पृष्ठम्:चरकसंहिता (आयुर्वेददीपिकाव्याख्यासमेता).pdf/३१८

एतत् पृष्ठम् अपरिष्कृतम् अस्ति

२८४ चरकसंहिता। [ शारीरस्थानम् पुनरपि नेत्यादि । अत्र 'पुरुपः' इति कर्तव्ये यत्-'पुरुपसंज्ञकः' | यद्यात्मवद्युगपत् , सर्वेन्द्रियव्यापकं स्वीक्रियते किंवा, इति करोति, तेन चेतनाधातुरूपः पुरुपश्चिकित्सायामनमि- | अनेकसंख्यामिन्द्रियवत् खीक्रियते, तदा प्रेतः, किंतु शास्त्रान्तरव्यवहारानुरोधादिहाप्ययं 'पुरुप'शब्देन | युगपदिन्द्रियार्थसम्बन्धे पञ्चभिनिर्भवितव्यं विभुना वा संज्ञित इति दर्शयति, चिकित्साविपयस्तु पधातुक एव | मनसा, अनेकैर्वा मनोभियुगपदधिष्ठितलादिन्द्रियाणाम् । न पुरुषः । अतएव तत्र ‘संज्ञित'ग्रहणं न कृतम् । अयं च च भवन्ति युगपज्ज्ञानानि । तस्माद्युगपज्ज्ञानानुदयाद्विमान्म: 'पुरुष'शब्दो गवादावपि पड्धातुसमुदाये यद्यपि वर्तते, नोऽणुरूपमेकं च सिध्यतीत्याह-अणुलमित्यादि ॥१६-१७॥ तथापि सर्वप्रधाने नर एव विशेषेण वर्तते । तेन नातिप्र- चिन्त्यं विचार्यमूहां च ध्येयं सङ्कल्प्यमेव च । सिद्धो गवादौ 'पुरुप'शब्दः ॥ १४ ॥ यत्किचिन्मनसो ज्ञेयं तत्सर्व ह्यर्थसंज्ञकम् ॥ १८ ॥ पुनश्च धातुभेदेन चतुर्विशतिकः स्मृतः । मनो दशेन्द्रियाण्याः प्रकृतिश्चाष्टधातुकी ॥ १५॥ इन्द्रियाभिग्रहः कर्म मनसः स्वस्य निग्रहः । ऊहो विचारश्च ततः परं बुद्धिः प्रवर्तते ॥ १९ ॥ पधातुरूपमेव पुरुपं पुनः सांख्यदर्शनभेदाच्चतुर्विंशतिक- भेदेनाह–पुनश्चेत्यादि । चतुर्विंशतिकमेव विभजते-मन मनोगुणमभिधाय मनोविषयमाह-चिन्त्यमित्यादि । इत्यादि । यद्यपि पञ्चविंशतितत्त्वमयोऽयं पुरुपः सांख्यैरुच्यते, चिन्त्यं कर्तव्यतयाऽकर्तव्यतया यन्मनसा चिन्त्यते । विचार्य- यदाह-"मूलप्रकृतिरविकृतिर्महदाद्याः प्रकृतिविकृतयः सप्त। | मुपपत्त्यनुपपत्तिभ्यां यद्विमृश्यते । ऊह्यं च यत् संभावनया षोडशकस्तु विकारो न प्रकृतिर्न विकृतिः पुरुषः” इति । ऊह्यते "एवमेतद्भवति' इति । ध्येयं भावनाज्ञानविषयम् । तथापीह प्रकृतिव्यतिरिक्तं चोदासीनं पुरुपमव्यक्तवसाध- सङ्कल्प्यं गुणवत्तया दोपवत्तया वा वाऽवधारणविषयम् । यत् यादव्यक्तायां प्रकृतावेव प्रक्षिप्य 'अव्यक्त'शब्देनैव गृह्णा- किश्चिदित्यनेन सुखाद्यनुक्तविषयावरोधः। मनसो ज्ञेयमिति इ. ति । तेन चतुर्विंशतिकपुरुप इत्यविरुद्धम् । उदासीनस्य हि न्द्रियनिरपेक्षमनोग्राह्यम् । एते च मनोऽर्थाः शब्दादिरूपा एव । सूक्ष्मस्य भेदनतिपादनमिहानतिप्रयोजनमिति न कृतम् । तेन पष्टार्थकल्पनया न चतुर्विंशतिसंख्यातिरेकः । सुखादयस्तु दशेन्द्रियाणीति पञ्चकर्मेन्द्रियाणि । अष्टधातुकीति खादिपञ्च- | शब्दादिव्यतिरिक्ता मनोऽर्था बुद्धिभेदग्रहणेनैव ग्राह्याः । कबुद्ध्यव्यक्ताहकाररूपा । वक्ष्यति हि "खादीनि बुद्धिरव्यक्त- | मनोविषयमभिधाय मनःकर्माह-इन्द्रियेत्यादि । इन्द्रिया- महङ्कारस्तथाष्टमः" इति ॥