पृष्ठम्:चरकसंहिता (आयुर्वेददीपिकाव्याख्यासमेता).pdf/३१६

एतत् पृष्ठम् अपरिष्कृतम् अस्ति

२८२ चरकसंहिता । [विमानस्थानम् बहुविधमिदमुक्तमर्थजातम् इदमुक्तमर्थजातमिति लक्षणाचार्यशिष्यपरीक्षारूपमर्थजा, बहुविधवाक्यविचित्रमर्थकान्तम् । तमुताम् । अर्थकान्तमिति यथा संवद्धार्थतादिना गुणेन वहुविधशुभशब्दसन्धियुक्तम् कमनीयार्थ भवति तथोक्तमित्यर्थः । शब्दस्य वाक्ययोजनं बहुविधवादनिषूदनं परेपाम् ॥ २४ ॥ शब्दसन्धिः । दोपादीनामित्यादिना विमानस्थानार्थ संग्रह इमां मति बहुविधहेतुसंश्रयाम् करोति । हेतुमदित्युपपत्तिमद्यथा भवति, तथा दोपादिमाना- विजशिवान्परमतवादसूदुनीम् । दित्यर्थः, निरुक्तानीति निरुह्योक्तानि । निरुक्तिश्च दोपादयो न सजते परवचनावमर्दनै- विशेपेण मीयन्त एमिरिति विमानानि ॥ २४-२६ ॥ न शक्यते परवचनैश्च मर्दितुम् ॥ २५ ॥ इति महामहोपाध्याय श्रीमञ्चरकचतुराननचक्रपाणिदः दोषादीनां तु भावानाम् सर्वेपामेव हेतुमत् । तविरचित्तायां चरकतात्पर्यटीकाग्रामायुर्वेददीपि- मानात् सम्यग्विमानानि निरुक्तानि विभागशः २६ कायां रोगसिपग्जितीयविमानव्याख्या ॥ इत्यग्निवेशकृते तन्ने चरकप्रतिसंस्कृते रोगभिषग्जितीयविमानं नामाष्टमोऽध्यायः॥ इति श्रीमचकचतुराननचक्रपाणिदत्तविरचितायुर्वेद- इत्यग्निवेशकृते तन्ने चरकप्रतिसंस्कृते । दीपिकायां चरक्रतात्पर्यटीकायां विमानस्था- अनेनावधिना स्थानं विमानानां समर्थितम् ॥ नव्याख्या समाप्ता ॥