पृष्ठम्:चरकसंहिता (आयुर्वेददीपिकाव्याख्यासमेता).pdf/३१५

एतत् पृष्ठम् अपरिष्कृतम् अस्ति

अध्यायः ८ चक्रदत्तव्याख्यासंवलिता। २८१ नुगमनमेव श्रेयः । यथोक्तं हि मार्गमनुगच्छन् भि- ग्रहण भयत्येव । यदुक्तं सुश्रुते "निप्पत्तेस्तद्गुणत्वाच तैलत्व- पक्क् संसाधयति वा कार्यमनतिमहत्त्वाद्वा निपा- | मितरेष्वपि" इति ॥ २१ ॥ तयत्यनतिहस्वल्वादुदाहरणस्येति ॥ २०॥११॥ शिरोविरेचनद्रव्याणि पुनरपामार्गपिप्पलीमरि- संप्रत्युत्तवर्गेषु व्याघ्यादिपर्यालोचनया-यौगिकलभपेक्ष्य | चविडङ्गशिशिरीपतुम्बुरुपिल्वजाज्यजमोदाचार्ता- यौगिकप्रक्षेपमयौगिकोद्धरणं च दर्शयन्नाह---तेभ्य इत्यादि । कीपृथ्वीकैलाहरेणुकाफलानि च, सुमुखसुरसकुठे- 'बुद्धिमान्' इतिपदेन, बुद्धिमतैव प्रक्षेपोद्धारी गणे कर्तव्यो, रकगण्डीरकालमालकपर्णासक्षवकफणिजकहरि- नाल्पबुद्धीनां तहापोहकरणे सामर्थ्यमिति दर्शयति-युक्ति द्राश्टङ्गबेरमूलकलशुनतर्कारीसर्पपपत्राणि च, अर्का- प्रमाणीकृत्येति । अहं प्रमाणीकृत्येत्यर्थः। प्रवरणं भिक्षामूलं तण्डुलादि पानस्थम् । ननु मन्दबुद्धेः कथं यथोक्तानुगमनम् ? लर्ककुष्टनागदन्तीवचामार्गीश्वेताज्योतिष्मतीगवा- यथोक्तमयौगिकमूहेन बुद्धिमन्तः प्रपद्यन्ते, तत्रैव तन्मन्दधीः | क्षीगण्डीरपुप्पीवृश्चिकालीवयस्थातिविपासूलानि प्रयुझानो न कथमनर्थमायहेदित्याह---यथोक्तं हीलादि । अन- | च, हरिद्राश्टङ्गवेरमूलकलशुनकन्दाश्च, लोभ्रमदन- तिमहत्त्वाद्वा निपातयतीत्यनेन, मन्दबुद्धिर्यथोक्तमाचरति सप्तपर्णनिवार्कपुष्पाणि च, देवदार्वगुरुसरलशल्ल- ज्जहं विना, न चातिव्यापद्भवतीति दर्शयति । यतः शास्त्रे हि कीजिङ्गिन्यसनहिनिर्यासाश्च, तेजोवतीवरा गु. यो विधिर्यत्रोक्तः, स प्रायो यौशिक एव भवति तत्र, तत्रापि दीशोभाजनकबृहतीकण्टकारिकात्वच इति शिरो- शरीरादिभेदेन यौगिकः, तत्रापि स्तोकमात्रेण यौगिक इत्यर्थः । विरेचनं सप्तविधं फलपत्रमूलकन्दपुप्पनिर्यासत्व- अनतिहखलादुदाहरणस्येति शाल्ने उदाहरणस्य विधेरनति- सढेपादित्यर्थः । एतेन तोकं रोगसाधनोदाहरणं स्यात् , गाश्रयभेदात् । लवणकटुतिक्तकपायाणि चेन्द्रियो- ऊह्यमेव वा भवतु, तदा मन्दबुद्धिः साक्षादुदाहरणविषया- पशयानि तथापराण्यनुक्तान्यपि द्रव्याणि यथायो- ज्ञानात् स्वयं ऊहाक्षमत्वाच न रोगशान्तिलक्षणं कार्य कर्तुं गविहितानि शिरोविरेचनार्थमुपदिश्यन्ते इति ॥