पृष्ठम्:चरकसंहिता (आयुर्वेददीपिकाव्याख्यासमेता).pdf/३१३

एतत् पृष्ठम् अपरिष्कृतम् अस्ति

अध्यायः ८ चक्रदत्तव्याख्यासंवलिता। २७९ कानि च मधुरप्रभावानि च मधुरस्कन्धे मधुरा- | वा मोरटं मूर्वा । संही वन्दाकः । मधुकपुष्पी मधुकभेदः । ण्येव कृत्वोपदेक्ष्यन्ते तथेतराणि द्रव्याण्यपि । मधूलिका मर्कटहस्ततृणम् । राजादनं वेडलिकीति ख्यातम् । तद्यथा जीवकर्षभको जीवन्ती वीरा तामलकी का- कशेरुः चिचोदकः । राजकशेरुः कशेरुभेदः । शीतपाकी कोली क्षीरकाकोली भीरु मुद्गपर्णी मापपर्णी शा-शीतला । ओदनपाकी नीलझिंटी । कृप्यनोका बलाभेदः । लपर्णी प्रक्षिपर्ण्यसनपर्णी मधुपर्णी मेदा महामेदा द्वारदा शाकतरुः । भारद्वाजी वनकार्पासी । धनत्रपुपी बृह- दारुकर्कटगृङ्गी नाटिका छिन्नरुहा च्छत्रा- स्फला गोडंबा । अभीरुपत्री शतावरीभेदः । कुलिझाक्षी तिच्छना श्रावणीमहाश्रावणीअलम्बुपासहदेवावि- पेटिका, कुलिझापाठपक्षे उचदा । क्षीरवाली क्षीरलता । श्वदेवाशुक्लाक्षीरशुक्लावलातिवलाविदारीक्षीरवि-कपोलवाली कवडभेज़ इति ख्याता,। कपोतवाली सूक्ष्मैला । दारीक्षुद्रसहामहासहाऋषयगन्धाऽश्वगन्धावृश्ची- सोमवाली सोमलता 1 गोपवाटी अनन्तमूलम् । मधुबाली रपुनर्नवावृहती कण्टकारिकोखुकमोरटश्वदंष्ट्रा | यष्टीमधुभेदः ॥ २०१॥ संहां शतावरी शतपुप्पा मधुकपुप्पी यष्टी आम्राम्रातकलिकुचकरमर्दवृक्षाम्लाम्लवेतस. भधु मधुलिका मृद्रीकाखजूरपरूपकाऽऽत्मगुप्ता | कुवलबदरदाडिममातुलुङ्गगण्डीराऽऽमलकनन्दीत- पुष्करवीज कशेरु राजकशेरु राजादन काल- | कशीतकत्तिन्तिण्डीकदन्तशठैरावतककोशाम्रधन्व- मृतककाश्मर्यशीतपास्योदनपाकी तालखर्जूरमुस्त- नानां फलानि, पत्राणि चाम्रातकाश्मन्तकचाङ्गेरी- कैविक्षुवालिका दर्भकुशकाशशालि गुन्द्रेत्कटक । णां च चतुर्विधानां चाम्लिकानाम् , द्वयोश्च कोल- शरमूल राजक्षवकर्ण्यप्रोक्ता द्वारदा भारद्वाजी योश्वामशुष्कयोईयोश्चैव शुष्काम्लिकयोम्यार वनत्रपुण्यभीरुपत्री हंसपादी काकनासिका कु- ण्ययोश्चासवद्रव्याणि च सुरासौवीरकतुपोदकमै लिङ्गाक्षी क्षीरवल्ली कपोलवल्ली कपोतवल्ली सो- | रेयमेदकमदिरामधुशुक्तशीधुदधिधिमण्डोदश्वि- मवल्ली गोपवल्ली मधुंवल्ली चेति, एपामेवंवि- धान्याम्लादीनि च, एपामेवंविधानामन्येषां चाम्ल- धानामन्येषां च मधुरवर्गपरिसंख्यातानामौपधद् वर्गपरिसंख्यातानामौपधद्रव्याणां छेद्यानि खण्ड- व्याणां छेद्यानि खण्डशंश्छेदयित्वा भेद्यानि चा- | शश्छेदयित्वा