पृष्ठम्:चरकसंहिता (आयुर्वेददीपिकाव्याख्यासमेता).pdf/३१२

एतत् पृष्ठम् अपरिष्कृतम् अस्ति

२७८ चरकसंहिता [विमानस्थानम् नर्नवामहासहाक्षुद्रसहाकपायैश्च, शाल्मलिशाल्म- कानन्यांश्च भक्ष्यप्रकारान विविधांश्च योगाननुवि- लिकमद्रपयेलपर्युपोदिकोहालकधन्वनराजाद-धीय यथार्ह विरेचनायि दद्याद्विरेचनमिति नोपचित्रागोपीशृङ्गाटिकाकपायैश्च पिप्पलीपिप्प- | कल्पसंग्रहो विरेचनद्रव्याणाम्। कल्पस्त्वेषां विस्त- लीमूलचव्यचित्रकशृङ्गाबेरसर्पपफाणितक्षीरक्षारल- रेण यथावदुत्तरकालमुपदेश्यते ॥ १९ ॥ वणोदकैश्च यथालाभं यथेष्टं वाप्युपसंस्कृत्य चर्ति विक्लिप्तिद्रव्यान्तरसंयोगः, अविक्लिप्तिः केवलप्रयोगः । तेन, क्रियाचूर्णावलेहस्नेहकषायमांसरसयवागूयूपका विक्लिप्ताविक्लिप्तरिति संयुक्तायुक्तरित्यर्थः । क्षीरिणी दुग्धिका । म्बलिकक्षीरोपधेयान्मोदकानन्यांश्च योगान् वि-लीतकं यष्टीमधु । मसूरविदला ग्रामलता । प्रथमं तु श्यामा विधाननुविधाय यथार्ह वमनास्य दद्यात् विधि- श्याममूला त्रिदेवोक्ता ॥ १९॥ वमनमिति कल्पसंग्रहो धमनद्रव्याणाम् । कल्प- स्त्वेषां विस्तारेणोत्तरकालमुपदेक्ष्यते ॥१८॥ आस्थापनेपु तु भूयिष्ठकल्पानि द्रव्याणि यानि यो- गमुपयान्ति तेषु तेष्ववस्यान्तरेग्वातुराणाम् , तानि संप्रति कानि च वमनादिषु भेपजद्रव्याणि संयोगं गच्छन्ती- द्रव्याणि नामतो बिस्तरेणोपदिश्यमानान्यपरिसं- त्यस्योत्तरं यानीत्यादि । शाटा गुआ। सोमवल्कः सदिरः। ख्येयानि स्युरतिवहुत्वात् । इष्टश्चानतिसंक्षेपविस्त- द्वीपी कण्टकारी द्वीपिशरुरिति पाठे शतावरी देया । विदुलो रोपदेशस्तबे, इष्टं च केवलं ज्ञानम् । तस्माद्रसत, वेतसः, शणपुष्पी घण्टारवा, सदापुष्पी रक्तार्कः। कालंकृतो एव तान्यनुव्याख्यास्यन्ते । रससंसर्गविकल्पचिस्त- कासमदः । पोटगलो होगलः । सुयवी कारवेलकः । सुमना रो होपामपरिसस्न्येयः, समवेतानां रसानामंशा- जाती। सौमनस्यायनी जातिकलिका, जातिकोपो था । शाल्म- शवलविकल्पात्तिबहुत्वात् । तस्माद्र्व्याणां चैकदेश- लिको रोहडकः, खल्पशाल्मलिर्वा । भद्रपर्णी भादाली । मुदाहरणार्थ रसेप्वनुविभज्य रसैकैकश्येन रसकै- एलापणी रास्ता । उद्दालो बहुवारः । गोपी शारिया । वर्ति- वल्येन च नामलक्षणार्थं पडास्थापनस्कन्धाः समू- क्रिया वर्तिरूपदीर्घभक्ष्यकरणम् । तत्र 'आरग्वधादि' 'मध्वा- हरसतोऽनुविभज्य व्याख्यास्यन्ते ॥ २० ॥ दि' पृथग्वर्गकरणं प्रायः समानगुणतां विच्छेदपाठेन दर्शयितुं भूयिष्टकल्पानीति बहुप्रयोगाण्यभिप्रायप्रयोज्यानि च कृतम् । कल्पनं कल्पः प्रयोग इत्यर्थः । उत्तरकालमिति , इष्टश्चानतिसंक्षेपवित्तरोपदेश इत्यनतिसोपविस्तरतः शाने कल्पस्थाने ॥