पृष्ठम्:चरकसंहिता (आयुर्वेददीपिकाव्याख्यासमेता).pdf/३१०

एतत् पृष्ठम् अपरिष्कृतम् अस्ति

२७६ चरकसंहिता [विमानस्थानम् पंचाशतं मध्यः, अतो युद्ध इत्यादि विभजनीयम् । न केवलं 'संशोधनमधिकृत्य' इत्युक्तम् , एवमेव च क्रमं सिद्धी वक्ष्य- प्रकृत्यादिनाऽऽयुरवधार्यम् , किंतु आयुर्लक्षणैरपि शरीरप्रति-ति--"प्रावृट शुक्रनेभी शेयौ शरदूर्जसही पुनः । तपस्यश्च बद्धैः शारीरे वक्तव्यरित्याह-आयुपो लक्षणतश्चेति । आयुर्ल- | मधुश्चैव वसन्तः शोधनं प्रति” । अस्मिन्नृतुक्रमे शिशिरो क्षणेनापि क्योऽवधार्य वाल्यादिविभागः कर्तव्य इत्यर्थः, | नास्ति । ये तु ब्रुवते गझाया दक्षिणकूले वर्षा बहु भवति । अयं च स्तोकन्यूनाधिकशतायुपां वाल्यादिविभागः कर्तव्यः । तेन, तन्त्र प्राबृद्धादिक्रमः, गोत्तरकूले शीतं बहु भवति । येषां तु विंशतिवर्षादि परमायुपोमानम् , न तेषां तदनुमानेन | तेन, तत्र हेमन्तशिशिरौ भवतः। उक्तं हि काश्यपेन- वयोभेदः, ते ह्यप्राप्तमध्यावस्था एव म्रियन्ते । प्रकृत्यादि- यत्-"भूयो वर्पति पर्जन्यो गङ्गाया दक्षिणे जलम् । तेन विभागेन शरीरवलपरीक्षामुक्तामुपसंहरति--एवमित्यादि । प्रायड्वपाख्यो अतू तेषां प्रकल्पिती । गङ्गाया उत्तरकूले दोपवलं तु यथा शरीररूपदेशपरीक्षया परीक्ष्यम् , तदाह- हिमवदंबुसङ्गमे । भूयः शीतमतस्तेषां वसन्तशिशिरातू" प्रकृतिवलेल्यादि ।। १४१७११९ ॥ इति। एतच न, अत्र 'संशोधनमधिकृत्य' इतिवचनात् । यदि आयुषः प्रमाणज्ञानहेतोः पुनरिन्द्रियेषु जातिसू- | देशकृतोऽयं भेदः स्यात् , तदा तमेव भेदकं ब्रूयात् , न त्रीये च लक्षणान्युपदेक्ष्यन्ते ॥१४॥७॥२०॥ संशोधनम् । तेन, काश्यपोक्तदेशभेदेन प्रावृडादिक्रमो न शरीरवलदोपवलपरीक्षार्थ शरीरपरीक्षा प्रति ज्ञानमभिधाय । तावदिहाभिमतः । अविकल्पकाश्च शरीरोपधानामिति, न पुनरायुःप्रमाणज्ञानार्थ शरीरपरीक्षामतिदिशति-आयुप इत्या- | शरीरस्य कृत्रिमताऽऽपतितगुणेन भेदकात्तापधस्य च न दि। इन्द्रियेष्विति इन्द्रियस्थानाध्यायेपु । तन्नेन्द्रिये वर्णादि- | प्रमाणोत्कर्यापकपभेदकारका इत्यर्थः, विकल्पकाश्च शरीरोप- विकृत्या रिष्टरुपह्रसितमायुर्ज्ञातव्यम् , जातिसूत्रीये शारीरे च धानामिति यदात्ययिकत्वेनावश्यकर्तव्या भवन्ति वमनादयः, जन्मप्रतिवद्धैर्लक्षणैदीर्घायुष्वं ज्ञातव्यम् ॥ १४॥४॥२० ॥ तदोषधस्य कृत्रिमगुणोपधानेन यथावक्ष्यमाणेन, तथा शरी- कालः पुनः संवत्सरश्चातुरावस्था च, तन संच- रस्य च विकल्पका भवन्ति ॥ १४॥८॥१४॥८॥१॥ त्सरो द्विधा त्रिधा पोढा द्वादशधा भूयश्चाप्यतः तत्र हेमन्ते ह्यतिमात्रशीतोपहतत्वात् शरीरमसु- प्रविभज्यते तत्तत्कार्यमभिसमीक्ष्य, तं खोपपत्नं भवत्यतिशीतवाताध्मातमतिदारुणीभूत- तावत् पोढा प्रविभज्य कार्यमुपदेश्यते हेमन्तो मावद्धदोपं च भेपजं पुनः संशोधनार्थमुष्णस्वभावं ग्रीमो वर्षाश्चेति शीतोष्णवर्पलक्षणास्त्राय ऋतवो शीतोपहतत्वान्मन्दवीर्यत्वमापद्यते । तस्मात्तयोः भवन्ति । तेपासन्तरेवितरे साधारणलक्षणास्त्रय | संयोगे संशोधनमयोगायोपपद्यते, शरीरमपि च जातवः प्रावृदशरद्वसन्ता इति, प्रावृडिति प्रथमः | वातोपद्रवाय ॥१२॥ प्रवृष्टः कालः । तस्यानुवन्धो हि चर्पाः। एवमेते ग्रीष्मे पुनर्भृशोप्णोपहतत्वात् शरीरमसुखो- संशोधनमधिकृत्य पट् विभज्यन्ते त्रस्तवः ॥१८॥ | पपन्नं भवत्युष्णवातामातमतिशिथिलमत्यन्तप्रवि- तत्र साधारणलक्षणेतुपु वमनादीनां प्रवृत्ति- लीनदोपम् , अपनं पुनः संशोधनार्थमुष्णस्वभाव- विधीयते । निवृत्तिरितरेपु । साधारणलक्षणा हि मुष्णानुगमनात्तीक्ष्णतरत्वमापद्यते । तस्मात्तयोः- मन्दशीतोष्णवर्षत्वात् सुखतमाश्च भवन्त्यविकल्प- | संयोगे सशोधनमतियोगायोपपद्यते, शरीरमपि काश्च शरीरौपधानाम्, इतरे पुनरत्यर्थशीतोष्णव- | पिपासोपद्वाय ॥१४॥३॥ पत्याहुःखतमाश्च भवन्ति विकल्पकाश्च शरीरौप- | वसु तु मेघजलावतते गूढार्कचन्द्रतारे धाराकु- धानाम् ॥१४॥८॥१॥ ले वियति भूमौ पङ्कजलपटलसंवृतायामत्यर्थोपक्ति- देशपरीक्षां समाप्य कालपरीक्षामाह-काल इत्यादि । शरीरेषुभूतेषु विहतस्वभावेषु केवलेप्वौषधनामेषु संवत्सरोऽयनभेदेन द्विविधः, शीतोष्णवर्पभेदेन विविधः, तोयतोयदानुगतमारुतसंसर्गाहरुप्रवृत्तीनि वमना- ऋतुभेदेन पोढा, मासभेदेन द्वादशथा, पक्षभेदाचतुर्विंशतिधा | दीनि भवन्ति, गुरुसमुत्थानानि च शरीराणि । प्रहरादिनाऽनेकधेति ज्ञेयम् । तत्तत् कार्यमित्ययनादिना | तस्माद्वमनादीनां निवृत्तिर्विधीयते वर्षाभागान्तेष्व- संपाद्यं कार्यमित्यर्थः । साधारण इति अनतिशीतोष्णवर्षः। तुपु न चेदात्ययिकं कर्म । आत्ययिके पुनः कर्मणि प्रावृपं विभजते प्रावृडित्यादि ।-'प्रथमप्रवृष्टः' शब्देना- काममृतुं विकल्प्य कृत्रिमगुणोपधानेन यथर्तुगुण- ऽऽपाडनावणावुच्येते । एतच द्विमासत्वमृतुभेदकमादि कृत्वा विपरीतेन भेषजं संयोगप्रमाणविकल्पेनोपपाद्य शेपमासद्विकेन वर्षादयो यथाक्रम ज्ञेयाः । अयं च ऋतुक्रमो | प्रमाणवीर्यसमं कृत्वा ततः प्रयोजयेदुत्तमेन यत्ने- न रसोत्पत्त्यादौ, किंतु शरीरशोधने प्रवृत्तावेवेति दर्शयता | नावहितः॥१८॥ १ प्रवृष्टेरिति पाठान्तरम् । १ शुचिनभाविति पाठान्तरम् ।