। सक्तो शेषतः स्नेहो भेदःसाराणाम् , सा सारता वित्तै- वद्धः । सततसन्धिशब्दगामिन इति सन्धिस्फुटनशब्दवन्तः श्वर्यमुखोपभोगप्रदानान्यार्जवं सुकुमारोपचारता. ॥१४॥६-१४/७१८॥ माचष्टे ॥ १४१७१शट॥ सर्वगुणसमुदितास्तु समधातवः इत्येवं प्रक- तितः परीक्षेत ॥ १४७९ ॥ पाणिगुल्फजान्वरलिजत्रुचिबुकशिरापर्वस्थू- विकृतितश्चेति विकृतिरुच्यते विकारः, तत्र लाः स्थूलास्थिनखदन्ताश्चास्थिराः । ते महोत्साहाः क्रियावन्तः क्लेशसहाः सारस्थिरशरीरा भवन्त्या- विकारं हेतुदोपदूप्यप्रकृतिदेशकालवलविशेपैर्लि- गन्तश्च परीक्षेत, न ह्यन्तरेण हेत्वादीनां वलविशेष युष्मन्तश्च ॥ १४।७।१२।५ ॥ व्याधिवलचिशेपोपलन्धिः यस्य हि व्याधेोपदू- तन्वङ्गा बलवन्तः निग्धवर्णस्वराः स्थूलदीर्घ- प्यप्रकृतिदेशकालवलसाम्यं भवति महत्व हेतु- वृत्तसन्धयश्च मजसाराः। ते दीर्घायुषो बलवन्तः लिङ्गवलम्, स व्याधिलवान् भवति, तद्विपर्यया- श्रुतवित्तविज्ञानापत्यसंमानभाजश्च भवन्ति ॥ १४ ञ्चाल्पवलः, मध्ययलस्तु दोपादीनामन्यतमसामाः | ११॥६॥ न्या तुलिङ्गमध्यवलत्वाञ्चोपलभ्यते ॥ १७॥१०॥ सौम्याः सौम्यप्रेक्षिणश्च क्षीरपूर्णलोचना इव सर्वगुणसमुदिता इति सर्वप्रकृतियुक्ताः प्रशस्तगुणचुक्ताः, महर्पबहुलाः स्निग्धवृत्तसारसमसंहतशिखरंदशनाः यदुक्तं वाग्भटे "समधातुः समस्तासु श्रेष्ठः” इति । यदि च प्रसन्नस्निग्धवर्णस्वरा भ्राजिष्णवो महास्फिचश्च प्रशस्त्रगुणता न स्यात्, न तदा श्रेष्ठत्वं स्यात् । साम्यस्थि- | शुक्रसाराः, ते स्त्रीप्रियोपभोगा बलवन्तः सुखैश्व- ताश्च दोपाः साम्यप्रभावादेव गुणान् परान् कुर्वते, न दोपान् यारोग्यवित्तसंमानापत्यभाजश्च भवन्ति १४७२११७ इति ज्ञेयम् । साम्यं भवतीति परस्परतुत्यगुणता भवति । स्मृतिमन्तो भक्तिमन्तः कृतज्ञाः प्राज्ञाः शुचयो महन्च हेतुलिङ्गवलमिति हेतवो लिजानि च वल्वन्ति भूयांसि | महोत्साहा दक्षाः धीराः समरविक्रान्तयोधिनः च। अन्यतमसामान्यादिति दोपादीनां सामान्य केनचित् , त्यक्तविपादास्ववस्थितगतिगम्भीरबुद्धिचेप्टाः क- केनचिदसामान्ये सतीत्यर्थः ॥ १४१७४९-१४१४११०॥ ल्याणाभिनिवेशिनश्च सत्वसारास्तेषां स्वलक्षणैरेव सारतश्चेति साराण्यप्टौ पुरुपाणां वलमानविशे- | गुणा व्याख्याताः ॥ १४॥७।११८ ॥ पशानार्थमुपदिश्यन्ते, तद्यथा . त्वग्नकमांसमेदोऽ- तत्र सर्वैः सारैरुपेताः पुरुपा भवन्त्यतिवला: स्थिमजाशुक्रसत्वानि ॥ १७॥११ ॥ तत्र स्निग्धलक्ष्णमृदुप्रसन्नसूक्ष्माल्पगंभीरसुकु-प्रत्ययाः कल्याणाभिनिवेशिनः स्थिरसमाहितश- परमगौरवयुक्ताः क्लेशसहाः सर्वाग्भेष्वात्मनि जा मारलोमा सप्रमेव त्वक् त्वक्साराणाम् । सा रीराः सुसमाहितगतयः सानुनादस्निग्धगंभीर- सारतां सुखसौभाग्यैश्वर्योपभोगवुद्धिविद्यारोग्य- महास्वराः सुखैश्वर्यवित्तोपभोगसंमानभाजो मन्द- प्रहर्पणान्यायुश्वानित्वरमाचष्टे ॥ १४।७।११।१ ॥ सारतश्चेत्यादौ 'सार'शब्देन विशुद्धतरो धातुरुच्यते । चिरजीविनश्च प्रायो भवन्ति ॥ १४७१११९ ॥ जरसो मन्दविकाराः प्रायस्तुल्यगुणविस्तीर्णापत्या- सुप्रभेति प्रभायुक्ता। बक्साराणामितिच्छेदः । तथेयं सारता किं करोतीत्साह-सा सारतेलादि । एवमन्यत्रापि सारवेति १ मृदा इति पाठान्तरम् । २ परमसुखयुक्ता इति व्याख्यातव्यम् ।। १४/७१११-१४/७५११११॥ पाठान्तरम् । -३ जातप्रत्याशा इति पाठान्तरम् ।