भेद्यानि चाणुशो भेदयित्वा वैः णुशो भेदयित्वा प्रक्षाल्य पानीयेन सुप्रक्षालि: स्थिराण्यवसिच्य साधयित्वोपसंस्कृत्य यथावत्तै- तायों स्थाल्या समारोप्य पयसाझुदकनाभ्या- सिच्य साधयेा सततमुपघट्टयस्तदुपयुक्तभूति वातविकारिणे विधिशो विधिवद्दद्यादिति लवसामस्तुमजलवणफाणितोपहितं सुखोणं यिष्ठेऽम्भसि, गतरसेष्वौपधेषु पयसि चानुपदुग्धे | अम्लस्कन्धः ॥ २०॥२॥ स्थालीमपहत्यं सुपरिपूतं पयः सुखोष्णं घृततैल- लवणवसासजफाणितोपहितं वस्ति वातविकारिणे अम्लस्कन्दे नन्दीतकः कपरनन्दी । शीतकोऽम्बुलोठकः। विधिज्ञों विधिवद्दद्यात् । शीतं तु मधुसर्पिामु | ऐरावतो नागरङ्गम् ; अम्लिका कन्दप्रधाना कामरूपे प्रसिद्धा, पसंसृज्य पित्तविकारिणे विधिवद्दद्यादिति मधु- अम्लिकाभेद एवेत्याहुः । द्वयोश्चेत्यादि । द्रवैः स्थिराणीति नरस्कन्धः॥ २०११॥ द्रवमन्जनात् स्थिरभूतानीत्यर्थः ॥ २०१२ ॥ सैन्धवसौवर्चलकालविड्पाक्यानूपकुंप्यवाल- अयं च मधुरादिरसेन द्रव्यगणनिर्देशः, मधुरादिरसेन मधुरादिरसद्रव्यगणनिर्देशो मधुरायेकरसस्यैव द्रव्यस्य संग्रहो | कैलमौलकसामुद्ररोमकौद्भिदौपरपाटेयकंपांशुजा- यथा परैराख्यायते, तथाऽस्माभिरपीध्यते, किंतु, यदपि न्येवंमकाराणि चाल्यानि लवणवर्गपरिसंख्यातानि, रसान्तरे सत्यपि मधुरादिप्रधानम् , यद्वा द्रव्यं मधुरादिकार्य- | एतान्यम्लोपहितान्युप्णोदकोपहितानि वा स्नेह- कारि विपाकप्रभावार, तदपि मधुरादिगण एवासाभिः वन्ति सुखोष्णं यस्ति वातविकारिणे विधिको पठनीयमिति दर्शयन्नाह यत्त्वित्यादि । आस्थाप्यतेऽनेनेत्या-विधिवद्दयादिति लवणस्कन्धः ॥ २०१३ ॥ स्थापनं जीवकादि-द्रव्यम् । एकरसमिति-शुद्धैकरसम् । मधुर पिप्पलीपिप्पलीमूलहस्तिपिप्पलीचव्यचित्रक- प्रायाणीत्युत्कृष्टमधुररसानीति । एवमम्लस्कन्धादिण्वम्लादी- झवेरमरिचाजमोदाकविडङ्गतुंदुरुपीलुतेजोस्विन्ये- न्यपि बोध्यानीति. 'तथेतराणि'. इतिपदेन दर्शयति । भीरु लाकुष्टभल्लातकास्थिहिङ्गुकिलिममूलकसर्पपलशुन- जालान्धरं. शाकम् । असनपर्णी अपराजिता. मधुपर्णी कराशिकमधुरशिकखरपुष्पभूस्तृणसुमुखसुर- विककृतम् । छना कोकिलाक्षः । अतिच्छता अरुणकोकिला- सकुठेरकार्जकगण्डीरकालमालकपर्णासक्षवकफ क्षः । महाश्रावण्यलम्बुपा । शुक्ला शर्करा । क्षीरशुक्ला निवृत्। णिज्जकक्षारसूत्रपित्तानामेवंविधानां चान्येषां क- क्षुद्रसहा कुमारी । भद्रण्यगन्धा ऋष्यजाङ्गलकी, बलाभेदो। टुकवर्गपरिसंख्यातानामौषधद्रव्याणां छेद्यानि ख- .