पृष्ठम्:चरकसंहिता (आयुर्वेददीपिकाव्याख्यासमेता).pdf/३०८

एतत् पृष्ठम् अपरिष्कृतम् अस्ति

२७४ चरकसंहिता। [ विमानस्थानम् अतो विपरीतास्त्वसाराः॥१७॥११॥१०॥ टाङ्गुलौ, त्रिकं द्वादशाङ्गुलोत्सेधम् , अष्टादशाहु- मध्यानां मध्यैः सारविशेपैर्गुणविशेपा व्याख्याता लोत्सेधं पृष्टम्; चतुरङ्गुलोत्सेधा द्वाविंशत्यङ्गुल- भवन्ति इति साराण्यष्टौ पुरुषाणां चलप्रमाणवि- परिणाहा शिरोधरा, द्वादशाअग्लोत्सेधं चतुर्विंश- शेपज्ञानार्थानि उपदिष्टानि भवन्ति ॥१४७११९२१॥ त्यङ्गुलपरिणाहमाननम्, पञ्चाङ्गुलमास्यम् । चित्रु- कथं नु शरीरमात्रदर्शनादेव भिपक मोदयमु- डशाङ्गुलोत्सेधं द्वात्रिंशदङ्गुलपरिणाहं शिर इति कोष्टकर्णाक्षिमध्यनासिकाललाटं चतुरङ्गुलम् , पो- पचितत्वाद्बलवानयमल्पवलः कृशत्वायं महाव- लवान् महाशरीरत्वादयसल्पशरीरत्वादल्पवल पृथक्त्वेनागावयवानां मानमुक्तम् केवलं पुनः श- इति । दृश्यन्ते ह्यल्पशरीराः कशाश्चैके बलवन्तः, रीरमङ्गुलिपर्वाणि चतुरशीतिस्तदायामविस्तारसमं तत्र पिपीलिकाभारहरणवत् सिद्धिरतश्च सारतः समुच्यते । तत्रायुर्वलमोजःसुखमैश्वर्यं वित्तमिष्ठा- परीक्षेत इत्युक्तम् ॥ १४।७।११।१२ ॥ श्चापरे भावा भवन्त्यायत्ताः प्रमाणवति शरीरे, विपर्ययस्तु हीनेऽधिके वा ॥ १४७१४ ॥ संहननतश्चेति, संहननं सङ्घातः संयोजनमि- त्येकोऽर्थः, तत्र सससुविभक्तास्थिसुवद्धसन्धिसु प्रमाणतश्चेत्यादिना प्रशस्तं प्रमाणमझाययवानामित्याह; निविष्टमांसशोणितं सुसंहतं शरीरमित्युच्यते । पादौ उत्सेधेन चलारि, विस्तारेण पट् , दैर्येण चतुर्दशाङ्गु- तत्र सुसंहतशरीराः पुरुपा बलवन्तो विपर्ययेणा- | लानीति यथाक्रम भवतः; जसा जान्वध उच्यते; परिक्षेपः ल्पवलाः, प्रवरावरमध्यत्वात् संहननस्य मध्यवला | परिणाहः; जानुजसोरुसन्धिपरिणाहपरिमाणं च . यदुच्यते, भवन्ति ॥१४७।१३।। तन्मध्यस्थानस्य, तेन, सहपरिणाहमानेषु जवादिपु मध्यस्था- श्रीमदिति शोभायुक्तम् । अरनिः कफोणिका । शिखर- नमेतत् ज्ञेवम् । कट्या उत्सेधपरिमाणं नोक्तम् , तस्या उत्से- दशना शोभनदशनाः । स्त्रीप्रिय उपभोगः संभोगो येषां ते | धरयोर्वादिसन्धित्वेन तस्याः पृथगुत्सेचप्रमाणस्याऽविद्यमान- तथा । समरे विक्रम्य योधयन्तीति समरविकान्तयोधिनः । त्वात् ; प्रवाहुरंसादर्वाक् कफोणिपर्यन्तः । ग्रपाणिः कफोण्य- अवस्थिता इति परिस्थिताः । तुल्यगुणविस्तीर्णापल्या इति | घस्तात् । त्रिकमिति गुदस्फिकटीकपालार्द्धपर्यन्तम् । चिबुकं जनितात्मसदृशापत्याः । 