१५॥ भिग्रह इन्द्रियाधिष्ठानं मनसः कर्म, तथा खस्य निग्रहो लक्षणं मनसो ज्ञानस्याभावो भाव एव वा। मनसः कर्म । मनो ह्यनिष्टविषयप्रसतं मनसैव नियम्यते । सति ह्यात्मेन्द्रियार्थानां सन्निक न वर्तते ॥ १६ ॥ मनश्च गुणान्तरयुक्तं सद्विपयान्तरानियमयतीलाहुरेके । यदुक्तम्-'विषयप्रवणं चित्तं वृतिभ्रंशान शक्यते । नियन्तु- चैवृत्त्यान्मनसो ज्ञानं सान्निध्यात्तन्त्र वर्तते । महितादर्यावृतिर्हि नियमात्मिका" इति । तेन, धृत्या कारण- अणुत्वमथ चैकत्वं द्वौ गुणौ मनसः स्मृतौ ॥ १७ ॥ भूतया मन आत्मानं नियमयतीति न खात्मनि क्रियाविरोधः । अन चतुर्विंशतिके प्रथमोद्दिष्टं मनोलक्षयितुमाह-लक्षण- मनःकर्मान्तरमाह-अहो विचारश्चेति, अनोह आलोचनज्ञानं मित्यादि । यथा ज्ञानस्याभावो ज्ञानस्य भावश्च मनोगामको निर्विकल्पम् , विचारः सङ्कल्पनं हेयोपादेयतया विकल्पनम् । भवति, तदाह-सतीत्यादि । वैवृत्त्यान्मनस इति इन्द्रियेणा- चतुर्विधं हि विकल्पकारणं सांख्या मन्यन्ते । तत्र वाह्यमि- ऽसंयोगात् , सान्निध्यादिति इन्द्रियेण मनसः संबन्धात् । न्द्रियरूपम् , आभ्यन्तरं तु मनोऽहतारो बुद्धिश्चेति त्रितयम् । - एवंमन्यते यदा युगपदिन्द्रियार्था इन्द्रियैः - संयुज्यन्ते | तत्रेन्द्रियाण्यालोचयन्ति निर्विकल्पेन गृहन्तीत्यर्थः, मनस्तु- तदा क्वचिदिन्द्रियार्थे ज्ञानं भवति, क्वचिन्न भवतीति | सङ्कल्पयति हेयोपादेयतया सकल्पयतीत्यर्थः, अहङ्कारोऽभि- दृष्टम् । तेन, इमौ ज्ञानभावाभावौ ज्ञानकारणान्तरं दर्शयतः, मन्यते 'ममेदमहमत्राधिकृतः' इति भन्यत इत्यर्थः, बुद्धि- यच. तत्कारणान्तरम् , तन्मनः । तत्कारणं मनोरूपं रध्यवस्यति त्यजाम्येनं दोपवन्तमुपाददाम्येनं गुणवन्तमित्य- ध्यवसायं करोतीत्यर्थः । ऊहस्तु यद्यपि वाहाचक्षुरादिकम, १ वक्तव्य इति । पाठान्तरम् । २ मूलप्रकृतिः सर्वजनिका तथापि मनोऽधिष्ठानमस्तीति मनःकर्मतयोक्तः । वचनं हि प्रकृतिरजस्या तथाचाजन्यत्वेसति जनकत्वं प्रकृतित्वम् । महत्तत्वाह- “सान्तःकरणा वुद्धिः सर्व विषयमवगाहते यस्मात् । तस्मा- कारपंचतन्मात्राणि प्रकृतिविकृतयः । तत्वविभाजकोपाध्यवच्छिन्नजन- कत्वसेति जन्यारत्यर्थः । एकादशन्द्रियाणि पंचाका शादीनिमहाभूता १ एवमेतद्भविष्यतीति पाठान्तरम् । २ रूपादिपु पंचानामा- निच विकार इति । तत्वविभाजकोपाध्यवच्छिनाजनकत्वे सतिज-लोचनमात्रमियते वृत्तिः । वचनादानविहरणोत्सर्गानन्दाश्च पंचा- न्यइत्यर्थः । पुरुषस्तत्सर्वमोक्ता न प्रकृति विकृतिः अजनकत्वेसति नाम् ॥२८॥ स्वांलक्षण्यं वृत्तित्रयस्य सपाभवत्यसामान्या । युग- अजन्य इत्यर्थः । सांख्यकारिकाया नारायणतीर्थकृताटीका । पञ्चतुष्टयस्य हि वृत्तिः कमशश्च तस्य निर्दिष्टा। सांस्यकारिका।