पृष्ठम्:चरकसंहिता (आयुर्वेददीपिकाव्याख्यासमेता).pdf/३०९

एतत् पृष्ठम् अपरिष्कृतम् अस्ति

२७५ अध्यायः ८.] चक्रदत्तव्याख्यासंवलिता। . चिरजीविनश्च भवन्ति, रूक्षसात्म्याः पुनरेकरस- पकधातुमजातव्यञ्जनं सुकुमारमक्लेशसहमसंपूर्ण- सात्म्याश्च ये, ते प्रायेणाल्पवला: क्लेशासहा अल्पा-वलं लेप्मधातुप्रायमापोडशवर्ष, विवर्धमानधातु- युपोऽल्पसाधानाश्च व्यामिश्रसात्म्यास्तु ये ते गुणं पुनः प्रायेणानवस्थितसत्वमात्रिंशद्वर्षमुपदि- मध्यवलाः सात्म्यनिमित्ततो भवन्ति ॥ १४।७।१५॥ टम् मध्यं पुनः समत्वागतवलवीर्यपौरुपपराक्रमग्र- सात्म्यतश्चेत्यत्र 'सात्म्य'शब्देन औकिकात्म्यमुच्यते, हणधारणस्मरणवचनविज्ञानसर्वधातुगुणं चलस्थि- 'प्रकृतिमात्म्यादीनां भेषजादिपरीक्षयैव परीक्षितवादिति | तमवस्थितमविशीर्यमाणधातुगुणं पित्तधातुप्राय- ज्ञेयम् । अल्पसाधना इत्यल्पभेपजाः, एकरसत्तात्म्यानां पश- | मापष्टिवर्पमुपदिष्टम् अतःपरं हीयमानधात्विन्द्रिय- रसा असात्म्बत्वेनापथ्या इति भावः॥ १४॥७॥१५॥ बलवीर्यपौरुपपराक्रमग्रहणधारणस्मरणवचनचि- सत्वतश्चेति, सत्वमुच्यते मनः, तच्छरीरस्य | झानं भ्रश्यमानधातुगुणं वायुधातुप्रायं क्रमेणं तन्त्रकमात्मसंयोगात्, तत्रिविधं वलभेदेन प्रवरं जीर्णमुच्यते वर्षशतान्तम् । अस्मिन् काले पुनरधि- मध्यमवरं चेति अतश्च प्रवरमध्यावरसत्या भवन्ति कोनवर्षशतजीविनो मनुष्याः। तेषां विकृतिवजैः पुरुपाः तत्र प्रवरसत्वाः स्वल्पास्ते सारेपूपदिष्टाः प्रकृत्यादिवलविशेपैरायुपो लक्षणतश्च प्रमाणमुप- स्वल्पशरीरा हपि ते निजागन्तुनिमित्तासु महती- लभ्य वयलस्त्रित्त्वं विभजेत। एवं प्रकृत्यादीनां विक- प्वपि पीडास्वव्यथा दृश्यन्ते सत्वगुणवैशेष्यात् । तिवर्जानां भावानां प्रचरमध्यावरविभागेन चलचि- मध्यसत्वास्त्वपरानात्मन्युपनिधाय संस्तम्भय- शेपं विभजेत । विकृतिवलनैविध्येन तु दोपवलं त्यात्मनात्मानं परैश्चापि संस्तभ्यन्ते हीनसत्वास्तु विविधमनुमीयते । ततो भैषज्यस्य तीक्ष्णमृदुमध्य- विभागेन त्रित्वं विभज्य यथादोपं भैपज्यमवचार- नात्मना नापि परैः सत्ववलं प्रति शक्यन्ते उप- स्तम्भयितुम् ; महाशरीरा ह्यपि ते स्वल्पानामपि | येदिति ॥ १४।७।१९ ॥ वेदनानामसहा दृश्यन्तेः सन्निहितभयशोकलोभ- वयःस्वरूपमाह-कालेल्यादि। कालप्रमाणविशेपापेक्षिणीति मोहमाना रौद्रभैरवद्विष्टवीभत्सविकृतसङ्कथाखपि कालप्रमाणविशेषेण या गतिर्भवतीत्यर्थः । यथास्थूलभेदेनेति- च पशुपुरुषमांसशोणितानि चावेक्ष्य विषादवैवर्ण्य वचनात् , वालवालतराद्यवस्थाभेदादधिकमपि चयो भवतीति दर्शयति । वालो द्विविधः । अपरिपकधातुरापोडशवीत् , मृच्छान्माभ्रमप्रपत्तनानामन्यतममामुवन्यथवा मरणमिति ॥ १४७१६॥ तथा वर्द्धमानधातुरात्रिंशत्तमात् । तदेतयोलियोरुपयुक्तत्वेन आहारशक्तितश्चेति, आहारशक्तिरभ्यवहरण- वादिना शाने वक्तव्यः, तदूर्ध्व वालोऽपि नाल्पभेपजत्यादिना भेदमाह-तत्रेयादि । पोडशवपायवालोऽल्पभेषजमृदुभेपज. · शत्त्या जरणशक्त्या च परीक्ष्या चलायुपी ह्याहा- | तथोपचर्यते । क्रमेणेति नैकदैव पष्टिवीदूर्ध्व धात्वादिहानि- रायत्त ॥ १७१७ ॥ रिति दर्शयति-अस्मिन् काल इति कली । अथाधिकवर्प- व्यायामशक्तितश्चेति, व्यायामशक्तिरपि कर्म- जीविनां कथं वयक्षित्वं विभक्तव्यमित्याह--तेपामिलादि । शक्या परीक्ष्या कर्मशक्त्या हनुमीयते वलत्रै- प्रकृत्याद्या दश परीक्ष्या अत्रैव "प्रकृतिसार" इत्यादिनोक्ताः । विध्यम् ॥ १७॥१८॥ तत्र "विकृतिवजेः" इत्यनेन विकृतेः परित्यागः कृतः । तेन, तन्त्रकमिति प्रेरकं धारकं च । ते सारेपूपदिष्टा इति, य | प्रकृतिसारादीनां बलविशेपैः प्रवरावरमध्यभेदभिन्नप्रकृत्यादि- एव सत्वसारास्तएव प्रवराः इति ज्ञेया इत्यर्थः । सत्त्वगुण- भेदेन कृतैः प्रवरावरमध्यरूपैरायुपःप्रमाणं प्रवरावराद्युपलभ्य वैशेष्यादिति सत्वगुणेन संस्तम्भितवेदनाविकारत्वादव्यथा वयस्त्रित्वं विभजनीयम् । एतेन, यस्य प्रकृतियलमुत्तमं लेम- इव दृश्यन्त इत्यर्थः । परात्मन्युपनिधायेति परं वेदनासह | प्रकृते समप्रकृतेर्वा, तस्यायुर्दीपं भवति, हीने तु प्रकृतिवले दृष्ट्वा, 'चेदयं वेदनासहस्तदाहमपि वेदनासहो भवामि' इति हीनम् । एवं सारादावपि ज्ञेयम् । एवं च यः प्रकृयादीनां सर्वे- कृत्वा वेदनां सहत इत्यर्थः । 'जरणशक्त्या च' इतिवचनात्, पामेवोत्तमेन वलेन युक्तः स शताधिकं जीवति । तेन, तस्य यो बहु मुंक्त परिणमति च, असाबाहारशक्तिमानिहोच्यते, | विंशतिवधिकं शतं यद्यायुरुपलभ्यते, तदा पूर्वोक्तवयोवि- न तु गुणपरिमाणोऽत्र गृहीतः । कर्म भारवहनादि, तत्र | भागानुमानादापट्त्रिंशद्वर्षाणि स वालो भवति, द्विसप्तति- शक्तिः कर्मशक्तिः ॥ १४॥१६-१४१७॥१८॥ चर्पश्च स मध्यः, शेषे तु वृद्धः। यस्तु प्रकृलादीनां मध्यम- घयस्तश्चेति कालप्रमाणविशेषापेक्षिणी हि शरी- | त्वेनाल्पायुरशीतिवर्पोऽवधार्यते, स पंचविंशतिवर्षाणि वालः, -रावस्था क्योऽभिधीयते तद्वयो यथास्थूलभेदेन १ आवर्षशतमिति पाठान्तरम् । ३ वर्षशतं खल्वायुपः त्रिविधम् चालं मध्यं जीर्णमिति, तत्र वालमपरि-प्रमाणमेतणिन् काले सन्ति चाधिकोनवर्षशतवीविनो मनुम्या १ पीढा स्वव्यया इति पाठान्तरम् । . शति पाठान्तरम् ।