'प्रायः'शब्देन नियमनं निषेधयति । च ओप्टश्च की च अक्षिमध्यं च नातिका च ललाटं च प्रति मध्यानामिति स्तोकसाराणाम् । मध्यैः सारविशेपेरिति ये | प्रति चतुरझुलम् । पडलोत्सेधं शिर इति पृष्ठमनु ग्रीवाया उ- यत्र संभवन्ति सारास्तथा सारभूतैरित्यर्थः । उपचितलादिति | परि ज्ञेयम् । केवलमिति पादतलात्मभूति शिरःपर्यन्तं चतुरशी- स्थूलसात् ; महाशरीरखादिति अतिप्रमाणशरीरत्वात् ; पिपी- त्यझुलं भवति, एवं सार्द्धत्रिहस्तप्रमाणशरीरत्वं खहस्तेन शरी- लिकामारहरणवदिति खल्पाः पिपीलिका यथा सारशरीरत्वेन रस्य भवति । अत्र च प्रत्यवयवोत्सेधेन चतुरशीत्यमुलादधिक महान्तं भारं नयन्ति, तथाऽन्ये कृशशरीराश्चेत्यर्थः; सङ्घात ! यत् शरीरं भवति, तदवयवानामवयवान्तरदैानुप्रविष्टानां म- इति निविडसन्धान इत्यर्थः ॥ १४१७११११२-१४१११३ ॥ | हणात् तेन, प्रत्यवयवदैर्घ्यमानेनन चतुरंशीयलं गमनीयं किं प्रमाणतश्चेति, शरीरप्रमाणं पुनर्यथास्वेनाङ्गुलि- तु समुदितमेव शरीरम् । तत्र पादस्याजुलानि चत्वारि, जवा प्रमाणेनोपदेक्ष्यते उत्सेधवित्तारायामैर्यथाक्रमम् । अष्टादश, जानुनश्चत्वारि, शिरसः पट , एवं चतुरशीत्यङ्गुलानि तत्र पादौ चत्वारि, षट् , चतुर्दशाङ्गुलानि, जो घटन्ते । सुश्रुतेन समं योऽत्र मानविरोधः, सोऽब्रालिमान- भेदात् शमयितव्यः । तन हि सविंशमङ्गुलिशतं पुरुपमान- त्वष्टादशाङ्गुले पोडशाङ्गुलपरिक्षेपे च, जानुनी मुक्तम् । तेन, तत्राङ्गुलिमानमेवाल्पं हयम् । आयामविस्तार- चतुरङ्गुले पोडशाङ्गुलपरिक्षेपे, त्रिंशदङ्गुलपरिक्षे- सममिति यथोक्तप्रत्यवयवायामविस्तारयुक्तम् । किंवा, याव- पावष्टादशाङ्गुलावूरू, षडङ्गुलदीधौँ वृपणावष्टाल दायामेन चतुरशीत्यलम्, तावद् यदि विस्तृतवाहुद्वयनमा- परिणाही, शेफः पड्कुलदीर्घ पञ्चाङ्गुलपरिणाहम् , णेन विस्तारेण च शरीरं भवति, तदा आयामविस्तारसमं द्वादशाङ्गुलिपरिमितो भगः, पोडशाङ्गुलविस्तारा भवति । तत्रेति यथोक्तप्रमाणवति शरीर इति योजनीयम् । कटी, दशाङ्गुलं बस्तिशिरः, दशाङ्गुलविस्तार हीन इति हीनप्रमाणे । एवमधिक इति अधिकप्रमाणे ॥ १४ ॥ द्वादशाङ्गुलमुदरम्, दशाङ्गुलविस्तीर्णे द्वादशाङ्गु- लायामे पाश्चें, द्वादशाङ्गुलविस्तारं स्तनान्तरम् , सात्म्यत्तश्चेति, सात्म्यं नाम तद्यत्सातत्येनोप- व्यङ्गुलं स्तनपर्यन्तम् , चतुर्विंशत्यङ्गुलविशालं द्वा- दशाङ्गुलोत्सेधमुरः, न्यङ्गुलं हृदयम्, अष्टाङ्गुलौ सेव्यमानमुपशेते, तत्र ये घृतक्षीरतैलमांसरस- सात्म्याः सर्वरससात्म्याश्च, ते वलवन्तःक्लेशलहाः स्कन्धौ, पडडुलाचंसौ, पोडशाङ्गुला प्रवाह, प- चदशाङ्गुलौ प्रपाणी, हस्तौ दशाङ्गुलौ, कक्षाव १ गुदस्फुटकटीकपालाईपर्यन्तमिति पाठान्तरम् । ७१४॥