पृष्ठम्:चरकसंहिता (आयुर्वेददीपिकाव्याख्यासमेता).pdf/३१७

एतत् पृष्ठम् अपरिष्कृतम् अस्ति

शारीरस्थानम् । प्रथमोऽध्यायः। दिना, तथा "चतुर्विशतिकभेदभिन्नश्च कर्मपुरुष एव शरीरी पाच्यः।" "चेतनाधातुरप्येकः स्मृतः पुरुषसंज्ञकः" इत्यने- अथातः कतिधापुरुपीयं शारीरं व्याख्यास्यामः॥१॥ नात्मैव शरीररहितः पुरुपशब्दार्थत्वेन वाच्यः । पुरुपधार- इति ह माह भगवानात्रेयः ॥२॥ णाद्धातुः । तेन, धातुभेदेनेति पुरुपधारणार्थभेदेन । धीम- अग्निवेश उवाच- निति विशेपेण य एव धीमान् , स एव पुरुपभेदादिकमिम कतिधा पुरुषो धीमन् ! धातुभेदेन भिद्यते । वक्ष्यमाणं सुसूक्ष्मं वक्तुं समर्थ इति दर्शयति । पुरुपः कारणं पुरुपः कारणं कस्मात् प्रभवः पुरुपस्य कः॥१॥ फरमादिति कस्माद्धेतोः पुरुषः संसारे प्रधानं स्थायिकारण- किमको झः स नित्यः किं किमनित्यो निदर्शितः। मित्यर्थः। प्रभवलस्मादिति प्रभवः कारणम् । योनिविति प्रकृतिः का विकाराः के किं लिङ्गं पुरुपत्य च ॥२॥ जातिः । सर्वां इति परपुरुषगता अपि । क्षेत्रज्ञ आत्मा । निस्क्रियं च स्वतन्त्रं च वशिनं सर्वगं विभुम् । क्षेत्रमव्यक्तवर्जितं सर्व वक्ष्यमाणम् । ज्ञेयमिलादि।-असति वदन्त्यात्मानमात्मज्ञाः क्षेत्रज्ञ लाक्षिणं तथा ॥३॥ क्षेत्रे क्षेत्रज्ञानाभावान्न क्षेत्रनलमुपपद्यते इति भावः । साक्षि- निष्क्रियस्य क्रिया तस्य भगवन् विद्यते कथम्। भूत इति साक्षिसदृशः । विशेपो वेदनाकृत इति पुनादिज्ञान- स्वतन्त्रश्चेदनिष्ठासु कथं योनिपु जायते ॥४॥ रूपवेदनाजनितो हर्षादिविशेष इत्यर्थः । तिसृणामिति अती- घशी यद्यसुखैः कसाझाचैराकम्यते बलात् । तानागतवर्तमानानां दुःखरूपाणां मध्ये कां चिकित्सति । सर्वाः सर्वगतत्वाञ्च वेदनाः किंन वेत्ति सः॥५॥ अतीतामिलादी 'किं'शब्दोऽध्याहार्यः । तेन, किमतीतां न पश्यति विभुः कस्मात् शैलकुख्यतिरस्कृतम् । चिकित्सति, कि वर्तमानाम् , किंया भविष्यतीमिति योज्यम् । क्षेत्रज्ञः क्षेत्रमथवा कि पूर्वमिति संशयः॥६॥ स्थान नास्तीति क्षणिकत्वेन चिकित्सायाः प्रवृत्तियोग्यकाला- हेयं क्षेत्रं विना पूर्व क्षेत्रो हि न युज्यते । वस्थानं नास्ति । वेदनानां कारणमधिष्ठानं च यद्यपि दीर्घ- क्षेत्रं चं यदि पूर्व स्यात् क्षेत्रज्ञः त्यादशाश्वतः ॥७॥ श्रीवितीयेऽप्युक्तम् । तथापीह प्रकरणवशाद्विशेषप्रतीत्या- साक्षिभूतश्च कस्यायं कर्ता ह्यन्यो न विद्यते । काया च विशिष्टाः पुनः प्रश्नाः । प्रश्नार्धाश्चामी उत्तरतन्त्रे- स्यात्कथं चाविकारस्य विशेपो वेदनाकृतः ॥