पृष्ठम्:चरकसंहिता (आयुर्वेददीपिकाव्याख्यासमेता).pdf/३१४

एतत् पृष्ठम् अपरिष्कृतम् अस्ति

२८० चरकसंहिता। [विमानस्थानम् ण्डशश्छेदयित्वा भेद्यानि चाणुशो भेदयित्वा गो- शालभेदः । कुम्भी कुम्भीक इति ख्याता । विसं करहार्टः । मूत्रेण सह साधयित्वोपसंस्कृत्य यथावन्मधुतैल- | मृणालं मृणालनाडिका । तालखर्जूरतरुणामिति तालखर्जूर- लवणोएहितं सुखोणं वस्ति श्लेष्मविकारिणे विधि-वृक्षाणामित्यर्थः । तत्र च स्कन्धेषु यद्व्यं स्कन्धद्वये पठ्यते, ज्ञो विधिवद्दयादिति कटुकस्कन्धः ॥ २०१४ ॥ तदुभययुक्तत्वेन उभयनापि योगीति ज्ञेयम् ॥२०१३-२०१६॥ चन्दननलदकृतमालनक्तमालनिचतुवुरुकुटजह तत्र श्लोकाः। रिद्रादारुहरिद्रामुस्तमूर्वाकिराततिक्तककटुकरोहि-पड्वर्गाः परिसंख्याता य एते रसभेदतः। णीत्रायमाणाकारवेल्लिकाकरीर-करवीरकेवुकक आस्थापनमभिप्रेत्य तान्विद्यात्सार्वयौगिकान्॥२०॥७॥ 'ठिल्लकवृषमण्डूकपर्णीकर्कोटकवार्ताकुकर्कशकाक- सर्वशो हि प्रणिहिताः सर्वरोगेषु जानता। तमाचीकाकोडुम्बरिकासुपव्यतिविपापटोलकुल सर्वान रोगानियच्छन्तियेभ्य आस्थापनं हितम्२०१८ कपाठागुडूचीवेत्रामवेतसविकङ्ककतसोमवल्कस सार्वयौगिकानिति सर्वेष्वास्थापनसाध्येषु रोगेपु वातव्या- तपर्णसुमनार्कावल्गुजवातगरागुरुवालकोशीरा- धिज्वरगुल्मादिपु यथोक्तदोपसंवन्धे सति यौगिकानित्यर्थः । णामवम्विधानां चान्येषां तिक्तवर्गपरिसंख्याता- | एतदेव विवृणोति--सर्वशो हीत्यादि । सर्वश इति समस्तवर्ग- नामोपधद्रव्याणां छेद्यानि खण्डशश्छेदयित्वा गार्धवर्गेण यथालाभेन वा ॥ २०१७-२०१८ ॥ भेद्यानि चाणुशोभेदयित्वाप्राक्षाल्य पानीयेनाभ्या- येषां येषां प्रशान्त्यर्थं ये ये न परिकीर्तिताः। सिच्य साधयित्वोपसंस्कृत्य यथावन्मधुतैललव- व्यवर्गा विकाराणां तेषां ते परिकोपनाः ॥२०१९ ॥ णोपहितं सुखोष्णं वस्ति श्लेष्मविकारिणे विधिशो | इति षडास्थापनस्कन्धा रसतोऽनु- विधिवद्दद्यात् । शीतं तु मधुसर्पिामुपसंसृज्य विभज्य व्याख्याताः ॥२०॥१०॥ पित्तविकारिणे विधिज्ञो विधिवद्दद्यादिति तिक्त- इदानीं सर्ववर्गाणां सर्वास्थापनसाध्यरोगेषु यौगिकत्वं स्कन्धः॥२०॥५॥ यदुक्तम् , तन ज्वरे कटुकवर्गणास्थापनं पित्तकरसात् ज्वरं प्रियग्डनन्ताम्रास्थिअम्बष्ठकीकालोनमोचरस- वर्धयति, कफमेव हरति । तेन, दोपविशेषेणास्थापनविशेषार्थ समाधातकीपुप्पपझपझकेशरजम्बाम्रत्वक्प्लक्षव- | सर्वगणानां यौगिकलमेतदुक्तम् , किंतु सामान्येन सर्वास्था- टकपीतनोडुम्बराश्वत्थभल्लातकाश्मन्तकशिरीषपु- | पनरोगहितलम, दोपविशेषेषु तु तत्राननुगुणवर्गस्य प्रयो- प्पशिशपासोमवल्कतिन्दुकपियालवदरखदिरसप्त- | गस्य निषेध एवेति दर्शयन्नाह-येपामित्यादि । येषामिति पर्णाऽश्वकर्णस्यन्दनार्जुनारिमेदैलवालुकपरिपेलव- वातादिविकाराणामुक्तानामिह । तत्र वातहरस्कन्धः न कफ- कदम्बशल्लकीजिङ्गिनीकाशकशेरुकराजकशेरुकट्- प्रशान्त्यर्थमुक्तः । तेन, कफवर्धकः । एवमम्लादिवर्गप्वपि फलवंशपझकाशोकशालधवसर्जभूर्जशणखरपुप्पा- ज्ञेयम् । किंवा, सार्वयौगिकानित्यनेनोक्तानां वर्गाणां समा- पुरशमीमाठीकवरकतुङ्गाऽजकर्णस्फूर्जकविभीत सव्यासयोगेन सकलास्थापनसाध्यरोगहरखमुच्यते, न प्रत्ये- ककुम्भीपुष्करवीजविसमृणालतालखर्जूरतरूणा कम् । प्रत्येकं तु वर्गाणां साध्यत्वेनानुक्तरोगकमलमुच्यते नामेवंविधानां चान्येपां कपायवर्गपरिसंख्याताना- 'तेषाम्' इत्यादिना ॥ २०॥९-२०१०॥ मौषधद्रव्याणां छेद्यानि खण्डशश्छेदयित्वा भेद्यानि तेभ्यो भिपग्वुद्धिमान् परिसंख्यातमपि यद्यद्रव्य- चाणुशो भेदयित्वा प्रक्षाल्य पानीयेनाभ्यासिच्य भयौगिकं मन्येत, तत्तदपकर्षयेत्, यद्यच्चानुक्तमपि साधयित्वोपसंस्कृत्य यथावन्मधुतैललवणोपहितं | यौगिकं वा मन्येत, तत्तद्विदध्यात् । वर्गमपि वर्ग- सुखोपणं वस्ति श्लेष्मविकारिणे विधिज्ञो विधिव-जोपसंसृजेदेकमेकेनानेकेन वा युक्तिं प्रमाणीकृत्यः । ह्यादिति । शीतं तु मधुसर्पिामुपसंसृज्य पित्त- प्रचरणमिव भिक्षुकस्यै । वीजमिव कर्पकस्य सून विकारिणे विधिज्ञो विधिवद्यादिति कपाय- | बुद्धिमतामल्पमप्यनल्पज्ञानायतनं भवति । तस्मा- स्कन्धः॥२०१६॥ इद्धिमतामूहापोहविसर्गः। मन्दबुद्धस्तु यथोक्ता- कूप्यादयो लवणभेदा देशान्तरप्रसिद्धाः। तेन, देशान्त. रीयात्तदर्था ज्ञातव्याः । रोमको रुसानदीभवः। तेजस्विनी १'हस्वहठः' इत्यतितमीचीनः पाठः लिपिकारप्रामादिकः । तेजोवती । किलिमं देवदारु । तिक्तवर्गे कर्कशः पटोलभेदः । तेन, तमुपेक्ष्यात्र 'करहाटः शिफाकन्दः' इत्यमरवचनमनुसृत्य कपायवर्गे सप्तपर्णः पियालसालः । परिपेलवं कैवर्तमुस्तकम् । 'करहाटः' इति साधीवान् पाठः प्रकल्प्य संनिवेशितः । अतोत्र जिमिनी खनामाझ्याता । माठीको देवदारुः । अजकर्णः विसं करहाटः पद्ममूलमित्वर्थोऽबसेयः । २ रोगहरत्वमिति ३ ब्राह्मणस्येति पाठान्तरम् । ४ वितर्फ इति १ वरेति पाठान्तरन् । पाठान्तरम् । पाठान्तरम्।