पृष्ठम्:चरकसंहिता (आयुर्वेददीपिकाव्याख्यासमेता).pdf/३११

एतत् पृष्ठम् अपरिष्कृतम् अस्ति

अध्यायः ८] चक्रदत्तव्याख्यासंवलिता। २७७ - आतुरावस्थास्वपि तु कार्याकार्य प्रति कालाका- | मेते दश परीक्ष्यविशेषाः पृथक् पृथक् परीक्षितव्या लसंज्ञा। तद्यथा। अस्यामधस्थायामस्य भेपजस्या- भवन्ति ।। १।१०॥ कालः, कालः पुनरन्यस्येति । एतदपि हि भवत्यव कालमभिधाय क्रमेण प्राप्ती प्रवृत्तिमाह-प्रवृत्तिस्त्वित्यादि। स्थाविशेषेण । तस्मादातुरावस्थास्वपि कालाकाल- प्रतिकर्म चिकित्सा । परिशिष्टमुपायमाह--उपाय इत्यादि । संज्ञा । तस्य परीक्षा मुहुर्मुहुरातुरस्य सर्वावस्था- यथोक्तगुणसम्पदिलनेन सौष्ठवमुक्तम् । दशेलादिना तु सम्य- विशेपावेक्षणं यथाव पजप्रयोगार्थम् । न ह्यतिप- गभिविधानं ब्रूते ॥ १४॥९-१४३१० ॥ तितकालमप्राप्तकालं वा भेषजमुपयुज्यमानं यौगिकं परीक्षायास्तु खलु प्रयोजनं प्रतिपत्तिज्ञानम् । भवति । कालो हि भैषज्यप्रयोगपर्याप्तिमभिनिर्वत- प्रतिपत्ति म यो यथा विकारः प्रतिपत्तव्यस्तस्य यति॥१४८५॥ तथानुष्ठानज्ञानम् ॥ १५॥ यथा हेमन्तांदिपु दुःखमत्त्वं भवति, तदाह--तत्र हेमन्त यत्र तु खलु वमनादीनां प्रवृत्तिर्यत्र च निवृत्ति- इत्यादि । आवद्धदोपमिति अतिवद्धदोपम् । तयोरिति यथो- स्तयासतः सिद्धिपूत्तरमुपदेक्ष्यते ॥ १६॥ तक्रमशरीरभेषजयोः । तोयस्य तोयदानुगतमारुतस्य च प्रवृत्तिनिवृत्तिलक्षणसंयोगे तु गुरुलाघवं सम्प्र- संसर्गः । तस्माद् गुरुप्रवृत्तीनीति गुरोर्यथा न सुखकारिणी | धार्य सम्यगध्यवस्येदन्यतरनिष्ठायां । सन्ति हि प्रवृत्तिर्भवति, तथाऽत्रापीत्यर्थः । किंवा बहुप्रतिविधेयन- व्याधयः शास्त्रेपूत्सर्गापवादैरुपक्रम प्रति निर्दि- वृत्तीनि गुरुप्रवृत्तीनि 1 गुरुसमुत्थानानीति संशोधनलिष्टानि प्टाः । तस्मात् संप्रधार्य सम्यगध्यवस्येदित्यु- शरीराणि तदा महता प्रयत्नेन चिरेण कालेन प्रकृति क्तम् ॥ १७ ॥ प्राप्नुवन्तीत्यर्थः । वर्षाभागान्तेष्विति हेमन्तग्रीष्मवर्षानु । किप्रयोजना परीक्षेत्यस्योत्तरम् परीक्षायास्वियादि । प्रति- हेमन्तादिण्वप्याययिकव्याधौ संशोधनं दर्शयन्नाहन चेदि-पतिशब्दार्थ विभजते यथेत्यादि । प्रतिपत्तव्य इत्यनुष्ठानेन त्यादि । विकल्प्येति अल्पगुणयुक्तं कृला । कृत्रिमगु- योजयितव्यः । वव वमनादीनां प्रवृत्तिः, क च निवृत्तिः' णोपधानम् । चथा शीते शीतप्रतीकारार्थमुप्णकरणं, इत्यस्योत्तरमतिदेशेनाह यत्र वियादि । 