८॥ णाचार्येण प्रपश्चनीया इति तनैव व्याकरणीयाः ॥ १-१३॥ अथ चार्तस्य भगवंस्तिसृणां काञ्चिकित्सति । खादयश्चेतनापष्ठा धातवः पुरुषः स्मृतः। अतीतां वेदनां वैद्यो वर्तमानां भविष्यतीम् ॥९॥ चेतनाधातुरप्येकः स्मृतः पुरुषसंज्ञकः ॥ १४ ॥ भविप्यन्त्या असंप्राप्तिरतीताया अनागमः। सांप्रतिक्या अपि स्थान नास्त्यतः संशयो हातः॥१०॥ खादय इत्यादि।-खादयः "सं वायुरनिरापः क्षिति- कारणं वेदनानां किं किमधिष्ठानमुच्यते । तथा” इति वक्ष्यमाणाः, चेतनायष्टी इत्यत्रैय 'चेतना' क चैता चेदनाः सर्वा निवृत्ति यान्त्यशेपतः ॥ ११॥ शब्देन चेतनाधारः समनस्क आत्मा गृह्यते । खादिग्रहणेन सर्वचित् सर्वसंन्यासी सर्वसंयोगनिःसृतः । चेन्द्रियाणि सादिमयान्यवरुद्धानि । अयं च 'वैशेषिकदर्शन- एका प्रशान्तो भूतात्मा कैलिबैरुपलभ्यते ॥ १२ ॥ परिगृहीतः चिकित्साशास्त्र विषयः पुरुपः । अयमेव “पञ्चम- इत्यग्निवेशस्य कचः श्रुत्वा मतिमतां वरः। हाभूतशरीरिसमवायः पुरुषः” इत्यनेन सुश्रुतेनाप्युक्तः । सर्व यथावत् प्रोवाच प्रशान्तात्मा पुनर्वसुः॥ १३॥ स्मृत इति परिभाषया पूर्वाचार्याणामप्ययं 'पुरुष'शब्दवा- - निदानस्थाने ज्ञातहेलादिना तथा विमाने प्रतीतरसदोप- च्योऽभिप्रेतो नास्सत्कल्पित इति दर्शयति । पुरि शरीरे शेते मानेन कर्तव्यचिकित्साधिकरणं शरीरं ज्ञातव्यं भवति ।। इति व्युत्पत्त्या य आत्मा 'पुरुप'शब्देनोच्यते, तमाह चेत- यतोऽप्रतिपन्नेऽशेषविशेषतः शरीरे न शरीरविज्ञानाधीना चिकित्सा साध्वी भवति । अतः शरीरं कारणोत्पत्तिस्थिति १ भेदाविकमिदमिति पाठान्तरम् । २ सर्वपुरुपगता अपीति वृद्ध्यादिविशेपैः प्रतिपादयितुं शारीरं स्थानमुच्यते । अत्रापि पाठान्तरम् । ३ इत्यर्थ इति पाठान्तरन् । ४.वर्तमानामित्यादि चात्यन्तदुःखोपरममोक्षकारणचिकित्सोपयुक्तपुरुषभेदादिप्रति- । योन्यमिति पाठान्तरम् । ५ शिष्यस्येति पाठान्तरम् । ६ उत्तर- पादकतया प्रधानत्वेन कतिधापुरुपीयोऽध्यायोऽभिधीयते । अन्य एवाचायेंणेति पाठान्तरम् । ७ वैशेषिकदर्शने पंचमहाभूतानि कतिधेति कतिप्रकारः । पुरुपइत्यनेन चाविशेपेण पुरुषशब्दा- तमनस्क आत्मा शति पटकेन पुरुषः संशामवत्तीलाशयः । ८ चिकि- भिधेयोऽर्थोऽभिधीयते । यतः “खादयश्चेतनाषष्ठा" इत्या- | साशासपिहित इति पाठान्तरम् । ९ भापायेति पाठान्तरम् ।