२२ क्षमः स्यात् । यतो [दाहरणांनि बहूनि । तेन तैरेवोदाहर- पारिशेष्याच्छिरोविरेचनान्याह-शिरोविरेचनेत्यादि । फला- णात्मकप्रयोगैस्तत्साध्यत्वेनोक्तव्याधीन् साधयतीति युक्तम् । नि चेति 'च'कारेण तदुक्तं द्रव्यमजोपयोगं च दर्शयति । तेन इमौ चाचापोद्धारौ गणेषु मध्ये गणोक्तद्रव्ये प्रायो ज्ञेयो । यदु शिग्रोर्वक्ष्यमाणे त्वगुपयोगश्च भवति । एवमन्यत्राप्युदाहा- के सुश्रुते-"गणोकमपि यद्रव्यं भवेद्याधावयौगिकम् ।। यम् । सुमुखादयः पर्णासभेदाः । गण्डीरपुष्पी शमठः । तदुद्धरेत्प्रक्षिपेत्तु यन्मन्येद्यौगिकं तु तद्" इति । ये तु संयोगमहिम्ना कार्यकारकाः प्रयोगा अगस्त्यहरीतक्यादयः, यानि लवणादीनि नेन्द्रियोपघातकानि, तान्येव शिरोविरेचने चयस्था ब्राह्मी । वराझं गूढत्वक् । इन्द्रियोपशयानीत्यनेन, तेप्वाघापोद्धारौ न कर्तव्यौ । एवमेव चार्थमभिप्रेत्योक्तं सुश्रुते योज्यानि तथापराणीति मधुराम्लकपायाणि शिरोविरेचने "एप चागमसिद्धत्वात्तथैव फलदर्शनात् । मन्त्रवत्संप्रयोक्तव्यो यौगिकानि ॥२२॥ न मीमांस्यः कथंचन" ॥ २०॥११॥ अथ ग्लोकाः। अतःपरमवासनद्रव्याण्यनुव्याख्यास्यन्ते । अनु- वासनं तु स्नेह एव । हस्तु द्विविधः ला लक्षणाचार्यशिष्याणां परीक्षाकारणं च यत् । रात्मको जङ्गमात्मकश्च, तन्त्र स्थावरात्मकः हः अध्येयाध्यापनविधिः संभापाविधिरेव च ॥ तैलमतैलं च । तद्वयं तैलमेव कृत्वोपदिश्यते, सर्व | षड्भिानानि पञ्चाशद्वादमार्गपदानि च । तस्तैलप्राधान्यात् । जङ्गमात्मकस्तु वसा मजा पदानि दश चान्यानि कारणादीनि तत्वतः॥ सर्पिरिति । तेषां तु तैलवंसामजसर्पिपां यथापूर्व संप्रश्नश्च परीक्षादिर्नवको वमनादिषु । श्रेष्ठं वातन्लेष्मविकारेण्चनुवासनीयेषु, यथोत्तरंतु | भिपग्जितीये रोगाणां विमाने संप्रकाशितः ॥२३॥ पित्तविकारेषु, सर्वएव वा सर्वविकारग्वपि च संग्रहे लक्षणाचार्यशिष्याणामिति शास्त्राचार्यशिष्याणां योगमुफ्यान्ति संस्कारविशेषादिति ॥ २१ ॥ परीक्षा । लक्षणं हि शास्त्रमुच्यते । कारणं च यदिति शास्त्रा- क्रमप्राप्तमनुवासनद्रव्यमाह-अतःपरमित्यादि । तत्र तैल-दिपरीक्षाकारणं च यदित्यर्थः, “एतदेवंभूतं शास्त्रममलइया- , मिति तैलभूतं संपेपलेहादि । तैलप्राधान्यादिति स्थावरनेहेषु | दित्यः" इत्यादिशास्नपरीक्षाकारणम् । आचार्यपरीक्षाकार- तिलतैलस्यैव प्राधान्याद् । एतेन तैले यो विधिः, स सार्य- णम् "एवंविधो ह्याचार्यः" इत्यादि । शिष्यपरीक्षाकारणं तु पादौ बोद्धव्यः, 'तैल'शब्देन तु सार्यपादीनामिह ग्रहणम् । अध्याप्यमध्यापयन् ह्याचार्यः' इत्यादि । अध्येयमध्येत. तिलभवस्नेहस्य प्राधान्यप्रख्यापनार्थ 'तैल'शब्देन सार्पपादीनां | व्यम् , तस्य विधिरध्ययनविधिरेव ॥ २३ ॥ ३६