'प्रवृत्तिलक्षणसंयोगे उक्तंचान्यत्र “शीते शीतप्रतीकारमुटणे चोष्णनिवारणम् । किं नैष्टिकम्' इत्यस्योत्तरम् प्रवृत्तीसादि । अध्यवस्वेदित्यध्य- कृला कुर्यात् क्रियां प्राप्तां कियाकालं न हापयेत् । प्रती वसायं कुर्यादित्यर्थः । अन्यतरनिष्ठायामित्यन्यतररूपावस्थायां। प्रतीकारं दर्शयिता भेपजप्रतीकारमाह-भेपमित्यादि । अत्र गुरुलाघवे ज्ञाते गुरुप्रतिक्रियानिश्चयोऽनुक्तोऽपि ज्ञायते । संयोगविकल्पः यथा शीते त्रिवृताया उष्णेन गोमूत्रेणालोड- तेन, शास्त्रान्तरे गुरुव्याधिप्रतीकारनिष्ठायामध्यवसायं कुर्या- नम् । प्रमाणविकल्पः यथा अयोगप्रतीकारार्थमतिमात्रनि- | दिति साक्षान कृतम् । एतमेव गुरुव्याधिप्रतीकारं लघुव्याधि- वृद्दानमित्यादिकः । अन्न च प्रमाणविकल्पस्तथा कर्तव्यः, यथा । व्युत्पादकवचनभनयन्तरेणाह सन्ति हीलादि । सम्यगध्यय- विरुद्धप्रमाणभेपजमेलकः कालः स्यात्, तथा संयो-स्येदिति, उत्सर्गलवू परित्यज्यापवादगुरुमुपक्रम्य तथाऽध्यव- गविकल्पच कर्तव्यः, यथा विरुद्धवीर्यभपजमेलकः कालः स्येत् । “धलवन्तमुपद्रवम्” इत्यादिना हि दुर्बलं परित्यज्य स्यादिति दर्शयत्राह-प्रमाणवीर्यसमं कृत्वेति । आतुरावस्था- पलवचिकित्सामभिधास्यति ॥ १५---१७ ॥ लक्षणकालमाह-आतुरेत्यादि । तत्रोदाहरणम् नवज्वरे न . यानि तु खलु वमनादिपु भेपजद्रव्याण्युपयोग कपायकालः, अतिक्रान्तषडहे च कपायकाल इत्यादि । भैप- गच्छन्ति, तान्यनुव्याख्यास्यन्ते तद्यथा फलजी- ज्यप्रयोगपर्याप्तिमिति भेषजप्रयोगसाध्यसिद्धिमित्यर्थः ॥ १४ सूतकेयाकुधामार्गचकुटजकृतवेधनफलानि, फ ८२-१४१८१५॥ लजीमूतकक्ष्वाकुधामार्गवपत्रपुष्पाणि, आरग्वध- प्रवृत्तिस्तु प्रतिकर्मसमारम्भः, तस्य लक्षणम् भि: वृक्षकमदनस्वादुक कपाठापाटलाशाईप्यामूर्वास- 'पगातुरौपधपरिचारकाणां क्रियासमायोगः॥४९॥ तपर्णनक्तमालपिचुमर्दपटोलसुषवीगुडचीचित्रक- उपायः पुनर्भिपगादीनां सौष्ठवमभिविधानं च सोमवल्कद्वीपीशिनुमूलकापायैश्व, मधुकमधूक- सम्यक् । तस्य लक्षणम् । भिषगादीनां यथोक्तगुण- कोविदारकर्बुदारनीपचिदुलविम्धीशणपुप्पीसदा- सम्पद्देशकालप्रमाणसात्म्यक्रियादिभिश्च सिद्धिका- | पुष्पीप्रत्यक्पुष्पीकपायैश्च, एलाहरेणुप्रियङ्गुपृथ्वी- रणैः सम्यगुपपादितस्यौपधस्यावचारणमिति। एव- काकुस्तुंचुरुतगरनलदहीवेरवालगोपीकषायैश्च, इ. क्षुकाण्डेनिक्षुवालिकादर्भपोटगलकालङ्कृतकषायै- यथोक्तगुणसम्पनिर्देशकालप्रमाणासात्म्यक्रियादिभिश्चेति- श्च सुमनासौमनस्यायनीहरिद्रादारुहरिद्रावृश्चीरपु-. पाठान्तरम् । २ क्रमप्राप्तामिति पाठान्तरम् । 2