१८॥ कथनमिदम् , इष्टं च केवलं ज्ञानमतिसंक्षेपविस्ताराभिधानेऽपि विरेचनद्रव्याणि तु श्यामानिवृत्चतुरङ्गुल- यदुक्तम् “तस्यापि यथा सामान्येनावस्थाज्ञानं भवति, तंद- 'तिल्लकमहावृक्षसप्तलाशङ्गिनीदन्तीद्रवन्तीनां क्षीर- पीष्टम्" ग्रन्थकर्तुः श्रोतुश्चेत्यर्थः । तस्मादसत एवेति रस मूलत्वपत्रपुष्पफलानि यथायोगं तैत्तैः क्षीरमू- | प्राधान्येनोद्दिश्य रसाश्रयद्रव्यस्यानतिसंक्षेपविस्तारोपदेशेनेल- लत्वपत्रपुष्पफलैर्विक्लिप्ताविक्लिप्तैरजगन्धाश्वग- थैः । तानीलास्थापनोपयोगीनि द्रव्याणि । अत्र च रसद्वारा न्धाजङ्गीक्षीरिणीनीलिनीलीतककपायैश्च, प्रकी- निर्देशेऽपि रससंसर्गस्यातिवहुत्वेन च कृत्स्नद्रव्यनिर्देशवद्रत- योदकीर्यामसूरविदलाकम्पिल्लकविडङ्गगवाक्षीक- संक्षेपता स्यादिति कृला पड्भी रसैनिर्देशः कर्तव्यः । आस्था- पायैश्च, पीलुपियालमृद्धीकाकाश्मर्यपरूपकवदर- पनोपयोगीनि द्रव्याणि दर्शयन्नाह-रसेत्यादि । उदाहरणार्थ- दाडिमामलकहरीतकीविभीतकवृश्चीरपुनर्नवावि- मिति मधुरादिरसस्याधारभूतस्य द्रव्यस्योदाहरणार्थम् । रसे- दारिगन्धादिकपायैश्च, शीधुसुरासौवीरकतुपोद- प्वनुविभज्येति रसेपु मधुरादिषु द्रव्याणानेकदेशमाधारतयो- कमैरेयमेदकमदिरामधुमधूदकधान्याम्लकुवलबद- पदिश्येत्यर्थः । रसकैवल्येनेति रससंसर्गत्वेन । नामलक्षणार्थ रखजूंरकर्कन्धुसीधुभिश्च दधिदधिमण्डोदश्वि- | पडास्थापनस्कन्धा इति साक्षादुक्तानां जीवकादीनां नामार्थम् द्भिश्चगोमहिष्यजावीनांचक्षीरमूत्रैर्यथालाभं यथेष्टं तथा, अनुतानां मधुरादिद्रव्याणां तज्जातीयत्वेन लक्षणेना- स्थापनयोगिद्रव्यसमूहा व्याख्यास्यन्त इति । किंवा, नामल... वाप्युपसंस्कृत्य घर्तिक्रियाचूर्णासवलेहस्नेहकपाय- | क्षणार्थमिति नामज्ञानार्थम् । समूहरसतोऽनुविभज्येति अनुक्तं मांसरसथूपकाम्बलिकयचागूक्षीरोपधेयान् . मोद च मधुरादिरसतया निर्दिश्येत्यर्थः ॥ २० ॥ यत्तु पड्डिधमास्थापनमेकरसमित्याचक्षते भिप- १ शाईष्टा काकजना विकसवनीति लोके, काकमाचीत्यन्ये, अन्येतु शाईटा काकतिक्ता गौरवर्तुलावगुण्ठिनफला चिरपोटिकेति जस्तदुर्लभतम संसृष्टरसभूयिष्ठत्वाद्व्याणाम् । प्रसिद्धा; शशल्पकेति पूर्वदेशे, काकादनात्यपरे सा च गुआत तस्मान्मधुराणि च मधुरप्रायाणि च मधुरविपा- प्रतिद्धति निघंटुः । शाष्टिा काकजङ्घाकाइनीतिख्यातेति. भाषायां । १ भक्ष्यप्रकारान् यथोक्ताननुविधायेति पाठान्तरन् । २ क्षीरोपनेयानिति पाठान्तरम् । भतरमिति पाठान्तरम् । २